पञ्चमः मेहलः १.
जले पृथिवी, वह्निः काष्ठे समाहितः ।
तं नानक कांक्षस्व सर्वाश्रयम् । ||२||
पौरी : १.
त्वया कृतानि कार्याणि भगवन् केवलं त्वया एव कर्तुं शक्यन्ते स्म ।
तदेव लोके भवति यत् त्वया कृतं प्रभो ।
भवतः सर्वशक्तिमान् सृजनशक्तिविस्मयं दृष्ट्वा अहं आश्चर्यचकितः अस्मि।
अहं तव अभयारण्यम् अन्वेषयामि - अहं तव दासः अस्मि; यदि भवतः इच्छा अस्ति तर्हि अहं मुक्तः भविष्यामि।
निधिः तव हस्ते अस्ति; तव इच्छानुसारं त्वं तत् प्रयच्छसि।
एकः यस्य त्वया दया दत्ता भगवतः नाम्ना धन्यः ।
त्वं अगम्यः, अगाह्यः, अनन्तः च असि; भवतः सीमाः न लभ्यन्ते।
एकः यस्य त्वं दयालुः अभवः, सः नाम भगवतः नाम ध्यायति । ||११||
सलोक, पञ्चम मेहलः १.
स्रुकाः अन्नं भ्रमन्ति, परन्तु तस्य रसं न जानन्ति।
तेषां मुखानि द्रष्टुम् स्पृहामि नानक भगवत्प्रेमतत्त्वेन ओतप्रोतानाम्। ||१||
पञ्चमः मेहलः १.
Tracker इत्यस्य माध्यमेन मया मम सस्यानां नाशं कृतवन्तः तेषां पन्थाः आविष्कृताः ।
त्वं भगवन् वेष्टनं स्थापितवान्; नानक मम क्षेत्राणि न लुण्ठितानि पुनः | ||२||
पौरी : १.
तं सत्यं भगवन्तं आराधनेन पूजयन्तु; सर्वं तस्य सामर्थ्ये अस्ति।
सः एव उभयान्तस्य स्वामी अस्ति; क्षणमात्रेण सः अस्माकं कार्याणि समायोजयति।
सर्वान् प्रयत्नान् परित्यजन्तु, तस्य समर्थनं च दृढतया धारयन्तु।
तस्य अभयारण्यं प्रति धावतु, सर्वसुखानां आरामं प्राप्स्यसि।
सत्कर्म कर्म धर्मधर्मः आध्यात्मिकप्रज्ञासारः च सन्तसमाजे लभ्यते।
नामस्य अम्ब्रोसियलामृतं जपन् कोऽपि बाधकः भवतः मार्गं न अवरुद्धं करिष्यति।
अनुग्रहेण धन्यस्य मनसि भगवान् तिष्ठति।
सर्वे निधयः लभन्ते, यदा भगवतः स्वामिनः प्रसन्नाः भवन्ति। ||१२||
सलोक, पञ्चम मेहलः १.
मया मम अन्वेषणस्य विषयः प्राप्तः - मम प्रियः मयि दयां कृतवान्।
एकः प्रजापतिः अस्ति; नानक, अन्यं न पश्यामि। ||१||
पञ्चमः मेहलः १.
सत्यबाणेन लक्ष्यं कृत्वा पापं निपातय।
गुरुमन्त्रवचनं पोषय नानक, न त्वं दुःखं प्राप्स्यसि। ||२||
पौरी : १.
वाहो ! वाहो ! प्रजापतिः स्वयं शान्तिं शान्तिं च कृतवान् ।
सः सर्वभूतेषु प्राणिषु च दयालुः अस्ति; तं नित्यं ध्यायतु।
दया कृता सर्वशक्तिमना मम दुःखनादः समाप्तः ।
मम ज्वराः, वेदनाः, रोगाः च गता:, सिद्धगुरुप्रसादात्।
भगवता मां स्थापितं, रक्षितं च; सः दीनानां पोषकः अस्ति।
स एव मां मुक्तवान् सर्वबन्धनानि भङ्गयन् ।
तृष्णा मे शमते आशाः पूर्णाः सन्तोषं तृप्तं मनः ।
महान्तमोऽनन्तेश्वरः गुरुः - सः गुणदोषेण न प्रभावितः भवति। ||१३||
सलोक, पञ्चम मेहलः १.
ते एव ध्यायन्ति भगवन्तं हरं हरं यस्य भगवतः दयालुः।
हे नानक, पवित्रस्य सङ्गतिं साधसंगतं मिलित्वा भगवन्तं प्रेम्णः निषेधयन्ति। ||१||
पञ्चमः मेहलः १.
भगवन्तं चिन्तयन्तु, हे महाभागाः; जले च भूमिं च व्योम च व्याप्तः अस्ति।
नानक पूजयन् नाम भगवतः नाम मर्त्यः न दुर्गतिं सम्मुखीभवति। ||२||
पौरी : १.
भक्तानां भाषणं अनुमोदितं भवति; भगवतः न्यायालये स्वीक्रियते।
भवतः भक्ताः भवतः समर्थनं गृह्णन्ति; ते सत्यनाम्ना ओतप्रोताः भवन्ति।
यस्य त्वं दयालुः असि, तस्य दुःखानि प्रयान्ति।