भगवत्पादं गृहीत्वा नानक तस्य अभयारण्यं प्रविशामः | ||४||२२||२८||
सूही, पञ्चम मेहलः : १.
ईश्वरमार्गात् निवृत्तः, संसारे आसक्तः च ।
उभयलोके पापी इति ज्ञायते। ||१||
स एव अनुमोदितः, यः भगवन्तं प्रीणयति।
केवलं स एव स्वस्य सृजनात्मकं सर्वशक्तिमान् जानाति। ||१||विराम||
सत्यं धर्मजीवनं दानं सुकृतं च यः करोति ।
ईश्वरस्य मार्गस्य आपूर्तिः अस्ति। लौकिकसिद्धिः तं न विफलं करिष्यति। ||२||
अन्तः सर्वेषु च एकः प्रभुः जागरितः अस्ति।
यथा सः अस्मान् संलग्नं करोति तथा वयं अपि सज्जाः स्मः। ||३||
दुर्गमोऽसि मे सच्चे भगवन् गुरो च ।
नानकः वदति यथा त्वं तं वक्तुं प्रेरयसि। ||४||२३||२९||
सूही, पञ्चम मेहलः : १.
प्रातःकाले भगवतः नाम जपं करोमि ।
मया शृणुत परं च शरणं कल्पितम्। ||१||
नित्यं नित्यं भगवतः नाम जपयामि,
मम मनसः कामाः च सिद्धाः भवन्ति। ||१||विराम||
शाश्वतस्य अविनाशी भगवान् ईश्वरस्य स्तुतिं गायन्तु रात्रौ दिवा।
जीवने, मृत्युषु च, त्वं स्वस्य शाश्वतं, अविकारीं गृहं प्राप्स्यसि। ||२||
अतः सार्वभौमस्य सेवां कुरु, भवतः कदापि किमपि अभावः न भविष्यति।
खादन् भक्षयन् च शान्ततया जीवनं यापयिष्यसि । ||३||
हे जगत्जीवन हे आदिम जीव, साध संगतं पवित्रसङ्गं मया लब्धम्।
गुरुप्रसादेन नानकं नाम भगवतः नाम ध्यायामि। ||४||२४||३०||
सूही, पञ्चम मेहलः : १.
यदा सिद्धगुरुः दयालुः भवति, २.
मम वेदनाः अपहृताः, मम कार्याणि सम्यक् समाप्ताः। ||१||
प्रेक्षमाणः, पश्यन् तव दर्शनस्य भगवन्तं दर्शनं जीवामि;
अहं तव पादकमलस्य यज्ञः अस्मि।
विना त्वां भगवन् गुरो मम कोऽस्ति । ||१||विराम||
अहं साधसंगतस्य पवित्रसङ्घस्य प्रेम्णा पतितः अस्मि,
पूर्वकर्मणां कर्मणा मम पूर्वनिर्धारित दैवेन च। ||२||
भगवतः नाम जप हर, हर; तस्य महिमा कियत् आश्चर्यजनकम् अस्ति!
त्रिविधा व्याधिः तस्य सेवनं कर्तुं न शक्नोति। ||३||
क्षणमपि न विस्मरामि भगवतः पादौ ।
नानकः याचते दानमिदं मम प्रिये | ||४||२५||३१||
सूही, पञ्चम मेहलः : १.
एतादृशः शुभः कालः भवतु मम प्रिये ।
यदा जिह्वाया भगवतः नाम जपेम्||१||
मम प्रार्थनां शृणु देव, नम्रेषु दयालुः |
पवित्राः सन्ताः अमृतस्य स्रोतः भगवतः गौरवपूर्णस्तुतिं नित्यं गायन्ति। ||१||विराम||
तव ध्यानं स्मरणं च प्राणप्रदं देव।
येषु त्वं दयां करोषि तेषां समीपे वससि । ||२||
तव नाम तव विनयभृत्यानां क्षुधां तृप्त्यर्थम् ।
त्वं महान् दाता भगवन् देव। ||३||
भगवतः नाम पुनरुक्तिं कुर्वन्तः सन्ताः प्रसन्नाः भवन्ति।
नानक भगवान् महादाता सर्वज्ञः | ||४||२६||३२||
सूही, पञ्चम मेहलः : १.
तव जीवनं स्खलितं भवति, परन्तु भवन्तः कदापि न अपि न लक्षयन्ति।
मिथ्यासङ्गैः विग्रहैः च संलग्नः सततं भवसि । ||१||
ध्यात्वा स्पन्दनं सततं दिवारात्रं भगवतः |
अस्मिन् अमूल्यं मानवजीवने, भगवतः अभयारण्यस्य रक्षणे, विजयी भविष्यसि। ||१||विराम||
त्वं उत्सुकता पापं करोषि भ्रष्टाचारं च करोषि,
न तु त्वं भगवन्नामरत्नं हृदये निषेधसि, क्षणमपि। ||२||
पोषयन् लाडयन् च तव शरीरं, तव जीवनं गच्छति,