दुर्बुद्धयः, अभाग्याः, अतल्लीनचित्ताः च ते नाम भगवतः नाम श्रुत्वा मनसि क्रोधं अनुभवन्ति।
काकानां काकानां च पुरतः अम्ब्रोसियामृतं स्थापयन्तु, परन्तु ते मुखेन गोबरं गोबरं च खादित्वा एव तृप्ताः भविष्यन्ति ||३||
सत्यस्य गुरुः सत्यस्य वक्ता अम्ब्रोसियल अमृतस्य कुण्डः अस्ति; तदन्तर्गतं स्नात्वा काकः हंसः भवति।
हे नानक, धन्याः, धन्याः, अतीव भाग्यशालिनः च ये गुरुशिक्षया नामेन सह हृदयस्य मलिनतां प्रक्षालन्ति। ||४||२||
गूजरी, चतुर्थ मेहल : १.
विनयेन भगवतः सेवकाः उच्छ्रिताः, तेषां वाक् उच्छ्रिताः। मुखेन परहिताय वदन्ति।
ये श्रद्धया भक्त्या च तान् शृण्वन्ति, ते भगवता धन्याः भवन्ति; दयायाः वर्षणं कृत्वा तान् तारयति। ||१||
भगवन् प्रसीदं भृत्यप्रियाभिः सह मिलतु ।
सच्चः गुरुः सिद्धः गुरुः मम प्रियः, मम एव प्राणः; गुरुणा मां पापं तारितवान्। ||१||विराम||
गुरमुखाः भाग्यवन्तः, अतः अतीव भाग्यवन्तः; तेषां समर्थनं भगवतः नाम हर, हर।
ते भगवन्नामस्य अम्ब्रोसियलामृतं हर, हरं प्राप्नुवन्ति; गुरुशिक्षाद्वारा ते भक्तिपूजायाः एतत् निधिगृहं प्राप्नुवन्ति। ||२||
ये सत्यगुरुस्य सच्चिदानन्दस्य आदिमस्य दर्शनस्य धन्यदृष्टिं न प्राप्नुवन्ति ते अत्यन्तं दुर्भाग्याः; ते मृत्युदूतेन नश्यन्ति।
श्वशूकरजकस इव ते; पुनर्जन्मगर्भे क्षिप्ताः, भगवान् तान् घातकानाम् दुष्टतमान् इति प्रहरति। ||३||
भगवन् दीनदयालुः विनयसेवकस्य उपरि कृपां वर्षयित्वा तं तारय ।
सेवकः नानकः भगवतः अभयारण्ये प्रविष्टः अस्ति; यदि त्वां प्रीयते भगवन् तं त्राहि । ||४||३||
गूजरी, चतुर्थ मेहल : १.
दयालुः भवतु, मम मनः समायोजयतु, येन अहं भगवतः नाम नित्यं रात्रौ दिवा च ध्यायामि।
प्रभुः सर्वः शान्तिः सर्वः गुणः सर्वं धनं च; तं स्मरन् सर्वं दुःखं क्षुधां च प्रयान्ति | ||१||
भगवतः नाम मम सहचरः भ्राता च मनसि ।
गुरुनिर्देशानुसारं भगवतः नामस्य स्तुतिं गायामि; अन्ते मम साहाय्यं, आश्रयं च भविष्यति, भगवतः प्राङ्गणे मां मोचयिष्यति। ||१||विराम||
त्वमेव दाता, हे देव, अन्तःज्ञ, हृदय अन्वेषक; त्वया प्रसादेन मे मनसि त्वत्काङ्क्षां प्रविष्टा ।
मम मनः शरीरं च भगवन्तं स्पृहयति; ईश्वरः मम आकांक्षां पूर्णं कृतवान्। अहं सत्यगुरुस्य अभयारण्यं प्रविष्टः अस्मि। ||२||
मानवजन्म सत्कर्मणा लभ्यते; नाम विना शापितं सर्वथा शापितं व्यर्थं च गच्छति।
नाम विना भगवतः नाम विना केवलं तस्य स्वादिष्टानां खादनार्थं दुःखं प्राप्नोति। मुखं अस्वादं, मुखं च थूकं, पुनः पुनः। ||३||
ये विनयशीलाः सत्त्वाः भगवतः देवस्य अभयारण्ये हर, हर इति प्रविष्टाः, ते भगवतः प्राङ्गणे हर, हरे महिमापूर्वकं धन्याः भवन्ति।
धन्यः धन्यः अभिनन्दनम् इति ईश्वरः स्वस्य विनयशीलं सेवकं वदति। भृत्य नानक आलिङ्गयति, स्वेन सह संमिश्रयति । ||४||४||
गूजरी, चतुर्थ मेहल : १.
हे गुरमुखाः, हे मम मित्राणि सहचराः, भगवन्नामदानं मम जीवनस्यैव जीवनं देहि मे।
अहं दासः, गुरुसिक्खानां सेवकः, ये भगवन्तं, आदिभूतं, रात्रौ दिवं च ध्यायन्ते। ||१||
मम मनसः शरीरस्य च अन्तः गुरुसिक्खानां पादयोः प्रेम निहितः अस्ति।
हे मम जीवनसहचराः हे गुरुसिक्खाः हे दैवभ्रातरः, मां शिक्षां उपदिशन्तु, यत् अहं भगवतः विलये विलीयः भवेयम्। ||१||विराम||