श्री गुरु ग्रन्थ साहिबः

पुटः - 493


ਦੁਰਮਤਿ ਭਾਗਹੀਨ ਮਤਿ ਫੀਕੇ ਨਾਮੁ ਸੁਨਤ ਆਵੈ ਮਨਿ ਰੋਹੈ ॥
दुरमति भागहीन मति फीके नामु सुनत आवै मनि रोहै ॥

दुर्बुद्धयः, अभाग्याः, अतल्लीनचित्ताः च ते नाम भगवतः नाम श्रुत्वा मनसि क्रोधं अनुभवन्ति।

ਕਊਆ ਕਾਗ ਕਉ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪਾਈਐ ਤ੍ਰਿਪਤੈ ਵਿਸਟਾ ਖਾਇ ਮੁਖਿ ਗੋਹੈ ॥੩॥
कऊआ काग कउ अंम्रित रसु पाईऐ त्रिपतै विसटा खाइ मुखि गोहै ॥३॥

काकानां काकानां च पुरतः अम्ब्रोसियामृतं स्थापयन्तु, परन्तु ते मुखेन गोबरं गोबरं च खादित्वा एव तृप्ताः भविष्यन्ति ||३||

ਅੰਮ੍ਰਿਤਸਰੁ ਸਤਿਗੁਰੁ ਸਤਿਵਾਦੀ ਜਿਤੁ ਨਾਤੈ ਕਊਆ ਹੰਸੁ ਹੋਹੈ ॥
अंम्रितसरु सतिगुरु सतिवादी जितु नातै कऊआ हंसु होहै ॥

सत्यस्य गुरुः सत्यस्य वक्ता अम्ब्रोसियल अमृतस्य कुण्डः अस्ति; तदन्तर्गतं स्नात्वा काकः हंसः भवति।

ਨਾਨਕ ਧਨੁ ਧੰਨੁ ਵਡੇ ਵਡਭਾਗੀ ਜਿਨੑ ਗੁਰਮਤਿ ਨਾਮੁ ਰਿਦੈ ਮਲੁ ਧੋਹੈ ॥੪॥੨॥
नानक धनु धंनु वडे वडभागी जिन गुरमति नामु रिदै मलु धोहै ॥४॥२॥

हे नानक, धन्याः, धन्याः, अतीव भाग्यशालिनः च ये गुरुशिक्षया नामेन सह हृदयस्य मलिनतां प्रक्षालन्ति। ||४||२||

ਗੂਜਰੀ ਮਹਲਾ ੪ ॥
गूजरी महला ४ ॥

गूजरी, चतुर्थ मेहल : १.

ਹਰਿ ਜਨ ਊਤਮ ਊਤਮ ਬਾਣੀ ਮੁਖਿ ਬੋਲਹਿ ਪਰਉਪਕਾਰੇ ॥
हरि जन ऊतम ऊतम बाणी मुखि बोलहि परउपकारे ॥

विनयेन भगवतः सेवकाः उच्छ्रिताः, तेषां वाक् उच्छ्रिताः। मुखेन परहिताय वदन्ति।

ਜੋ ਜਨੁ ਸੁਣੈ ਸਰਧਾ ਭਗਤਿ ਸੇਤੀ ਕਰਿ ਕਿਰਪਾ ਹਰਿ ਨਿਸਤਾਰੇ ॥੧॥
जो जनु सुणै सरधा भगति सेती करि किरपा हरि निसतारे ॥१॥

ये श्रद्धया भक्त्या च तान् शृण्वन्ति, ते भगवता धन्याः भवन्ति; दयायाः वर्षणं कृत्वा तान् तारयति। ||१||

ਰਾਮ ਮੋ ਕਉ ਹਰਿ ਜਨ ਮੇਲਿ ਪਿਆਰੇ ॥
राम मो कउ हरि जन मेलि पिआरे ॥

भगवन् प्रसीदं भृत्यप्रियाभिः सह मिलतु ।

ਮੇਰੇ ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਸਤਿਗੁਰੁ ਗੁਰੁ ਪੂਰਾ ਹਮ ਪਾਪੀ ਗੁਰਿ ਨਿਸਤਾਰੇ ॥੧॥ ਰਹਾਉ ॥
मेरे प्रीतम प्रान सतिगुरु गुरु पूरा हम पापी गुरि निसतारे ॥१॥ रहाउ ॥

सच्चः गुरुः सिद्धः गुरुः मम प्रियः, मम एव प्राणः; गुरुणा मां पापं तारितवान्। ||१||विराम||

ਗੁਰਮੁਖਿ ਵਡਭਾਗੀ ਵਡਭਾਗੇ ਜਿਨ ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਧਾਰੇ ॥
गुरमुखि वडभागी वडभागे जिन हरि हरि नामु अधारे ॥

गुरमुखाः भाग्यवन्तः, अतः अतीव भाग्यवन्तः; तेषां समर्थनं भगवतः नाम हर, हर।

ਹਰਿ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਰਸੁ ਪਾਵਹਿ ਗੁਰਮਤਿ ਭਗਤਿ ਭੰਡਾਰੇ ॥੨॥
हरि हरि अंम्रितु हरि रसु पावहि गुरमति भगति भंडारे ॥२॥

ते भगवन्नामस्य अम्ब्रोसियलामृतं हर, हरं प्राप्नुवन्ति; गुरुशिक्षाद्वारा ते भक्तिपूजायाः एतत् निधिगृहं प्राप्नुवन्ति। ||२||

ਜਿਨ ਦਰਸਨੁ ਸਤਿਗੁਰ ਸਤ ਪੁਰਖ ਨ ਪਾਇਆ ਤੇ ਭਾਗਹੀਣ ਜਮਿ ਮਾਰੇ ॥
जिन दरसनु सतिगुर सत पुरख न पाइआ ते भागहीण जमि मारे ॥

ये सत्यगुरुस्य सच्चिदानन्दस्य आदिमस्य दर्शनस्य धन्यदृष्टिं न प्राप्नुवन्ति ते अत्यन्तं दुर्भाग्याः; ते मृत्युदूतेन नश्यन्ति।

ਸੇ ਕੂਕਰ ਸੂਕਰ ਗਰਧਭ ਪਵਹਿ ਗਰਭ ਜੋਨੀ ਦਯਿ ਮਾਰੇ ਮਹਾ ਹਤਿਆਰੇ ॥੩॥
से कूकर सूकर गरधभ पवहि गरभ जोनी दयि मारे महा हतिआरे ॥३॥

श्वशूकरजकस इव ते; पुनर्जन्मगर्भे क्षिप्ताः, भगवान् तान् घातकानाम् दुष्टतमान् इति प्रहरति। ||३||

ਦੀਨ ਦਇਆਲ ਹੋਹੁ ਜਨ ਊਪਰਿ ਕਰਿ ਕਿਰਪਾ ਲੇਹੁ ਉਬਾਰੇ ॥
दीन दइआल होहु जन ऊपरि करि किरपा लेहु उबारे ॥

भगवन् दीनदयालुः विनयसेवकस्य उपरि कृपां वर्षयित्वा तं तारय ।

ਨਾਨਕ ਜਨ ਹਰਿ ਕੀ ਸਰਣਾਈ ਹਰਿ ਭਾਵੈ ਹਰਿ ਨਿਸਤਾਰੇ ॥੪॥੩॥
नानक जन हरि की सरणाई हरि भावै हरि निसतारे ॥४॥३॥

सेवकः नानकः भगवतः अभयारण्ये प्रविष्टः अस्ति; यदि त्वां प्रीयते भगवन् तं त्राहि । ||४||३||

ਗੂਜਰੀ ਮਹਲਾ ੪ ॥
गूजरी महला ४ ॥

गूजरी, चतुर्थ मेहल : १.

ਹੋਹੁ ਦਇਆਲ ਮੇਰਾ ਮਨੁ ਲਾਵਹੁ ਹਉ ਅਨਦਿਨੁ ਰਾਮ ਨਾਮੁ ਨਿਤ ਧਿਆਈ ॥
होहु दइआल मेरा मनु लावहु हउ अनदिनु राम नामु नित धिआई ॥

दयालुः भवतु, मम मनः समायोजयतु, येन अहं भगवतः नाम नित्यं रात्रौ दिवा च ध्यायामि।

ਸਭਿ ਸੁਖ ਸਭਿ ਗੁਣ ਸਭਿ ਨਿਧਾਨ ਹਰਿ ਜਿਤੁ ਜਪਿਐ ਦੁਖ ਭੁਖ ਸਭ ਲਹਿ ਜਾਈ ॥੧॥
सभि सुख सभि गुण सभि निधान हरि जितु जपिऐ दुख भुख सभ लहि जाई ॥१॥

प्रभुः सर्वः शान्तिः सर्वः गुणः सर्वं धनं च; तं स्मरन् सर्वं दुःखं क्षुधां च प्रयान्ति | ||१||

ਮਨ ਮੇਰੇ ਮੇਰਾ ਰਾਮ ਨਾਮੁ ਸਖਾ ਹਰਿ ਭਾਈ ॥
मन मेरे मेरा राम नामु सखा हरि भाई ॥

भगवतः नाम मम सहचरः भ्राता च मनसि ।

ਗੁਰਮਤਿ ਰਾਮ ਨਾਮੁ ਜਸੁ ਗਾਵਾ ਅੰਤਿ ਬੇਲੀ ਦਰਗਹ ਲਏ ਛਡਾਈ ॥੧॥ ਰਹਾਉ ॥
गुरमति राम नामु जसु गावा अंति बेली दरगह लए छडाई ॥१॥ रहाउ ॥

गुरुनिर्देशानुसारं भगवतः नामस्य स्तुतिं गायामि; अन्ते मम साहाय्यं, आश्रयं च भविष्यति, भगवतः प्राङ्गणे मां मोचयिष्यति। ||१||विराम||

ਤੂੰ ਆਪੇ ਦਾਤਾ ਪ੍ਰਭੁ ਅੰਤਰਜਾਮੀ ਕਰਿ ਕਿਰਪਾ ਲੋਚ ਮੇਰੈ ਮਨਿ ਲਾਈ ॥
तूं आपे दाता प्रभु अंतरजामी करि किरपा लोच मेरै मनि लाई ॥

त्वमेव दाता, हे देव, अन्तःज्ञ, हृदय अन्वेषक; त्वया प्रसादेन मे मनसि त्वत्काङ्क्षां प्रविष्टा ।

ਮੈ ਮਨਿ ਤਨਿ ਲੋਚ ਲਗੀ ਹਰਿ ਸੇਤੀ ਪ੍ਰਭਿ ਲੋਚ ਪੂਰੀ ਸਤਿਗੁਰ ਸਰਣਾਈ ॥੨॥
मै मनि तनि लोच लगी हरि सेती प्रभि लोच पूरी सतिगुर सरणाई ॥२॥

मम मनः शरीरं च भगवन्तं स्पृहयति; ईश्वरः मम आकांक्षां पूर्णं कृतवान्। अहं सत्यगुरुस्य अभयारण्यं प्रविष्टः अस्मि। ||२||

ਮਾਣਸ ਜਨਮੁ ਪੁੰਨਿ ਕਰਿ ਪਾਇਆ ਬਿਨੁ ਨਾਵੈ ਧ੍ਰਿਗੁ ਧ੍ਰਿਗੁ ਬਿਰਥਾ ਜਾਈ ॥
माणस जनमु पुंनि करि पाइआ बिनु नावै ध्रिगु ध्रिगु बिरथा जाई ॥

मानवजन्म सत्कर्मणा लभ्यते; नाम विना शापितं सर्वथा शापितं व्यर्थं च गच्छति।

ਨਾਮ ਬਿਨਾ ਰਸ ਕਸ ਦੁਖੁ ਖਾਵੈ ਮੁਖੁ ਫੀਕਾ ਥੁਕ ਥੂਕ ਮੁਖਿ ਪਾਈ ॥੩॥
नाम बिना रस कस दुखु खावै मुखु फीका थुक थूक मुखि पाई ॥३॥

नाम विना भगवतः नाम विना केवलं तस्य स्वादिष्टानां खादनार्थं दुःखं प्राप्नोति। मुखं अस्वादं, मुखं च थूकं, पुनः पुनः। ||३||

ਜੋ ਜਨ ਹਰਿ ਪ੍ਰਭ ਹਰਿ ਹਰਿ ਸਰਣਾ ਤਿਨ ਦਰਗਹ ਹਰਿ ਹਰਿ ਦੇ ਵਡਿਆਈ ॥
जो जन हरि प्रभ हरि हरि सरणा तिन दरगह हरि हरि दे वडिआई ॥

ये विनयशीलाः सत्त्वाः भगवतः देवस्य अभयारण्ये हर, हर इति प्रविष्टाः, ते भगवतः प्राङ्गणे हर, हरे महिमापूर्वकं धन्याः भवन्ति।

ਧੰਨੁ ਧੰਨੁ ਸਾਬਾਸਿ ਕਹੈ ਪ੍ਰਭੁ ਜਨ ਕਉ ਜਨ ਨਾਨਕ ਮੇਲਿ ਲਏ ਗਲਿ ਲਾਈ ॥੪॥੪॥
धंनु धंनु साबासि कहै प्रभु जन कउ जन नानक मेलि लए गलि लाई ॥४॥४॥

धन्यः धन्यः अभिनन्दनम् इति ईश्वरः स्वस्य विनयशीलं सेवकं वदति। भृत्य नानक आलिङ्गयति, स्वेन सह संमिश्रयति । ||४||४||

ਗੂਜਰੀ ਮਹਲਾ ੪ ॥
गूजरी महला ४ ॥

गूजरी, चतुर्थ मेहल : १.

ਗੁਰਮੁਖਿ ਸਖੀ ਸਹੇਲੀ ਮੇਰੀ ਮੋ ਕਉ ਦੇਵਹੁ ਦਾਨੁ ਹਰਿ ਪ੍ਰਾਨ ਜੀਵਾਇਆ ॥
गुरमुखि सखी सहेली मेरी मो कउ देवहु दानु हरि प्रान जीवाइआ ॥

हे गुरमुखाः, हे मम मित्राणि सहचराः, भगवन्नामदानं मम जीवनस्यैव जीवनं देहि मे।

ਹਮ ਹੋਵਹ ਲਾਲੇ ਗੋਲੇ ਗੁਰਸਿਖਾ ਕੇ ਜਿਨੑਾ ਅਨਦਿਨੁ ਹਰਿ ਪ੍ਰਭੁ ਪੁਰਖੁ ਧਿਆਇਆ ॥੧॥
हम होवह लाले गोले गुरसिखा के जिना अनदिनु हरि प्रभु पुरखु धिआइआ ॥१॥

अहं दासः, गुरुसिक्खानां सेवकः, ये भगवन्तं, आदिभूतं, रात्रौ दिवं च ध्यायन्ते। ||१||

ਮੇਰੈ ਮਨਿ ਤਨਿ ਬਿਰਹੁ ਗੁਰਸਿਖ ਪਗ ਲਾਇਆ ॥
मेरै मनि तनि बिरहु गुरसिख पग लाइआ ॥

मम मनसः शरीरस्य च अन्तः गुरुसिक्खानां पादयोः प्रेम निहितः अस्ति।

ਮੇਰੇ ਪ੍ਰਾਨ ਸਖਾ ਗੁਰ ਕੇ ਸਿਖ ਭਾਈ ਮੋ ਕਉ ਕਰਹੁ ਉਪਦੇਸੁ ਹਰਿ ਮਿਲੈ ਮਿਲਾਇਆ ॥੧॥ ਰਹਾਉ ॥
मेरे प्रान सखा गुर के सिख भाई मो कउ करहु उपदेसु हरि मिलै मिलाइआ ॥१॥ रहाउ ॥

हे मम जीवनसहचराः हे गुरुसिक्खाः हे दैवभ्रातरः, मां शिक्षां उपदिशन्तु, यत् अहं भगवतः विलये विलीयः भवेयम्। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430