गुरुनिर्देशानुसारं मनः स्थिरं धारयतु; मा कुत्रापि भ्रमतु ममात्मन् ।
भगवतः स्तुतिबणिमुच्चारयति नानक हृदयकामफलं लभते। ||१||
गुरुनिर्देशेन अम्ब्रोसियलनाम मनसः अन्तः तिष्ठति, हे मम आत्मा; मुखेन अम्ब्रोसियायाः वचनं वदतु।
भक्तानां वचनं अम्ब्रोसियलामृतं मम आत्मा; तान् मनसि श्रुत्वा भगवतः प्रेम्णः स्नेहं आलिंगयतु।
एतावत्कालं यावत् विरक्तः अहं प्रभुं परमेश्वरं प्राप्तवान्; सः मां स्वस्य प्रेम्णा आलिंगने निकटं धारयति।
सेवक नानकस्य मनः आनन्देन पूरितं मम आत्मा; शब्दस्य अप्रहृतः शब्दधारा अन्तः स्पन्दते। ||२||
यदि मम मित्राणि सहचराः च आगत्य मां भगवन् ईश्वरेण सह संयोजयन्ति स्म, मम आत्मा।
यस्मै भगवतः ईश्वरस्य प्रवचनं पठति तस्मै मम मनः समर्पयामि मम आत्मनः।
गुरमुखत्वेन सदा आराधनेन भगवन्तं भजस्व ममात्मन्, हृदयकामफलं प्राप्स्यसि।
हे नानक त्वरय भगवतः अभयारण्यम्; भगवन्नामध्याना ये मत्मते ते महाभागाः । ||३||
दयया ईश्वरः अस्मान् मिलितुं आगच्छति, मम आत्मा; गुरुशिक्षाद्वारा सः स्वनाम प्रकाशयति।
भगवन्तं विना अहं दुःखिता आत्मा - जलहीनं पद्मम् इव दुःखितः।
सिद्धगुरुः मां मे आत्मनः भगवता मम परममित्रेण भगवता ईश्वरेण सह संयोजितवान्।
धन्यः, धन्यः गुरुः, यः मां भगवन्तं दर्शितवान्, मम आत्मा; सेवकः नानकः भगवतः नाम्ना प्रफुल्लितः | ||४||१||
राग बिहाग्रा, चौथा मेहल: १.
भगवतः नाम हरः हरः अम्ब्रोसियलामृतः मम आत्मा; गुरुशिक्षाद्वारा एतत् अमृतं प्राप्यते।
मायाभिमानं विषं मम आत्मा; नामस्य अम्ब्रोसियल-अमृतस्य माध्यमेन एतत् विषं निर्मूलितं भवति ।
शुष्कं मनः कायाकल्पं भवति ममात्मने भगवतः नाम हर हरः इति ध्यायन्।
भगवता मम पूर्वनिर्धारितं उच्चनित्यस्य आशीर्वादः दत्तः, मम आत्मा; सेवकः नानकः नाम भगवतः नामे विलीयते | ||१||
मम मनः भगवते सक्तं मम आत्मा शिशुवत् मातुः क्षीरं चूषयन्।
भगवन्तं विना शान्तिं न प्राप्नोमि मम आत्मा; अहं गीतपक्षी इव वर्षबिन्दवं विना क्रन्दन् अस्मि।
गच्छ सच्चे गुरुस्य अभयारण्यम् अन्वेष्यात्मने; स ते भगवतः भगवतः गुणान् प्रवक्ष्यति।
सेवकः नानकः भगवति प्रलीयते मम आत्मा; शब्दस्य बहवः रागाः तस्य हृदये प्रतिध्वनन्ति। ||२||
अहङ्कारद्वारा स्वेच्छा मनमुखाः विरहन्ति, हे ममात्म; विषबद्धाः अहङ्कारेण दग्धाः भवन्ति।
यथा कपोतः स्वयं जाले पतति, मम आत्मा, सर्वे स्वेच्छा मनमुखाः मृत्युप्रभावे पतन्ति।
ये स्वेच्छा मनुष्यमुखाः मायां चैतन्यं केन्द्रीक्रियन्ते ते मम आत्मा मूर्खाः दुष्टाः राक्षसाः।