सेवकं नानकं तव दासस्य दासं कुरु; पवित्रस्य पादयोः अधः रजसि तस्य शिरः आवर्त्यताम्। ||२||४||३७||
राग दयव-गन्धारी, पंचम मेहल, सप्तम सदन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
त्वं सर्वशक्तिमान्, सर्वदा; त्वं मां मार्गं दर्शयसि; अहं यज्ञः, यज्ञः भवतः कृते।
तव सन्ताः त्वां प्रेम्णा गायन्ति; अहं तेषां पादयोः पतति। ||१||विराम||
स्वर्गशान्तिभोक्ता स्तुते भगवन् दयामूर्तये एक अनन्त भगवन्, तव स्थानम् एतावत् सुन्दरम् अस्ति। ||१||
धनं अलौकिकशक्तयः धनं च तव हस्ततलम् । हे भगवन् जगतः जीवनं सर्वस्वामी अनन्तं नाम तव ।
नानकस्य प्रति दया, दया, करुणा च दर्शयतु; तव स्तुतिं श्रुत्वा जीवामि। ||२||१||३८||६||४४||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग दयव-गन्धारी, नवम मेहलः १.
एतत् मनः मम उपदेशं किञ्चित् अपि न अनुसरति।
अहं तस्मै निर्देशं दत्त्वा एतावत् श्रान्तः अस्मि - तस्य दुर्भावात् न निवर्तयिष्यति। ||१||विराम||
मायायाः मद्यपानेन उन्मत्तं जातम्; न भगवतः स्तुतिं जपति।
वञ्चनं कृत्वा जगत् वञ्चयितुं प्रयतते, अतः उदरं पूरयति। ||१||
श्वपुच्छवत् ऋजुं कर्तुं न शक्यते; मया यत् कथ्यते तत् न श्रोष्यति।
कथयति नानक, भगवतः नाम सदा स्पन्दय, ते सर्वे कार्याणि समायोजितानि भविष्यन्ति। ||२||१||
राग दयव-गन्धारी, नवम मेहलः १.
सर्वाणि वस्तूनि जीवनस्य विक्षेपमात्रम् एव : १.
माता पिता भ्रातृभ्रातृसन्तानबान्धवः तव गृहपत्नी | ||१||विराम||
यदा आत्मा शरीरात् विच्छिन्नः भवति तदा ते त्वां भूतं आहूय क्रन्दन्ति ।
न कश्चित् भवन्तं स्थास्यति, अर्धघण्टा अपि; ते भवन्तं गृहात् बहिः निष्कासयन्ति। ||१||
सृष्टः जगत् माया इव, मिराजः - एतत् पश्यन्तु, मनसि च चिन्तयन्तु।
कथयति नानकः सदा स्पन्दस्व भगवतः नाम यत् ते मोचयिष्यति। ||२||२||
राग दयव-गन्धारी, नवम मेहलः १.
इह लोके मया दृष्टा प्रेम मिथ्यात्वम् ।
पतिपत्न्यौ वा मित्राणि वा सर्वे स्वसुखमेव चिन्तयन्ति । ||१||विराम||
सर्वे मम, मम" इति वदन्ति, प्रेम्णा त्वयि चैतन्यं संलग्नं कुर्वन्ति।
परन्तु अन्तिमे एव क्षणे भवता सह कोऽपि न गमिष्यति। कियत् विचित्रं जगतः मार्गाः ! ||१||
मूर्खचित्तः अद्यापि न सुधारितवान् यद्यपि अहं निरन्तरं तस्य उपदेशं कृत्वा श्रान्तः अभवम्।
हे नानक, ईश्वरस्य गीतानि गायन् भयंकरं जगत्-सागरं लङ्घयति। ||२||३||६||३८||४७||