आसा, चतुर्थ मेहल, छन्त: १.
मम विश्वेश्वरः महान् अगम्यः अगाह्यः आदिमः निर्मलः निराकारः च अस्ति।
तस्य स्थितिः वर्णयितुं न शक्यते; तस्य गौरवपूर्णं माहात्म्यम् अप्रमेयम् अस्ति। अदृश्योऽनन्तश्च मम विश्वेश्वरः |
अदृश्योऽनन्तोऽनन्तो विश्वेश्वरः । सः एव आत्मानं जानाति।
एते दरिद्राः प्राणिनः किं वक्तव्याः ? कथं त्वां वदन्ति वर्णयिष्यन्ति च ।
तव प्रसादकटाक्षेण धन्यः स गुरमुखः त्वां चिन्तयति।
मम विश्वेश्वरः महान् अगम्यः अगाह्यः आदिमः निर्मलः निराकारः च अस्ति। ||१||
त्वं भगवन्, हे आदिभूते, असीमः प्रजापतिः; भवतः सीमाः न लभ्यन्ते।
त्वं व्याप्तः व्याप्तः च एकैकं हृदयं सर्वत्र सर्वेषु समाहितः।
हृदयान्तर्गतः परमेश्वरः परमेश्वरः यस्य सीमा न लभ्यते।
तस्य न रूपं न च आकारः; सः अदृष्टः अज्ञातः च अस्ति। गुरमुखः अदृष्टं भगवन्तं पश्यति।
अहरात्रं निरन्तर आनन्दे तिष्ठति, स्वतःस्फूर्ततया नाम लीनः भवति।
त्वं भगवन्, हे आदिभूते, असीमः प्रजापतिः; भवतः सीमाः न लभ्यन्ते। ||२||
त्वं सत्यं परमेश्वरं नित्यमक्षरम् | भगवान् हरः हरः गुणनिधिः |
भगवान् ईश्वरः हरः हरः एकः एव; अन्यः सर्वथा नास्ति। त्वमेव सर्वज्ञः प्रभुः ।
त्वं सर्वज्ञः प्रभुः परम उच्छ्रितः शुभः; भवद् इव महान् अन्यः नास्ति।
तव शबदस्य वचनं सर्वेषु व्याप्तम् अस्ति; यत्किमपि त्वं करोषि, तत् सम्भवति।
एकः प्रभुः परमेश्वरः सर्वान् व्याप्तः अस्ति; गुरमुखः भगवतः नाम अवगन्तुं आगच्छति।
त्वं सत्यं परमेश्वरं नित्यमक्षरम् | भगवान् हरः हरः गुणनिधिः | ||३||
त्वं सर्वेषां प्रजापतिः सर्वमाहात्म्यं तव । यथा भवतः इच्छां रोचते तथा वयं कार्यं कुर्मः।
यथा भवतः इच्छां रोचते तथा वयं कार्यं कुर्मः। सर्वे तव शबादे विलीनाः सन्ति।
यदा भवतः इच्छां प्रीयते तदा भवतः शब्दद्वारा महत्त्वं प्राप्नुमः।
गुरमुखः प्रज्ञां लभते, स्वाभिमानं च निवारयति, शाबादं च लीनः तिष्ठति।
गुरमुखः तव अबोधं शबदं लभते; हे नानके नाम विलीनः तिष्ठति।
त्वं सर्वेषां प्रजापतिः सर्वमाहात्म्यं तव । यथा भवतः इच्छां रोचते तथा वयं कार्यं कुर्मः। ||४||७||१४||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आसा, चतुर्थ मेहल, छंट, चतुर्थ गृह : १.
अमृतार्द्राक्षौ मे तस्य प्रेम्णा युक्तं मनः राजन् ।
भगवता मम मनसि स्वस्य स्पर्शशिला प्रयोजयित्वा शतप्रतिशतं सुवर्णं प्राप्य ।
गुरमुखत्वेन अहं पोपस्य गहने रक्ते रञ्जितः अस्मि, मम मनः शरीरं च तस्य प्रेम्णा सिक्तम् अस्ति।