श्री गुरु ग्रन्थ साहिबः

पुटः - 384


ਕਾਮੁ ਕ੍ਰੋਧੁ ਅਹੰਕਾਰੁ ਗਾਖਰੋ ਸੰਜਮਿ ਕਉਨ ਛੁਟਿਓ ਰੀ ॥
कामु क्रोधु अहंकारु गाखरो संजमि कउन छुटिओ री ॥

कामक्रोधहंकारद्रोहात् कथं पलायितः ।

ਸੁਰਿ ਨਰ ਦੇਵ ਅਸੁਰ ਤ੍ਰੈ ਗੁਨੀਆ ਸਗਲੋ ਭਵਨੁ ਲੁਟਿਓ ਰੀ ॥੧॥
सुरि नर देव असुर त्रै गुनीआ सगलो भवनु लुटिओ री ॥१॥

त्रिगुणानां पुण्याः स्वर्गदूताः राक्षसाः सर्वे लोकाः लुण्ठिताः। ||१||

ਦਾਵਾ ਅਗਨਿ ਬਹੁਤੁ ਤ੍ਰਿਣ ਜਾਲੇ ਕੋਈ ਹਰਿਆ ਬੂਟੁ ਰਹਿਓ ਰੀ ॥
दावा अगनि बहुतु त्रिण जाले कोई हरिआ बूटु रहिओ री ॥

वनाग्निना एतावत् तृणानि दग्धानि; कियत् दुर्लभाः वनस्पतयः ये हरिताः एव तिष्ठन्ति।

ਐਸੋ ਸਮਰਥੁ ਵਰਨਿ ਨ ਸਾਕਉ ਤਾ ਕੀ ਉਪਮਾ ਜਾਤ ਨ ਕਹਿਓ ਰੀ ॥੨॥
ऐसो समरथु वरनि न साकउ ता की उपमा जात न कहिओ री ॥२॥

सः एतावत् सर्वशक्तिमान् यत् अहं तं वर्णयितुं अपि न शक्नोमि; न कश्चित् तस्य स्तुतिं जपयितुं शक्नोति। ||२||

ਕਾਜਰ ਕੋਠ ਮਹਿ ਭਈ ਨ ਕਾਰੀ ਨਿਰਮਲ ਬਰਨੁ ਬਨਿਓ ਰੀ ॥
काजर कोठ महि भई न कारी निरमल बरनु बनिओ री ॥

दीपकृष्णस्य भण्डारगृहे अहं कृष्णं न अभवम्; मम वर्णः निर्मलः शुद्धः च अभवत्।

ਮਹਾ ਮੰਤ੍ਰੁ ਗੁਰ ਹਿਰਦੈ ਬਸਿਓ ਅਚਰਜ ਨਾਮੁ ਸੁਨਿਓ ਰੀ ॥੩॥
महा मंत्रु गुर हिरदै बसिओ अचरज नामु सुनिओ री ॥३॥

गुरुणा मम हृदयस्य अन्तः महामन्त्रः महान् मन्त्रः प्रत्यारोपितः, मया च अद्भुतं नाम भगवतः नाम श्रुतम्। ||३||

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਨਦਰਿ ਅਵਲੋਕਨ ਅਪੁਨੈ ਚਰਣਿ ਲਗਾਈ ॥
करि किरपा प्रभ नदरि अवलोकन अपुनै चरणि लगाई ॥

दयां दर्शयन् ईश्वरः मां अनुग्रहेण अवलोकितवान्, मां च स्वपादयोः संलग्नवान् ।

ਪ੍ਰੇਮ ਭਗਤਿ ਨਾਨਕ ਸੁਖੁ ਪਾਇਆ ਸਾਧੂ ਸੰਗਿ ਸਮਾਈ ॥੪॥੧੨॥੫੧॥
प्रेम भगति नानक सुखु पाइआ साधू संगि समाई ॥४॥१२॥५१॥

प्रेम्णः भक्तिपूजाद्वारा नानक, मया शान्तिः प्राप्ता; पवित्रसङ्गे साधसंगते अहं भगवते लीनः अस्मि। ||४||१२||५१||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਗੁ ਆਸਾ ਘਰੁ ੭ ਮਹਲਾ ੫ ॥
रागु आसा घरु ७ महला ५ ॥

राग आस, सप्तम सदन, पंचम मेहल : १.

ਲਾਲੁ ਚੋਲਨਾ ਤੈ ਤਨਿ ਸੋਹਿਆ ॥
लालु चोलना तै तनि सोहिआ ॥

सः रक्तवेषः भवतः शरीरे एतावत् सुन्दरः दृश्यते।

ਸੁਰਿਜਨ ਭਾਨੀ ਤਾਂ ਮਨੁ ਮੋਹਿਆ ॥੧॥
सुरिजन भानी तां मनु मोहिआ ॥१॥

तव पतिः प्रभुः प्रसन्नः, तस्य हृदयं प्रलोभितम्। ||१||

ਕਵਨ ਬਨੀ ਰੀ ਤੇਰੀ ਲਾਲੀ ॥
कवन बनी री तेरी लाली ॥

कस्य हस्तकर्म इयं तव रक्तसौन्दर्यम् ?

ਕਵਨ ਰੰਗਿ ਤੂੰ ਭਈ ਗੁਲਾਲੀ ॥੧॥ ਰਹਾਉ ॥
कवन रंगि तूं भई गुलाली ॥१॥ रहाउ ॥

कस्य प्रेम्णा पोपः एतावत् रक्तः अभवत् ? ||१||विराम||

ਤੁਮ ਹੀ ਸੁੰਦਰਿ ਤੁਮਹਿ ਸੁਹਾਗੁ ॥
तुम ही सुंदरि तुमहि सुहागु ॥

त्वं इति सुन्दरि; त्वं सुखी आत्मा-वधूः असि।

ਤੁਮ ਘਰਿ ਲਾਲਨੁ ਤੁਮ ਘਰਿ ਭਾਗੁ ॥੨॥
तुम घरि लालनु तुम घरि भागु ॥२॥

तव प्रियः तव गृहे अस्ति; सौभाग्यं भवतः गृहे अस्ति। ||२||

ਤੂੰ ਸਤਵੰਤੀ ਤੂੰ ਪਰਧਾਨਿ ॥
तूं सतवंती तूं परधानि ॥

शुद्धोऽसि पतिव्रता त्वं परमविशिष्टः |

ਤੂੰ ਪ੍ਰੀਤਮ ਭਾਨੀ ਤੁਹੀ ਸੁਰ ਗਿਆਨਿ ॥੩॥
तूं प्रीतम भानी तुही सुर गिआनि ॥३॥

प्रियस्य प्रियस्य त्वं च उदात्तबोधः । ||३||

ਪ੍ਰੀਤਮ ਭਾਨੀ ਤਾਂ ਰੰਗਿ ਗੁਲਾਲ ॥
प्रीतम भानी तां रंगि गुलाल ॥

प्रियं प्रियं तथा गभीररक्तवर्णेन ओतप्रोतम् ।

ਕਹੁ ਨਾਨਕ ਸੁਭ ਦ੍ਰਿਸਟਿ ਨਿਹਾਲ ॥੪॥
कहु नानक सुभ द्रिसटि निहाल ॥४॥

नानकः वदति, अहं भगवतः कृपादृष्ट्या सर्वथा धन्यः अभवम्। ||४||

ਸੁਨਿ ਰੀ ਸਖੀ ਇਹ ਹਮਰੀ ਘਾਲ ॥
सुनि री सखी इह हमरी घाल ॥

शृणुत हे सहचराः-एतत् मम एकमेव कार्यम्;

ਪ੍ਰਭ ਆਪਿ ਸੀਗਾਰਿ ਸਵਾਰਨਹਾਰ ॥੧॥ ਰਹਾਉ ਦੂਜਾ ॥੧॥੫੨॥
प्रभ आपि सीगारि सवारनहार ॥१॥ रहाउ दूजा ॥१॥५२॥

ईश्वरः एव अलङ्कारं करोति, अलङ्कारं च करोति। ||१||द्वितीय विराम||१||५२||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਦੂਖੁ ਘਨੋ ਜਬ ਹੋਤੇ ਦੂਰਿ ॥
दूखु घनो जब होते दूरि ॥

अहं दुःखेन दुःखितः अभवम्, यदा अहं तं दूरम् इति चिन्तितवान्;

ਅਬ ਮਸਲਤਿ ਮੋਹਿ ਮਿਲੀ ਹਦੂਰਿ ॥੧॥
अब मसलति मोहि मिली हदूरि ॥१॥

किन्तु अधुना, सः नित्यं वर्तते, अहं तस्य निर्देशान् प्राप्नोमि। ||१||

ਚੁਕਾ ਨਿਹੋਰਾ ਸਖੀ ਸਹੇਰੀ ॥
चुका निहोरा सखी सहेरी ॥

गतः मम अभिमान हे मित्राणि सहचराः;

ਭਰਮੁ ਗਇਆ ਗੁਰਿ ਪਿਰ ਸੰਗਿ ਮੇਰੀ ॥੧॥ ਰਹਾਉ ॥
भरमु गइआ गुरि पिर संगि मेरी ॥१॥ रहाउ ॥

मम संशयः निवृत्तः, गुरुणा च मम प्रियेन सह संयोजितः। ||१||विराम||

ਨਿਕਟਿ ਆਨਿ ਪ੍ਰਿਅ ਸੇਜ ਧਰੀ ॥
निकटि आनि प्रिअ सेज धरी ॥

मम प्रियया मां स्वस्य समीपं आकृष्य स्वशयने उपविष्टवान्;

ਕਾਣਿ ਕਢਨ ਤੇ ਛੂਟਿ ਪਰੀ ॥੨॥
काणि कढन ते छूटि परी ॥२॥

अहं परेषां ग्रहणात् मुक्तः अस्मि। ||२||

ਮੰਦਰਿ ਮੇਰੈ ਸਬਦਿ ਉਜਾਰਾ ॥
मंदरि मेरै सबदि उजारा ॥

मम हृदयस्य भवने, प्रकाशते शब्दस्य ज्योतिः।

ਅਨਦ ਬਿਨੋਦੀ ਖਸਮੁ ਹਮਾਰਾ ॥੩॥
अनद बिनोदी खसमु हमारा ॥३॥

मम पतिः प्रभुः आनन्दमयः लीलामयः च अस्ति। ||३||

ਮਸਤਕਿ ਭਾਗੁ ਮੈ ਪਿਰੁ ਘਰਿ ਆਇਆ ॥
मसतकि भागु मै पिरु घरि आइआ ॥

मम ललाटे लिखितस्य दैवस्य अनुसारं मम पतिः प्रभुः गृहम् आगतः ।

ਥਿਰੁ ਸੋਹਾਗੁ ਨਾਨਕ ਜਨ ਪਾਇਆ ॥੪॥੨॥੫੩॥
थिरु सोहागु नानक जन पाइआ ॥४॥२॥५३॥

सेवकः नानकः शाश्वतं विवाहं प्राप्तवान् अस्ति। ||४||२||५३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਸਾਚਿ ਨਾਮਿ ਮੇਰਾ ਮਨੁ ਲਾਗਾ ॥
साचि नामि मेरा मनु लागा ॥

मम मनः सत्यनामसक्तम् अस्ति।

ਲੋਗਨ ਸਿਉ ਮੇਰਾ ਠਾਠਾ ਬਾਗਾ ॥੧॥
लोगन सिउ मेरा ठाठा बागा ॥१॥

अन्यैः जनानां सह मम व्यवहारः केवलं उपरितनः एव अस्ति । ||१||

ਬਾਹਰਿ ਸੂਤੁ ਸਗਲ ਸਿਉ ਮਉਲਾ ॥
बाहरि सूतु सगल सिउ मउला ॥

बहिः अहं सर्वैः सह सुसम्बन्धे अस्मि;

ਅਲਿਪਤੁ ਰਹਉ ਜੈਸੇ ਜਲ ਮਹਿ ਕਉਲਾ ॥੧॥ ਰਹਾਉ ॥
अलिपतु रहउ जैसे जल महि कउला ॥१॥ रहाउ ॥

अहं तु विरक्तः तिष्ठामि, जलस्य उपरि पद्मवत्। ||१||विराम||

ਮੁਖ ਕੀ ਬਾਤ ਸਗਲ ਸਿਉ ਕਰਤਾ ॥
मुख की बात सगल सिउ करता ॥

मुखवचनेन अहं सर्वैः सह सम्भाषणं करोमि;

ਜੀਅ ਸੰਗਿ ਪ੍ਰਭੁ ਅਪੁਨਾ ਧਰਤਾ ॥੨॥
जीअ संगि प्रभु अपुना धरता ॥२॥

किन्तु अहं ईश्वरं हृदये आलम्ब्य स्थापयामि। ||२||

ਦੀਸਿ ਆਵਤ ਹੈ ਬਹੁਤੁ ਭੀਹਾਲਾ ॥
दीसि आवत है बहुतु भीहाला ॥

अहं सर्वथा घोरः दृश्यते,

ਸਗਲ ਚਰਨ ਕੀ ਇਹੁ ਮਨੁ ਰਾਲਾ ॥੩॥
सगल चरन की इहु मनु राला ॥३॥

किन्तु मम मनः सर्वेषां पादानां रजः अस्ति।

ਨਾਨਕ ਜਨਿ ਗੁਰੁ ਪੂਰਾ ਪਾਇਆ ॥
नानक जनि गुरु पूरा पाइआ ॥

सेवक नानकः सिद्धगुरुं लब्धवान्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430