श्री गुरु ग्रन्थ साहिबः

पुटः - 743


ਹਰਿ ਚਰਣ ਗਹੇ ਨਾਨਕ ਸਰਣਾਇ ॥੪॥੨੨॥੨੮॥
हरि चरण गहे नानक सरणाइ ॥४॥२२॥२८॥

भगवत्पादं गृहीत्वा नानक तस्य अभयारण्यं प्रविशामः | ||४||२२||२८||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਦੀਨੁ ਛਡਾਇ ਦੁਨੀ ਜੋ ਲਾਏ ॥
दीनु छडाइ दुनी जो लाए ॥

ईश्वरमार्गात् निवृत्तः, संसारे आसक्तः च ।

ਦੁਹੀ ਸਰਾਈ ਖੁਨਾਮੀ ਕਹਾਏ ॥੧॥
दुही सराई खुनामी कहाए ॥१॥

उभयलोके पापी इति ज्ञायते। ||१||

ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋ ਪਰਵਾਣੁ ॥
जो तिसु भावै सो परवाणु ॥

स एव अनुमोदितः, यः भगवन्तं प्रीणयति।

ਆਪਣੀ ਕੁਦਰਤਿ ਆਪੇ ਜਾਣੁ ॥੧॥ ਰਹਾਉ ॥
आपणी कुदरति आपे जाणु ॥१॥ रहाउ ॥

केवलं स एव स्वस्य सृजनात्मकं सर्वशक्तिमान् जानाति। ||१||विराम||

ਸਚਾ ਧਰਮੁ ਪੁੰਨੁ ਭਲਾ ਕਰਾਏ ॥
सचा धरमु पुंनु भला कराए ॥

सत्यं धर्मजीवनं दानं सुकृतं च यः करोति ।

ਦੀਨ ਕੈ ਤੋਸੈ ਦੁਨੀ ਨ ਜਾਏ ॥੨॥
दीन कै तोसै दुनी न जाए ॥२॥

ईश्वरस्य मार्गस्य आपूर्तिः अस्ति। लौकिकसिद्धिः तं न विफलं करिष्यति। ||२||

ਸਰਬ ਨਿਰੰਤਰਿ ਏਕੋ ਜਾਗੈ ॥
सरब निरंतरि एको जागै ॥

अन्तः सर्वेषु च एकः प्रभुः जागरितः अस्ति।

ਜਿਤੁ ਜਿਤੁ ਲਾਇਆ ਤਿਤੁ ਤਿਤੁ ਕੋ ਲਾਗੈ ॥੩॥
जितु जितु लाइआ तितु तितु को लागै ॥३॥

यथा सः अस्मान् संलग्नं करोति तथा वयं अपि सज्जाः स्मः। ||३||

ਅਗਮ ਅਗੋਚਰੁ ਸਚੁ ਸਾਹਿਬੁ ਮੇਰਾ ॥
अगम अगोचरु सचु साहिबु मेरा ॥

दुर्गमोऽसि मे सच्चे भगवन् गुरो च ।

ਨਾਨਕੁ ਬੋਲੈ ਬੋਲਾਇਆ ਤੇਰਾ ॥੪॥੨੩॥੨੯॥
नानकु बोलै बोलाइआ तेरा ॥४॥२३॥२९॥

नानकः वदति यथा त्वं तं वक्तुं प्रेरयसि। ||४||२३||२९||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਪ੍ਰਾਤਹਕਾਲਿ ਹਰਿ ਨਾਮੁ ਉਚਾਰੀ ॥
प्रातहकालि हरि नामु उचारी ॥

प्रातःकाले भगवतः नाम जपं करोमि ।

ਈਤ ਊਤ ਕੀ ਓਟ ਸਵਾਰੀ ॥੧॥
ईत ऊत की ओट सवारी ॥१॥

मया शृणुत परं च शरणं कल्पितम्। ||१||

ਸਦਾ ਸਦਾ ਜਪੀਐ ਹਰਿ ਨਾਮ ॥
सदा सदा जपीऐ हरि नाम ॥

नित्यं नित्यं भगवतः नाम जपयामि,

ਪੂਰਨ ਹੋਵਹਿ ਮਨ ਕੇ ਕਾਮ ॥੧॥ ਰਹਾਉ ॥
पूरन होवहि मन के काम ॥१॥ रहाउ ॥

मम मनसः कामाः च सिद्धाः भवन्ति। ||१||विराम||

ਪ੍ਰਭੁ ਅਬਿਨਾਸੀ ਰੈਣਿ ਦਿਨੁ ਗਾਉ ॥
प्रभु अबिनासी रैणि दिनु गाउ ॥

शाश्वतस्य अविनाशी भगवान् ईश्वरस्य स्तुतिं गायन्तु रात्रौ दिवा।

ਜੀਵਤ ਮਰਤ ਨਿਹਚਲੁ ਪਾਵਹਿ ਥਾਉ ॥੨॥
जीवत मरत निहचलु पावहि थाउ ॥२॥

जीवने, मृत्युषु च, त्वं स्वस्य शाश्वतं, अविकारीं गृहं प्राप्स्यसि। ||२||

ਸੋ ਸਾਹੁ ਸੇਵਿ ਜਿਤੁ ਤੋਟਿ ਨ ਆਵੈ ॥
सो साहु सेवि जितु तोटि न आवै ॥

अतः सार्वभौमस्य सेवां कुरु, भवतः कदापि किमपि अभावः न भविष्यति।

ਖਾਤ ਖਰਚਤ ਸੁਖਿ ਅਨਦਿ ਵਿਹਾਵੈ ॥੩॥
खात खरचत सुखि अनदि विहावै ॥३॥

खादन् भक्षयन् च शान्ततया जीवनं यापयिष्यसि । ||३||

ਜਗਜੀਵਨ ਪੁਰਖੁ ਸਾਧਸੰਗਿ ਪਾਇਆ ॥
जगजीवन पुरखु साधसंगि पाइआ ॥

हे जगत्जीवन हे आदिम जीव, साध संगतं पवित्रसङ्गं मया लब्धम्।

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ॥੪॥੨੪॥੩੦॥
गुरप्रसादि नानक नामु धिआइआ ॥४॥२४॥३०॥

गुरुप्रसादेन नानकं नाम भगवतः नाम ध्यायामि। ||४||२४||३०||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਗੁਰ ਪੂਰੇ ਜਬ ਭਏ ਦਇਆਲ ॥
गुर पूरे जब भए दइआल ॥

यदा सिद्धगुरुः दयालुः भवति, २.

ਦੁਖ ਬਿਨਸੇ ਪੂਰਨ ਭਈ ਘਾਲ ॥੧॥
दुख बिनसे पूरन भई घाल ॥१॥

मम वेदनाः अपहृताः, मम कार्याणि सम्यक् समाप्ताः। ||१||

ਪੇਖਿ ਪੇਖਿ ਜੀਵਾ ਦਰਸੁ ਤੁਮੑਾਰਾ ॥
पेखि पेखि जीवा दरसु तुमारा ॥

प्रेक्षमाणः, पश्यन् तव दर्शनस्य भगवन्तं दर्शनं जीवामि;

ਚਰਣ ਕਮਲ ਜਾਈ ਬਲਿਹਾਰਾ ॥
चरण कमल जाई बलिहारा ॥

अहं तव पादकमलस्य यज्ञः अस्मि।

ਤੁਝ ਬਿਨੁ ਠਾਕੁਰ ਕਵਨੁ ਹਮਾਰਾ ॥੧॥ ਰਹਾਉ ॥
तुझ बिनु ठाकुर कवनु हमारा ॥१॥ रहाउ ॥

विना त्वां भगवन् गुरो मम कोऽस्ति । ||१||विराम||

ਸਾਧਸੰਗਤਿ ਸਿਉ ਪ੍ਰੀਤਿ ਬਣਿ ਆਈ ॥
साधसंगति सिउ प्रीति बणि आई ॥

अहं साधसंगतस्य पवित्रसङ्घस्य प्रेम्णा पतितः अस्मि,

ਪੂਰਬ ਕਰਮਿ ਲਿਖਤ ਧੁਰਿ ਪਾਈ ॥੨॥
पूरब करमि लिखत धुरि पाई ॥२॥

पूर्वकर्मणां कर्मणा मम पूर्वनिर्धारित दैवेन च। ||२||

ਜਪਿ ਹਰਿ ਹਰਿ ਨਾਮੁ ਅਚਰਜੁ ਪਰਤਾਪ ॥
जपि हरि हरि नामु अचरजु परताप ॥

भगवतः नाम जप हर, हर; तस्य महिमा कियत् आश्चर्यजनकम् अस्ति!

ਜਾਲਿ ਨ ਸਾਕਹਿ ਤੀਨੇ ਤਾਪ ॥੩॥
जालि न साकहि तीने ताप ॥३॥

त्रिविधा व्याधिः तस्य सेवनं कर्तुं न शक्नोति। ||३||

ਨਿਮਖ ਨ ਬਿਸਰਹਿ ਹਰਿ ਚਰਣ ਤੁਮੑਾਰੇ ॥
निमख न बिसरहि हरि चरण तुमारे ॥

क्षणमपि न विस्मरामि भगवतः पादौ ।

ਨਾਨਕੁ ਮਾਗੈ ਦਾਨੁ ਪਿਆਰੇ ॥੪॥੨੫॥੩੧॥
नानकु मागै दानु पिआरे ॥४॥२५॥३१॥

नानकः याचते दानमिदं मम प्रिये | ||४||२५||३१||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਸੇ ਸੰਜੋਗ ਕਰਹੁ ਮੇਰੇ ਪਿਆਰੇ ॥
से संजोग करहु मेरे पिआरे ॥

एतादृशः शुभः कालः भवतु मम प्रिये ।

ਜਿਤੁ ਰਸਨਾ ਹਰਿ ਨਾਮੁ ਉਚਾਰੇ ॥੧॥
जितु रसना हरि नामु उचारे ॥१॥

यदा जिह्वाया भगवतः नाम जपेम्||१||

ਸੁਣਿ ਬੇਨਤੀ ਪ੍ਰਭ ਦੀਨ ਦਇਆਲਾ ॥
सुणि बेनती प्रभ दीन दइआला ॥

मम प्रार्थनां शृणु देव, नम्रेषु दयालुः |

ਸਾਧ ਗਾਵਹਿ ਗੁਣ ਸਦਾ ਰਸਾਲਾ ॥੧॥ ਰਹਾਉ ॥
साध गावहि गुण सदा रसाला ॥१॥ रहाउ ॥

पवित्राः सन्ताः अमृतस्य स्रोतः भगवतः गौरवपूर्णस्तुतिं नित्यं गायन्ति। ||१||विराम||

ਜੀਵਨ ਰੂਪੁ ਸਿਮਰਣੁ ਪ੍ਰਭ ਤੇਰਾ ॥
जीवन रूपु सिमरणु प्रभ तेरा ॥

तव ध्यानं स्मरणं च प्राणप्रदं देव।

ਜਿਸੁ ਕ੍ਰਿਪਾ ਕਰਹਿ ਬਸਹਿ ਤਿਸੁ ਨੇਰਾ ॥੨॥
जिसु क्रिपा करहि बसहि तिसु नेरा ॥२॥

येषु त्वं दयां करोषि तेषां समीपे वससि । ||२||

ਜਨ ਕੀ ਭੂਖ ਤੇਰਾ ਨਾਮੁ ਅਹਾਰੁ ॥
जन की भूख तेरा नामु अहारु ॥

तव नाम तव विनयभृत्यानां क्षुधां तृप्त्यर्थम् ।

ਤੂੰ ਦਾਤਾ ਪ੍ਰਭ ਦੇਵਣਹਾਰੁ ॥੩॥
तूं दाता प्रभ देवणहारु ॥३॥

त्वं महान् दाता भगवन् देव। ||३||

ਰਾਮ ਰਮਤ ਸੰਤਨ ਸੁਖੁ ਮਾਨਾ ॥
राम रमत संतन सुखु माना ॥

भगवतः नाम पुनरुक्तिं कुर्वन्तः सन्ताः प्रसन्नाः भवन्ति।

ਨਾਨਕ ਦੇਵਨਹਾਰ ਸੁਜਾਨਾ ॥੪॥੨੬॥੩੨॥
नानक देवनहार सुजाना ॥४॥२६॥३२॥

नानक भगवान् महादाता सर्वज्ञः | ||४||२६||३२||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਬਹਤੀ ਜਾਤ ਕਦੇ ਦ੍ਰਿਸਟਿ ਨ ਧਾਰਤ ॥
बहती जात कदे द्रिसटि न धारत ॥

तव जीवनं स्खलितं भवति, परन्तु भवन्तः कदापि न अपि न लक्षयन्ति।

ਮਿਥਿਆ ਮੋਹ ਬੰਧਹਿ ਨਿਤ ਪਾਰਚ ॥੧॥
मिथिआ मोह बंधहि नित पारच ॥१॥

मिथ्यासङ्गैः विग्रहैः च संलग्नः सततं भवसि । ||१||

ਮਾਧਵੇ ਭਜੁ ਦਿਨ ਨਿਤ ਰੈਣੀ ॥
माधवे भजु दिन नित रैणी ॥

ध्यात्वा स्पन्दनं सततं दिवारात्रं भगवतः |

ਜਨਮੁ ਪਦਾਰਥੁ ਜੀਤਿ ਹਰਿ ਸਰਣੀ ॥੧॥ ਰਹਾਉ ॥
जनमु पदारथु जीति हरि सरणी ॥१॥ रहाउ ॥

अस्मिन् अमूल्यं मानवजीवने, भगवतः अभयारण्यस्य रक्षणे, विजयी भविष्यसि। ||१||विराम||

ਕਰਤ ਬਿਕਾਰ ਦੋਊ ਕਰ ਝਾਰਤ ॥
करत बिकार दोऊ कर झारत ॥

त्वं उत्सुकता पापं करोषि भ्रष्टाचारं च करोषि,

ਰਾਮ ਰਤਨੁ ਰਿਦ ਤਿਲੁ ਨਹੀ ਧਾਰਤ ॥੨॥
राम रतनु रिद तिलु नही धारत ॥२॥

न तु त्वं भगवन्नामरत्नं हृदये निषेधसि, क्षणमपि। ||२||

ਭਰਣ ਪੋਖਣ ਸੰਗਿ ਅਉਧ ਬਿਹਾਣੀ ॥
भरण पोखण संगि अउध बिहाणी ॥

पोषयन् लाडयन् च तव शरीरं, तव जीवनं गच्छति,


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430