श्री गुरु ग्रन्थ साहिबः

पुटः - 448


ਆਸਾ ਮਹਲਾ ੪ ਛੰਤ ॥
आसा महला ४ छंत ॥

आसा, चतुर्थ मेहल, छन्त: १.

ਵਡਾ ਮੇਰਾ ਗੋਵਿੰਦੁ ਅਗਮ ਅਗੋਚਰੁ ਆਦਿ ਨਿਰੰਜਨੁ ਨਿਰੰਕਾਰੁ ਜੀਉ ॥
वडा मेरा गोविंदु अगम अगोचरु आदि निरंजनु निरंकारु जीउ ॥

मम विश्वेश्वरः महान् अगम्यः अगाह्यः आदिमः निर्मलः निराकारः च अस्ति।

ਤਾ ਕੀ ਗਤਿ ਕਹੀ ਨ ਜਾਈ ਅਮਿਤਿ ਵਡਿਆਈ ਮੇਰਾ ਗੋਵਿੰਦੁ ਅਲਖ ਅਪਾਰ ਜੀਉ ॥
ता की गति कही न जाई अमिति वडिआई मेरा गोविंदु अलख अपार जीउ ॥

तस्य स्थितिः वर्णयितुं न शक्यते; तस्य गौरवपूर्णं माहात्म्यम् अप्रमेयम् अस्ति। अदृश्योऽनन्तश्च मम विश्वेश्वरः |

ਗੋਵਿੰਦੁ ਅਲਖ ਅਪਾਰੁ ਅਪਰੰਪਰੁ ਆਪੁ ਆਪਣਾ ਜਾਣੈ ॥
गोविंदु अलख अपारु अपरंपरु आपु आपणा जाणै ॥

अदृश्योऽनन्तोऽनन्तो विश्वेश्वरः । सः एव आत्मानं जानाति।

ਕਿਆ ਇਹ ਜੰਤ ਵਿਚਾਰੇ ਕਹੀਅਹਿ ਜੋ ਤੁਧੁ ਆਖਿ ਵਖਾਣੈ ॥
किआ इह जंत विचारे कहीअहि जो तुधु आखि वखाणै ॥

एते दरिद्राः प्राणिनः किं वक्तव्याः ? कथं त्वां वदन्ति वर्णयिष्यन्ति च ।

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰਹਿ ਤੂੰ ਅਪਣੀ ਸੋ ਗੁਰਮੁਖਿ ਕਰੇ ਵੀਚਾਰੁ ਜੀਉ ॥
जिस नो नदरि करहि तूं अपणी सो गुरमुखि करे वीचारु जीउ ॥

तव प्रसादकटाक्षेण धन्यः स गुरमुखः त्वां चिन्तयति।

ਵਡਾ ਮੇਰਾ ਗੋਵਿੰਦੁ ਅਗਮ ਅਗੋਚਰੁ ਆਦਿ ਨਿਰੰਜਨੁ ਨਿਰੰਕਾਰੁ ਜੀਉ ॥੧॥
वडा मेरा गोविंदु अगम अगोचरु आदि निरंजनु निरंकारु जीउ ॥१॥

मम विश्वेश्वरः महान् अगम्यः अगाह्यः आदिमः निर्मलः निराकारः च अस्ति। ||१||

ਤੂੰ ਆਦਿ ਪੁਰਖੁ ਅਪਰੰਪਰੁ ਕਰਤਾ ਤੇਰਾ ਪਾਰੁ ਨ ਪਾਇਆ ਜਾਇ ਜੀਉ ॥
तूं आदि पुरखु अपरंपरु करता तेरा पारु न पाइआ जाइ जीउ ॥

त्वं भगवन्, हे आदिभूते, असीमः प्रजापतिः; भवतः सीमाः न लभ्यन्ते।

ਤੂੰ ਘਟ ਘਟ ਅੰਤਰਿ ਸਰਬ ਨਿਰੰਤਰਿ ਸਭ ਮਹਿ ਰਹਿਆ ਸਮਾਇ ਜੀਉ ॥
तूं घट घट अंतरि सरब निरंतरि सभ महि रहिआ समाइ जीउ ॥

त्वं व्याप्तः व्याप्तः च एकैकं हृदयं सर्वत्र सर्वेषु समाहितः।

ਘਟ ਅੰਤਰਿ ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੁ ਤਾ ਕਾ ਅੰਤੁ ਨ ਪਾਇਆ ॥
घट अंतरि पारब्रहमु परमेसरु ता का अंतु न पाइआ ॥

हृदयान्तर्गतः परमेश्वरः परमेश्वरः यस्य सीमा न लभ्यते।

ਤਿਸੁ ਰੂਪੁ ਨ ਰੇਖ ਅਦਿਸਟੁ ਅਗੋਚਰੁ ਗੁਰਮੁਖਿ ਅਲਖੁ ਲਖਾਇਆ ॥
तिसु रूपु न रेख अदिसटु अगोचरु गुरमुखि अलखु लखाइआ ॥

तस्य न रूपं न च आकारः; सः अदृष्टः अज्ञातः च अस्ति। गुरमुखः अदृष्टं भगवन्तं पश्यति।

ਸਦਾ ਅਨੰਦਿ ਰਹੈ ਦਿਨੁ ਰਾਤੀ ਸਹਜੇ ਨਾਮਿ ਸਮਾਇ ਜੀਉ ॥
सदा अनंदि रहै दिनु राती सहजे नामि समाइ जीउ ॥

अहरात्रं निरन्तर आनन्दे तिष्ठति, स्वतःस्फूर्ततया नाम लीनः भवति।

ਤੂੰ ਆਦਿ ਪੁਰਖੁ ਅਪਰੰਪਰੁ ਕਰਤਾ ਤੇਰਾ ਪਾਰੁ ਨ ਪਾਇਆ ਜਾਇ ਜੀਉ ॥੨॥
तूं आदि पुरखु अपरंपरु करता तेरा पारु न पाइआ जाइ जीउ ॥२॥

त्वं भगवन्, हे आदिभूते, असीमः प्रजापतिः; भवतः सीमाः न लभ्यन्ते। ||२||

ਤੂੰ ਸਤਿ ਪਰਮੇਸਰੁ ਸਦਾ ਅਬਿਨਾਸੀ ਹਰਿ ਹਰਿ ਗੁਣੀ ਨਿਧਾਨੁ ਜੀਉ ॥
तूं सति परमेसरु सदा अबिनासी हरि हरि गुणी निधानु जीउ ॥

त्वं सत्यं परमेश्वरं नित्यमक्षरम् | भगवान् हरः हरः गुणनिधिः |

ਹਰਿ ਹਰਿ ਪ੍ਰਭੁ ਏਕੋ ਅਵਰੁ ਨ ਕੋਈ ਤੂੰ ਆਪੇ ਪੁਰਖੁ ਸੁਜਾਨੁ ਜੀਉ ॥
हरि हरि प्रभु एको अवरु न कोई तूं आपे पुरखु सुजानु जीउ ॥

भगवान् ईश्वरः हरः हरः एकः एव; अन्यः सर्वथा नास्ति। त्वमेव सर्वज्ञः प्रभुः ।

ਪੁਰਖੁ ਸੁਜਾਨੁ ਤੂੰ ਪਰਧਾਨੁ ਤੁਧੁ ਜੇਵਡੁ ਅਵਰੁ ਨ ਕੋਈ ॥
पुरखु सुजानु तूं परधानु तुधु जेवडु अवरु न कोई ॥

त्वं सर्वज्ञः प्रभुः परम उच्छ्रितः शुभः; भवद् इव महान् अन्यः नास्ति।

ਤੇਰਾ ਸਬਦੁ ਸਭੁ ਤੂੰਹੈ ਵਰਤਹਿ ਤੂੰ ਆਪੇ ਕਰਹਿ ਸੁ ਹੋਈ ॥
तेरा सबदु सभु तूंहै वरतहि तूं आपे करहि सु होई ॥

तव शबदस्य वचनं सर्वेषु व्याप्तम् अस्ति; यत्किमपि त्वं करोषि, तत् सम्भवति।

ਹਰਿ ਸਭ ਮਹਿ ਰਵਿਆ ਏਕੋ ਸੋਈ ਗੁਰਮੁਖਿ ਲਖਿਆ ਹਰਿ ਨਾਮੁ ਜੀਉ ॥
हरि सभ महि रविआ एको सोई गुरमुखि लखिआ हरि नामु जीउ ॥

एकः प्रभुः परमेश्वरः सर्वान् व्याप्तः अस्ति; गुरमुखः भगवतः नाम अवगन्तुं आगच्छति।

ਤੂੰ ਸਤਿ ਪਰਮੇਸਰੁ ਸਦਾ ਅਬਿਨਾਸੀ ਹਰਿ ਹਰਿ ਗੁਣੀ ਨਿਧਾਨੁ ਜੀਉ ॥੩॥
तूं सति परमेसरु सदा अबिनासी हरि हरि गुणी निधानु जीउ ॥३॥

त्वं सत्यं परमेश्वरं नित्यमक्षरम् | भगवान् हरः हरः गुणनिधिः | ||३||

ਸਭੁ ਤੂੰਹੈ ਕਰਤਾ ਸਭ ਤੇਰੀ ਵਡਿਆਈ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਚਲਾਇ ਜੀਉ ॥
सभु तूंहै करता सभ तेरी वडिआई जिउ भावै तिवै चलाइ जीउ ॥

त्वं सर्वेषां प्रजापतिः सर्वमाहात्म्यं तव । यथा भवतः इच्छां रोचते तथा वयं कार्यं कुर्मः।

ਤੁਧੁ ਆਪੇ ਭਾਵੈ ਤਿਵੈ ਚਲਾਵਹਿ ਸਭ ਤੇਰੈ ਸਬਦਿ ਸਮਾਇ ਜੀਉ ॥
तुधु आपे भावै तिवै चलावहि सभ तेरै सबदि समाइ जीउ ॥

यथा भवतः इच्छां रोचते तथा वयं कार्यं कुर्मः। सर्वे तव शबादे विलीनाः सन्ति।

ਸਭ ਸਬਦਿ ਸਮਾਵੈ ਜਾਂ ਤੁਧੁ ਭਾਵੈ ਤੇਰੈ ਸਬਦਿ ਵਡਿਆਈ ॥
सभ सबदि समावै जां तुधु भावै तेरै सबदि वडिआई ॥

यदा भवतः इच्छां प्रीयते तदा भवतः शब्दद्वारा महत्त्वं प्राप्नुमः।

ਗੁਰਮੁਖਿ ਬੁਧਿ ਪਾਈਐ ਆਪੁ ਗਵਾਈਐ ਸਬਦੇ ਰਹਿਆ ਸਮਾਈ ॥
गुरमुखि बुधि पाईऐ आपु गवाईऐ सबदे रहिआ समाई ॥

गुरमुखः प्रज्ञां लभते, स्वाभिमानं च निवारयति, शाबादं च लीनः तिष्ठति।

ਤੇਰਾ ਸਬਦੁ ਅਗੋਚਰੁ ਗੁਰਮੁਖਿ ਪਾਈਐ ਨਾਨਕ ਨਾਮਿ ਸਮਾਇ ਜੀਉ ॥
तेरा सबदु अगोचरु गुरमुखि पाईऐ नानक नामि समाइ जीउ ॥

गुरमुखः तव अबोधं शबदं लभते; हे नानके नाम विलीनः तिष्ठति।

ਸਭੁ ਤੂੰਹੈ ਕਰਤਾ ਸਭ ਤੇਰੀ ਵਡਿਆਈ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਚਲਾਇ ਜੀਉ ॥੪॥੭॥੧੪॥
सभु तूंहै करता सभ तेरी वडिआई जिउ भावै तिवै चलाइ जीउ ॥४॥७॥१४॥

त्वं सर्वेषां प्रजापतिः सर्वमाहात्म्यं तव । यथा भवतः इच्छां रोचते तथा वयं कार्यं कुर्मः। ||४||७||१४||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਸਾ ਮਹਲਾ ੪ ਛੰਤ ਘਰੁ ੪ ॥
आसा महला ४ छंत घरु ४ ॥

आसा, चतुर्थ मेहल, छंट, चतुर्थ गृह : १.

ਹਰਿ ਅੰਮ੍ਰਿਤ ਭਿੰਨੇ ਲੋਇਣਾ ਮਨੁ ਪ੍ਰੇਮਿ ਰਤੰਨਾ ਰਾਮ ਰਾਜੇ ॥
हरि अंम्रित भिंने लोइणा मनु प्रेमि रतंना राम राजे ॥

अमृतार्द्राक्षौ मे तस्य प्रेम्णा युक्तं मनः राजन् ।

ਮਨੁ ਰਾਮਿ ਕਸਵਟੀ ਲਾਇਆ ਕੰਚਨੁ ਸੋਵਿੰਨਾ ॥
मनु रामि कसवटी लाइआ कंचनु सोविंना ॥

भगवता मम मनसि स्वस्य स्पर्शशिला प्रयोजयित्वा शतप्रतिशतं सुवर्णं प्राप्य ।

ਗੁਰਮੁਖਿ ਰੰਗਿ ਚਲੂਲਿਆ ਮੇਰਾ ਮਨੁ ਤਨੋ ਭਿੰਨਾ ॥
गुरमुखि रंगि चलूलिआ मेरा मनु तनो भिंना ॥

गुरमुखत्वेन अहं पोपस्य गहने रक्ते रञ्जितः अस्मि, मम मनः शरीरं च तस्य प्रेम्णा सिक्तम् अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430