श्री गुरु ग्रन्थ साहिबः

पुटः - 413


ਸੁਖੁ ਮਾਨੈ ਭੇਟੈ ਗੁਰ ਪੀਰੁ ॥
सुखु मानै भेटै गुर पीरु ॥

शान्तिः भोग्यते, गुरुं आध्यात्मिकगुरुं मिलित्वा।

ਏਕੋ ਸਾਹਿਬੁ ਏਕੁ ਵਜੀਰੁ ॥੫॥
एको साहिबु एकु वजीरु ॥५॥

प्रभुः एकमात्रः स्वामी अस्ति; सः एकमात्रः मन्त्री अस्ति। ||५||

ਜਗੁ ਬੰਦੀ ਮੁਕਤੇ ਹਉ ਮਾਰੀ ॥
जगु बंदी मुकते हउ मारी ॥

जगत् बन्धने धारितम्; स एव मुक्तः, यः स्वस्य अहङ्कारं जियते।

ਜਗਿ ਗਿਆਨੀ ਵਿਰਲਾ ਆਚਾਰੀ ॥
जगि गिआनी विरला आचारी ॥

कथं दुर्लभः लोके स पण्डितः, यः एतत् आचरति।

ਜਗਿ ਪੰਡਿਤੁ ਵਿਰਲਾ ਵੀਚਾਰੀ ॥
जगि पंडितु विरला वीचारी ॥

कथं दुर्लभः लोके स विद्वान् यः एतत् चिन्तयति।

ਬਿਨੁ ਸਤਿਗੁਰੁ ਭੇਟੇ ਸਭ ਫਿਰੈ ਅਹੰਕਾਰੀ ॥੬॥
बिनु सतिगुरु भेटे सभ फिरै अहंकारी ॥६॥

सच्चिगुरुं विना मिलित्वा सर्वे अहङ्कारे भ्रमन्ति। ||६||

ਜਗੁ ਦੁਖੀਆ ਸੁਖੀਆ ਜਨੁ ਕੋਇ ॥
जगु दुखीआ सुखीआ जनु कोइ ॥

जगत् दुःखितं वर्तते; कतिपये एव सुखिनः सन्ति।

ਜਗੁ ਰੋਗੀ ਭੋਗੀ ਗੁਣ ਰੋਇ ॥
जगु रोगी भोगी गुण रोइ ॥

जगत् व्याधितः, तस्य अनुग्रहात्; नष्टगुणं रोदिति।

ਜਗੁ ਉਪਜੈ ਬਿਨਸੈ ਪਤਿ ਖੋਇ ॥
जगु उपजै बिनसै पति खोइ ॥

जगत् कूर्दति, ततः शान्तं भवति, गौरवं नष्टं करोति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਬੂਝੈ ਸੋਇ ॥੭॥
गुरमुखि होवै बूझै सोइ ॥७॥

सः एव गुरमुखः भवति सः एव अवगच्छति। ||७||

ਮਹਘੋ ਮੋਲਿ ਭਾਰਿ ਅਫਾਰੁ ॥
महघो मोलि भारि अफारु ॥

तस्य मूल्यम् एतावत् महत् अस्ति; तस्य भारः असह्यः अस्ति।

ਅਟਲ ਅਛਲੁ ਗੁਰਮਤੀ ਧਾਰੁ ॥
अटल अछलु गुरमती धारु ॥

स स्थावरः अवञ्चनीयः च; तं मनसि निहितं कुरु, गुरुशिक्षाद्वारा।

ਭਾਇ ਮਿਲੈ ਭਾਵੈ ਭਇਕਾਰੁ ॥
भाइ मिलै भावै भइकारु ॥

प्रेम्णा मिलित्वा तस्य प्रियः भव, तस्मात् भयेन कार्यं कुरुत।

ਨਾਨਕੁ ਨੀਚੁ ਕਹੈ ਬੀਚਾਰੁ ॥੮॥੩॥
नानकु नीचु कहै बीचारु ॥८॥३॥

नानकः नीचः एवं वदति, गहनचिन्तनानन्तरं। ||८||३||

ਆਸਾ ਮਹਲਾ ੧ ॥
आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਏਕੁ ਮਰੈ ਪੰਚੇ ਮਿਲਿ ਰੋਵਹਿ ॥
एकु मरै पंचे मिलि रोवहि ॥

यदा कश्चित् म्रियते तदा पञ्च रागाः मिलित्वा तस्य मृत्युं शोचन्ति ।

ਹਉਮੈ ਜਾਇ ਸਬਦਿ ਮਲੁ ਧੋਵਹਿ ॥
हउमै जाइ सबदि मलु धोवहि ॥

आत्मदम्भं अतिक्रम्य सः शबादस्य वचनेन स्वस्य मलिनतां प्रक्षालति।

ਸਮਝਿ ਸੂਝਿ ਸਹਜ ਘਰਿ ਹੋਵਹਿ ॥
समझि सूझि सहज घरि होवहि ॥

यः जानाति अवगच्छति च शान्तिशान्तिगृहं प्रविशति।

ਬਿਨੁ ਬੂਝੇ ਸਗਲੀ ਪਤਿ ਖੋਵਹਿ ॥੧॥
बिनु बूझे सगली पति खोवहि ॥१॥

अबोधेन सः सर्वान् मानं नष्टं करोति। ||१||

ਕਉਣੁ ਮਰੈ ਕਉਣੁ ਰੋਵੈ ਓਹੀ ॥
कउणु मरै कउणु रोवै ओही ॥

कः म्रियते, कश्च तस्य कृते रोदिति?

ਕਰਣ ਕਾਰਣ ਸਭਸੈ ਸਿਰਿ ਤੋਹੀ ॥੧॥ ਰਹਾਉ ॥
करण कारण सभसै सिरि तोही ॥१॥ रहाउ ॥

हे भगवन् प्रजापति हेतुहेतुः त्वं सर्वेषां शिरसा उपरि असि। ||१||विराम||

ਮੂਏ ਕਉ ਰੋਵੈ ਦੁਖੁ ਕੋਇ ॥
मूए कउ रोवै दुखु कोइ ॥

मृतानां पीडां कः रोदिति ?

ਸੋ ਰੋਵੈ ਜਿਸੁ ਬੇਦਨ ਹੋਇ ॥
सो रोवै जिसु बेदन होइ ॥

ये रोदन्ति ते स्वक्लेशानां उपरि एवम् कुर्वन्ति।

ਜਿਸੁ ਬੀਤੀ ਜਾਣੈ ਪ੍ਰਭ ਸੋਇ ॥
जिसु बीती जाणै प्रभ सोइ ॥

ये एवं प्रभाविताः सन्ति तेषां स्थितिं ईश्वरः जानाति।

ਆਪੇ ਕਰਤਾ ਕਰੇ ਸੁ ਹੋਇ ॥੨॥
आपे करता करे सु होइ ॥२॥

प्रजापतिः यत् करोति, तत् सम्भवति। ||२||

ਜੀਵਤ ਮਰਣਾ ਤਾਰੇ ਤਰਣਾ ॥
जीवत मरणा तारे तरणा ॥

जीवन् मृतः तिष्ठति, त्रायते, परान् अपि तारयति ।

ਜੈ ਜਗਦੀਸ ਪਰਮ ਗਤਿ ਸਰਣਾ ॥
जै जगदीस परम गति सरणा ॥

भगवतः विजयस्य उत्सवं कुरुत; तस्य अभयारण्यम् आदाय परमं पदं लभ्यते।

ਹਉ ਬਲਿਹਾਰੀ ਸਤਿਗੁਰ ਚਰਣਾ ॥
हउ बलिहारी सतिगुर चरणा ॥

अहं सच्चिगुरुपादयोः यज्ञोऽस्मि।

ਗੁਰੁ ਬੋਹਿਥੁ ਸਬਦਿ ਭੈ ਤਰਣਾ ॥੩॥
गुरु बोहिथु सबदि भै तरणा ॥३॥

गुरुः नौका; तस्य वचनस्य शबदस्य माध्यमेन भयानकः विश्वसमुद्रः पारितः भवति। ||३||

ਨਿਰਭਉ ਆਪਿ ਨਿਰੰਤਰਿ ਜੋਤਿ ॥
निरभउ आपि निरंतरि जोति ॥

सः एव निर्भयः अस्ति; तस्य दिव्यप्रकाशः सर्वेषु समाहितः अस्ति।

ਬਿਨੁ ਨਾਵੈ ਸੂਤਕੁ ਜਗਿ ਛੋਤਿ ॥
बिनु नावै सूतकु जगि छोति ॥

नाम विना जगत् दूषितं अस्पृश्यम्।

ਦੁਰਮਤਿ ਬਿਨਸੈ ਕਿਆ ਕਹਿ ਰੋਤਿ ॥
दुरमति बिनसै किआ कहि रोति ॥

दुर्बुद्ध्या ते नष्टाः भवन्ति; किमर्थं क्रन्दन्ति रोदन्ति च?

ਜਨਮਿ ਮੂਏ ਬਿਨੁ ਭਗਤਿ ਸਰੋਤਿ ॥੪॥
जनमि मूए बिनु भगति सरोति ॥४॥

मृत्यवे एव जायन्ते, भक्ति-पूजन-सङ्गीतं न श्रुत्वा। ||४||

ਮੂਏ ਕਉ ਸਚੁ ਰੋਵਹਿ ਮੀਤ ॥
मूए कउ सचु रोवहि मीत ॥

केवलं सत्यमित्राः एव स्वस्य मृत्युं शोचन्ति।

ਤ੍ਰੈ ਗੁਣ ਰੋਵਹਿ ਨੀਤਾ ਨੀਤ ॥
त्रै गुण रोवहि नीता नीत ॥

त्रयाणां स्वभावाधीनाः शोचन्ते परतः परम् ।

ਦੁਖੁ ਸੁਖੁ ਪਰਹਰਿ ਸਹਜਿ ਸੁਚੀਤ ॥
दुखु सुखु परहरि सहजि सुचीत ॥

दुःखं सुखं च अवहेल्य भगवन्तं चैतन्यं केन्द्रीकुरु।

ਤਨੁ ਮਨੁ ਸਉਪਉ ਕ੍ਰਿਸਨ ਪਰੀਤਿ ॥੫॥
तनु मनु सउपउ क्रिसन परीति ॥५॥

भगवतः प्रेम्णः कृते स्वशरीरं मनः च समर्पयन्तु। ||५||

ਭੀਤਰਿ ਏਕੁ ਅਨੇਕ ਅਸੰਖ ॥
भीतरि एकु अनेक असंख ॥

नानासंख्ये भूतेषु एकेश्वरः वसति ।

ਕਰਮ ਧਰਮ ਬਹੁ ਸੰਖ ਅਸੰਖ ॥
करम धरम बहु संख असंख ॥

एतावन्तः संस्काराः धर्माः च सन्ति, तेषां संख्या असंख्याता अस्ति।

ਬਿਨੁ ਭੈ ਭਗਤੀ ਜਨਮੁ ਬਿਰੰਥ ॥
बिनु भै भगती जनमु बिरंथ ॥

ईश्वरभयं विना, भक्तिपूजां च विना जीवनं व्यर्थं भवति।

ਹਰਿ ਗੁਣ ਗਾਵਹਿ ਮਿਲਿ ਪਰਮਾਰੰਥ ॥੬॥
हरि गुण गावहि मिलि परमारंथ ॥६॥

भगवतः महिमा स्तुतिं गायन् परं धनं लभ्यते। ||६||

ਆਪਿ ਮਰੈ ਮਾਰੇ ਭੀ ਆਪਿ ॥
आपि मरै मारे भी आपि ॥

स्वयं म्रियते स एव हन्ति।

ਆਪਿ ਉਪਾਏ ਥਾਪਿ ਉਥਾਪਿ ॥
आपि उपाए थापि उथापि ॥

स्वयं स्थापयति, स्थापयित्वा च विच्छेदयति।

ਸ੍ਰਿਸਟਿ ਉਪਾਈ ਜੋਤੀ ਤੂ ਜਾਤਿ ॥
स्रिसटि उपाई जोती तू जाति ॥

सः विश्वं सृष्टवान्, स्वस्य दिव्यस्वभावेन च तस्मिन् स्वस्य दिव्यं प्रकाशं प्रवर्तयति स्म ।

ਸਬਦੁ ਵੀਚਾਰਿ ਮਿਲਣੁ ਨਹੀ ਭ੍ਰਾਤਿ ॥੭॥
सबदु वीचारि मिलणु नही भ्राति ॥७॥

शबद्वचनं चिन्तयति, भगवन्तं मिलति, न संशयः। ||७||

ਸੂਤਕੁ ਅਗਨਿ ਭਖੈ ਜਗੁ ਖਾਇ ॥
सूतकु अगनि भखै जगु खाइ ॥

प्रदूषणं ज्वलन्तं वह्निः, यः जगत् भक्षयति।

ਸੂਤਕੁ ਜਲਿ ਥਲਿ ਸਭ ਹੀ ਥਾਇ ॥
सूतकु जलि थलि सभ ही थाइ ॥

प्रदूषणं जले, भूमौ, सर्वत्र च।

ਨਾਨਕ ਸੂਤਕਿ ਜਨਮਿ ਮਰੀਜੈ ॥
नानक सूतकि जनमि मरीजै ॥

प्रदूषणे जायते म्रियन्ते च नानक ।

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਰਸੁ ਪੀਜੈ ॥੮॥੪॥
गुरपरसादी हरि रसु पीजै ॥८॥४॥

गुरुप्रसादेन भगवतः उदात्तमृते पिबन्ति। ||८||४||

ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੧ ॥
रागु आसा महला १ ॥

आसा, प्रथम मेहल : १.

ਆਪੁ ਵੀਚਾਰੈ ਸੁ ਪਰਖੇ ਹੀਰਾ ॥
आपु वीचारै सु परखे हीरा ॥

आत्मनः चिन्तनं यः करोति, रत्नस्य मूल्यं परीक्षते।

ਏਕ ਦ੍ਰਿਸਟਿ ਤਾਰੇ ਗੁਰ ਪੂਰਾ ॥
एक द्रिसटि तारे गुर पूरा ॥

एकेन दृष्टिपातेन पूर्णगुरुः तं तारयति।

ਗੁਰੁ ਮਾਨੈ ਮਨ ਤੇ ਮਨੁ ਧੀਰਾ ॥੧॥
गुरु मानै मन ते मनु धीरा ॥१॥

यदा गुरुः प्रसन्नः भवति तदा मनः आरामं करोति। ||१||

ਐਸਾ ਸਾਹੁ ਸਰਾਫੀ ਕਰੈ ॥
ऐसा साहु सराफी करै ॥

सः तादृशः बैंकरः अस्ति, यः अस्मान् परीक्षते।

ਸਾਚੀ ਨਦਰਿ ਏਕ ਲਿਵ ਤਰੈ ॥੧॥ ਰਹਾਉ ॥
साची नदरि एक लिव तरै ॥१॥ रहाउ ॥

तस्य सच्चिदानन्ददृष्ट्या वयं एकस्य भगवतः प्रेम्णा धन्याः स्मः, उद्धारिताः च स्मः। ||१||विराम||

ਪੂੰਜੀ ਨਾਮੁ ਨਿਰੰਜਨ ਸਾਰੁ ॥
पूंजी नामु निरंजन सारु ॥

नामस्य राजधानी निर्मलं उदात्तं च अस्ति।

ਨਿਰਮਲੁ ਸਾਚਿ ਰਤਾ ਪੈਕਾਰੁ ॥
निरमलु साचि रता पैकारु ॥

स वेद्यः शुद्धो भवति सत्येन ओतप्रोतः।

ਸਿਫਤਿ ਸਹਜ ਘਰਿ ਗੁਰੁ ਕਰਤਾਰੁ ॥੨॥
सिफति सहज घरि गुरु करतारु ॥२॥

भगवन्तं स्तुवन् शान्तिगृहे गुरुं प्रजापतिं प्राप्नोति। ||२||

ਆਸਾ ਮਨਸਾ ਸਬਦਿ ਜਲਾਏ ॥
आसा मनसा सबदि जलाए ॥

शबादवचनेन आशां कामं च दहति यः ।

ਰਾਮ ਨਰਾਇਣੁ ਕਹੈ ਕਹਾਏ ॥
राम नराइणु कहै कहाए ॥

भगवतः नाम जपति, अन्येषां च जपं कर्तुं प्रेरयति।

ਗੁਰ ਤੇ ਵਾਟ ਮਹਲੁ ਘਰੁ ਪਾਏ ॥੩॥
गुर ते वाट महलु घरु पाए ॥३॥

गुरुद्वारा सः मार्गं गृहं प्राप्नोति, भगवतः सान्निध्यस्य भवनं प्रति। ||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430