श्री गुरु ग्रन्थ साहिबः

पुटः - 521


ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਜਿਮੀ ਵਸੰਦੀ ਪਾਣੀਐ ਈਧਣੁ ਰਖੈ ਭਾਹਿ ॥
जिमी वसंदी पाणीऐ ईधणु रखै भाहि ॥

जले पृथिवी, वह्निः काष्ठे समाहितः ।

ਨਾਨਕ ਸੋ ਸਹੁ ਆਹਿ ਜਾ ਕੈ ਆਢਲਿ ਹਭੁ ਕੋ ॥੨॥
नानक सो सहु आहि जा कै आढलि हभु को ॥२॥

तं नानक कांक्षस्व सर्वाश्रयम् । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੇਰੇ ਕੀਤੇ ਕੰਮ ਤੁਧੈ ਹੀ ਗੋਚਰੇ ॥
तेरे कीते कंम तुधै ही गोचरे ॥

त्वया कृतानि कार्याणि भगवन् केवलं त्वया एव कर्तुं शक्यन्ते स्म ।

ਸੋਈ ਵਰਤੈ ਜਗਿ ਜਿ ਕੀਆ ਤੁਧੁ ਧੁਰੇ ॥
सोई वरतै जगि जि कीआ तुधु धुरे ॥

तदेव लोके भवति यत् त्वया कृतं प्रभो ।

ਬਿਸਮੁ ਭਏ ਬਿਸਮਾਦ ਦੇਖਿ ਕੁਦਰਤਿ ਤੇਰੀਆ ॥
बिसमु भए बिसमाद देखि कुदरति तेरीआ ॥

भवतः सर्वशक्तिमान् सृजनशक्तिविस्मयं दृष्ट्वा अहं आश्चर्यचकितः अस्मि।

ਸਰਣਿ ਪਰੇ ਤੇਰੀ ਦਾਸ ਕਰਿ ਗਤਿ ਹੋਇ ਮੇਰੀਆ ॥
सरणि परे तेरी दास करि गति होइ मेरीआ ॥

अहं तव अभयारण्यम् अन्वेषयामि - अहं तव दासः अस्मि; यदि भवतः इच्छा अस्ति तर्हि अहं मुक्तः भविष्यामि।

ਤੇਰੈ ਹਥਿ ਨਿਧਾਨੁ ਭਾਵੈ ਤਿਸੁ ਦੇਹਿ ॥
तेरै हथि निधानु भावै तिसु देहि ॥

निधिः तव हस्ते अस्ति; तव इच्छानुसारं त्वं तत् प्रयच्छसि।

ਜਿਸ ਨੋ ਹੋਇ ਦਇਆਲੁ ਹਰਿ ਨਾਮੁ ਸੇਇ ਲੇਹਿ ॥
जिस नो होइ दइआलु हरि नामु सेइ लेहि ॥

एकः यस्य त्वया दया दत्ता भगवतः नाम्ना धन्यः ।

ਅਗਮ ਅਗੋਚਰ ਬੇਅੰਤ ਅੰਤੁ ਨ ਪਾਈਐ ॥
अगम अगोचर बेअंत अंतु न पाईऐ ॥

त्वं अगम्यः, अगाह्यः, अनन्तः च असि; भवतः सीमाः न लभ्यन्ते।

ਜਿਸ ਨੋ ਹੋਹਿ ਕ੍ਰਿਪਾਲੁ ਸੁ ਨਾਮੁ ਧਿਆਈਐ ॥੧੧॥
जिस नो होहि क्रिपालु सु नामु धिआईऐ ॥११॥

एकः यस्य त्वं दयालुः अभवः, सः नाम भगवतः नाम ध्यायति । ||११||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਕੜਛੀਆ ਫਿਰੰਨਿੑ ਸੁਆਉ ਨ ਜਾਣਨਿੑ ਸੁਞੀਆ ॥
कड़छीआ फिरंनि सुआउ न जाणनि सुञीआ ॥

स्रुकाः अन्नं भ्रमन्ति, परन्तु तस्य रसं न जानन्ति।

ਸੇਈ ਮੁਖ ਦਿਸੰਨਿੑ ਨਾਨਕ ਰਤੇ ਪ੍ਰੇਮ ਰਸਿ ॥੧॥
सेई मुख दिसंनि नानक रते प्रेम रसि ॥१॥

तेषां मुखानि द्रष्टुम् स्पृहामि नानक भगवत्प्रेमतत्त्वेन ओतप्रोतानाम्। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਖੋਜੀ ਲਧਮੁ ਖੋਜੁ ਛਡੀਆ ਉਜਾੜਿ ॥
खोजी लधमु खोजु छडीआ उजाड़ि ॥

Tracker इत्यस्य माध्यमेन मया मम सस्यानां नाशं कृतवन्तः तेषां पन्थाः आविष्कृताः ।

ਤੈ ਸਹਿ ਦਿਤੀ ਵਾੜਿ ਨਾਨਕ ਖੇਤੁ ਨ ਛਿਜਈ ॥੨॥
तै सहि दिती वाड़ि नानक खेतु न छिजई ॥२॥

त्वं भगवन् वेष्टनं स्थापितवान्; नानक मम क्षेत्राणि न लुण्ठितानि पुनः | ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਰਾਧਿਹੁ ਸਚਾ ਸੋਇ ਸਭੁ ਕਿਛੁ ਜਿਸੁ ਪਾਸਿ ॥
आराधिहु सचा सोइ सभु किछु जिसु पासि ॥

तं सत्यं भगवन्तं आराधनेन पूजयन्तु; सर्वं तस्य सामर्थ्ये अस्ति।

ਦੁਹਾ ਸਿਰਿਆ ਖਸਮੁ ਆਪਿ ਖਿਨ ਮਹਿ ਕਰੇ ਰਾਸਿ ॥
दुहा सिरिआ खसमु आपि खिन महि करे रासि ॥

सः एव उभयान्तस्य स्वामी अस्ति; क्षणमात्रेण सः अस्माकं कार्याणि समायोजयति।

ਤਿਆਗਹੁ ਸਗਲ ਉਪਾਵ ਤਿਸ ਕੀ ਓਟ ਗਹੁ ॥
तिआगहु सगल उपाव तिस की ओट गहु ॥

सर्वान् प्रयत्नान् परित्यजन्तु, तस्य समर्थनं च दृढतया धारयन्तु।

ਪਉ ਸਰਣਾਈ ਭਜਿ ਸੁਖੀ ਹੂੰ ਸੁਖ ਲਹੁ ॥
पउ सरणाई भजि सुखी हूं सुख लहु ॥

तस्य अभयारण्यं प्रति धावतु, सर्वसुखानां आरामं प्राप्स्यसि।

ਕਰਮ ਧਰਮ ਤਤੁ ਗਿਆਨੁ ਸੰਤਾ ਸੰਗੁ ਹੋਇ ॥
करम धरम ततु गिआनु संता संगु होइ ॥

सत्कर्म कर्म धर्मधर्मः आध्यात्मिकप्रज्ञासारः च सन्तसमाजे लभ्यते।

ਜਪੀਐ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਬਿਘਨੁ ਨ ਲਗੈ ਕੋਇ ॥
जपीऐ अंम्रित नामु बिघनु न लगै कोइ ॥

नामस्य अम्ब्रोसियलामृतं जपन् कोऽपि बाधकः भवतः मार्गं न अवरुद्धं करिष्यति।

ਜਿਸ ਨੋ ਆਪਿ ਦਇਆਲੁ ਤਿਸੁ ਮਨਿ ਵੁਠਿਆ ॥
जिस नो आपि दइआलु तिसु मनि वुठिआ ॥

अनुग्रहेण धन्यस्य मनसि भगवान् तिष्ठति।

ਪਾਈਅਨਿੑ ਸਭਿ ਨਿਧਾਨ ਸਾਹਿਬਿ ਤੁਠਿਆ ॥੧੨॥
पाईअनि सभि निधान साहिबि तुठिआ ॥१२॥

सर्वे निधयः लभन्ते, यदा भगवतः स्वामिनः प्रसन्नाः भवन्ति। ||१२||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਲਧਮੁ ਲਭਣਹਾਰੁ ਕਰਮੁ ਕਰੰਦੋ ਮਾ ਪਿਰੀ ॥
लधमु लभणहारु करमु करंदो मा पिरी ॥

मया मम अन्वेषणस्य विषयः प्राप्तः - मम प्रियः मयि दयां कृतवान्।

ਇਕੋ ਸਿਰਜਣਹਾਰੁ ਨਾਨਕ ਬਿਆ ਨ ਪਸੀਐ ॥੧॥
इको सिरजणहारु नानक बिआ न पसीऐ ॥१॥

एकः प्रजापतिः अस्ति; नानक, अन्यं न पश्यामि। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਪਾਪੜਿਆ ਪਛਾੜਿ ਬਾਣੁ ਸਚਾਵਾ ਸੰਨਿੑ ਕੈ ॥
पापड़िआ पछाड़ि बाणु सचावा संनि कै ॥

सत्यबाणेन लक्ष्यं कृत्वा पापं निपातय।

ਗੁਰ ਮੰਤ੍ਰੜਾ ਚਿਤਾਰਿ ਨਾਨਕ ਦੁਖੁ ਨ ਥੀਵਈ ॥੨॥
गुर मंत्रड़ा चितारि नानक दुखु न थीवई ॥२॥

गुरुमन्त्रवचनं पोषय नानक, न त्वं दुःखं प्राप्स्यसि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਵਾਹੁ ਵਾਹੁ ਸਿਰਜਣਹਾਰ ਪਾਈਅਨੁ ਠਾਢਿ ਆਪਿ ॥
वाहु वाहु सिरजणहार पाईअनु ठाढि आपि ॥

वाहो ! वाहो ! प्रजापतिः स्वयं शान्तिं शान्तिं च कृतवान् ।

ਜੀਅ ਜੰਤ ਮਿਹਰਵਾਨੁ ਤਿਸ ਨੋ ਸਦਾ ਜਾਪਿ ॥
जीअ जंत मिहरवानु तिस नो सदा जापि ॥

सः सर्वभूतेषु प्राणिषु च दयालुः अस्ति; तं नित्यं ध्यायतु।

ਦਇਆ ਧਾਰੀ ਸਮਰਥਿ ਚੁਕੇ ਬਿਲ ਬਿਲਾਪ ॥
दइआ धारी समरथि चुके बिल बिलाप ॥

दया कृता सर्वशक्तिमना मम दुःखनादः समाप्तः ।

ਨਠੇ ਤਾਪ ਦੁਖ ਰੋਗ ਪੂਰੇ ਗੁਰ ਪ੍ਰਤਾਪਿ ॥
नठे ताप दुख रोग पूरे गुर प्रतापि ॥

मम ज्वराः, वेदनाः, रोगाः च गता:, सिद्धगुरुप्रसादात्।

ਕੀਤੀਅਨੁ ਆਪਣੀ ਰਖ ਗਰੀਬ ਨਿਵਾਜਿ ਥਾਪਿ ॥
कीतीअनु आपणी रख गरीब निवाजि थापि ॥

भगवता मां स्थापितं, रक्षितं च; सः दीनानां पोषकः अस्ति।

ਆਪੇ ਲਇਅਨੁ ਛਡਾਇ ਬੰਧਨ ਸਗਲ ਕਾਪਿ ॥
आपे लइअनु छडाइ बंधन सगल कापि ॥

स एव मां मुक्तवान् सर्वबन्धनानि भङ्गयन् ।

ਤਿਸਨ ਬੁਝੀ ਆਸ ਪੁੰਨੀ ਮਨ ਸੰਤੋਖਿ ਧ੍ਰਾਪਿ ॥
तिसन बुझी आस पुंनी मन संतोखि ध्रापि ॥

तृष्णा मे शमते आशाः पूर्णाः सन्तोषं तृप्तं मनः ।

ਵਡੀ ਹੂੰ ਵਡਾ ਅਪਾਰ ਖਸਮੁ ਜਿਸੁ ਲੇਪੁ ਨ ਪੁੰਨਿ ਪਾਪਿ ॥੧੩॥
वडी हूं वडा अपार खसमु जिसु लेपु न पुंनि पापि ॥१३॥

महान्तमोऽनन्तेश्वरः गुरुः - सः गुणदोषेण न प्रभावितः भवति। ||१३||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਜਾ ਕਉ ਭਏ ਕ੍ਰਿਪਾਲ ਪ੍ਰਭ ਹਰਿ ਹਰਿ ਸੇਈ ਜਪਾਤ ॥
जा कउ भए क्रिपाल प्रभ हरि हरि सेई जपात ॥

ते एव ध्यायन्ति भगवन्तं हरं हरं यस्य भगवतः दयालुः।

ਨਾਨਕ ਪ੍ਰੀਤਿ ਲਗੀ ਤਿਨ ਰਾਮ ਸਿਉ ਭੇਟਤ ਸਾਧ ਸੰਗਾਤ ॥੧॥
नानक प्रीति लगी तिन राम सिउ भेटत साध संगात ॥१॥

हे नानक, पवित्रस्य सङ्गतिं साधसंगतं मिलित्वा भगवन्तं प्रेम्णः निषेधयन्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਰਾਮੁ ਰਮਹੁ ਬਡਭਾਗੀਹੋ ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਸੋਇ ॥
रामु रमहु बडभागीहो जलि थलि महीअलि सोइ ॥

भगवन्तं चिन्तयन्तु, हे महाभागाः; जले च भूमिं च व्योम च व्याप्तः अस्ति।

ਨਾਨਕ ਨਾਮਿ ਅਰਾਧਿਐ ਬਿਘਨੁ ਨ ਲਾਗੈ ਕੋਇ ॥੨॥
नानक नामि अराधिऐ बिघनु न लागै कोइ ॥२॥

नानक पूजयन् नाम भगवतः नाम मर्त्यः न दुर्गतिं सम्मुखीभवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਭਗਤਾ ਕਾ ਬੋਲਿਆ ਪਰਵਾਣੁ ਹੈ ਦਰਗਹ ਪਵੈ ਥਾਇ ॥
भगता का बोलिआ परवाणु है दरगह पवै थाइ ॥

भक्तानां भाषणं अनुमोदितं भवति; भगवतः न्यायालये स्वीक्रियते।

ਭਗਤਾ ਤੇਰੀ ਟੇਕ ਰਤੇ ਸਚਿ ਨਾਇ ॥
भगता तेरी टेक रते सचि नाइ ॥

भवतः भक्ताः भवतः समर्थनं गृह्णन्ति; ते सत्यनाम्ना ओतप्रोताः भवन्ति।

ਜਿਸ ਨੋ ਹੋਇ ਕ੍ਰਿਪਾਲੁ ਤਿਸ ਕਾ ਦੂਖੁ ਜਾਇ ॥
जिस नो होइ क्रिपालु तिस का दूखु जाइ ॥

यस्य त्वं दयालुः असि, तस्य दुःखानि प्रयान्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430