कामक्रोधहंकारद्रोहात् कथं पलायितः ।
त्रिगुणानां पुण्याः स्वर्गदूताः राक्षसाः सर्वे लोकाः लुण्ठिताः। ||१||
वनाग्निना एतावत् तृणानि दग्धानि; कियत् दुर्लभाः वनस्पतयः ये हरिताः एव तिष्ठन्ति।
सः एतावत् सर्वशक्तिमान् यत् अहं तं वर्णयितुं अपि न शक्नोमि; न कश्चित् तस्य स्तुतिं जपयितुं शक्नोति। ||२||
दीपकृष्णस्य भण्डारगृहे अहं कृष्णं न अभवम्; मम वर्णः निर्मलः शुद्धः च अभवत्।
गुरुणा मम हृदयस्य अन्तः महामन्त्रः महान् मन्त्रः प्रत्यारोपितः, मया च अद्भुतं नाम भगवतः नाम श्रुतम्। ||३||
दयां दर्शयन् ईश्वरः मां अनुग्रहेण अवलोकितवान्, मां च स्वपादयोः संलग्नवान् ।
प्रेम्णः भक्तिपूजाद्वारा नानक, मया शान्तिः प्राप्ता; पवित्रसङ्गे साधसंगते अहं भगवते लीनः अस्मि। ||४||१२||५१||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग आस, सप्तम सदन, पंचम मेहल : १.
सः रक्तवेषः भवतः शरीरे एतावत् सुन्दरः दृश्यते।
तव पतिः प्रभुः प्रसन्नः, तस्य हृदयं प्रलोभितम्। ||१||
कस्य हस्तकर्म इयं तव रक्तसौन्दर्यम् ?
कस्य प्रेम्णा पोपः एतावत् रक्तः अभवत् ? ||१||विराम||
त्वं इति सुन्दरि; त्वं सुखी आत्मा-वधूः असि।
तव प्रियः तव गृहे अस्ति; सौभाग्यं भवतः गृहे अस्ति। ||२||
शुद्धोऽसि पतिव्रता त्वं परमविशिष्टः |
प्रियस्य प्रियस्य त्वं च उदात्तबोधः । ||३||
प्रियं प्रियं तथा गभीररक्तवर्णेन ओतप्रोतम् ।
नानकः वदति, अहं भगवतः कृपादृष्ट्या सर्वथा धन्यः अभवम्। ||४||
शृणुत हे सहचराः-एतत् मम एकमेव कार्यम्;
ईश्वरः एव अलङ्कारं करोति, अलङ्कारं च करोति। ||१||द्वितीय विराम||१||५२||
आसा, पञ्चम मेहलः १.
अहं दुःखेन दुःखितः अभवम्, यदा अहं तं दूरम् इति चिन्तितवान्;
किन्तु अधुना, सः नित्यं वर्तते, अहं तस्य निर्देशान् प्राप्नोमि। ||१||
गतः मम अभिमान हे मित्राणि सहचराः;
मम संशयः निवृत्तः, गुरुणा च मम प्रियेन सह संयोजितः। ||१||विराम||
मम प्रियया मां स्वस्य समीपं आकृष्य स्वशयने उपविष्टवान्;
अहं परेषां ग्रहणात् मुक्तः अस्मि। ||२||
मम हृदयस्य भवने, प्रकाशते शब्दस्य ज्योतिः।
मम पतिः प्रभुः आनन्दमयः लीलामयः च अस्ति। ||३||
मम ललाटे लिखितस्य दैवस्य अनुसारं मम पतिः प्रभुः गृहम् आगतः ।
सेवकः नानकः शाश्वतं विवाहं प्राप्तवान् अस्ति। ||४||२||५३||
आसा, पञ्चम मेहलः १.
मम मनः सत्यनामसक्तम् अस्ति।
अन्यैः जनानां सह मम व्यवहारः केवलं उपरितनः एव अस्ति । ||१||
बहिः अहं सर्वैः सह सुसम्बन्धे अस्मि;
अहं तु विरक्तः तिष्ठामि, जलस्य उपरि पद्मवत्। ||१||विराम||
मुखवचनेन अहं सर्वैः सह सम्भाषणं करोमि;
किन्तु अहं ईश्वरं हृदये आलम्ब्य स्थापयामि। ||२||
अहं सर्वथा घोरः दृश्यते,
किन्तु मम मनः सर्वेषां पादानां रजः अस्ति।
सेवक नानकः सिद्धगुरुं लब्धवान्।