शान्तिः भोग्यते, गुरुं आध्यात्मिकगुरुं मिलित्वा।
प्रभुः एकमात्रः स्वामी अस्ति; सः एकमात्रः मन्त्री अस्ति। ||५||
जगत् बन्धने धारितम्; स एव मुक्तः, यः स्वस्य अहङ्कारं जियते।
कथं दुर्लभः लोके स पण्डितः, यः एतत् आचरति।
कथं दुर्लभः लोके स विद्वान् यः एतत् चिन्तयति।
सच्चिगुरुं विना मिलित्वा सर्वे अहङ्कारे भ्रमन्ति। ||६||
जगत् दुःखितं वर्तते; कतिपये एव सुखिनः सन्ति।
जगत् व्याधितः, तस्य अनुग्रहात्; नष्टगुणं रोदिति।
जगत् कूर्दति, ततः शान्तं भवति, गौरवं नष्टं करोति।
सः एव गुरमुखः भवति सः एव अवगच्छति। ||७||
तस्य मूल्यम् एतावत् महत् अस्ति; तस्य भारः असह्यः अस्ति।
स स्थावरः अवञ्चनीयः च; तं मनसि निहितं कुरु, गुरुशिक्षाद्वारा।
प्रेम्णा मिलित्वा तस्य प्रियः भव, तस्मात् भयेन कार्यं कुरुत।
नानकः नीचः एवं वदति, गहनचिन्तनानन्तरं। ||८||३||
आसा, प्रथम मेहल : १.
यदा कश्चित् म्रियते तदा पञ्च रागाः मिलित्वा तस्य मृत्युं शोचन्ति ।
आत्मदम्भं अतिक्रम्य सः शबादस्य वचनेन स्वस्य मलिनतां प्रक्षालति।
यः जानाति अवगच्छति च शान्तिशान्तिगृहं प्रविशति।
अबोधेन सः सर्वान् मानं नष्टं करोति। ||१||
कः म्रियते, कश्च तस्य कृते रोदिति?
हे भगवन् प्रजापति हेतुहेतुः त्वं सर्वेषां शिरसा उपरि असि। ||१||विराम||
मृतानां पीडां कः रोदिति ?
ये रोदन्ति ते स्वक्लेशानां उपरि एवम् कुर्वन्ति।
ये एवं प्रभाविताः सन्ति तेषां स्थितिं ईश्वरः जानाति।
प्रजापतिः यत् करोति, तत् सम्भवति। ||२||
जीवन् मृतः तिष्ठति, त्रायते, परान् अपि तारयति ।
भगवतः विजयस्य उत्सवं कुरुत; तस्य अभयारण्यम् आदाय परमं पदं लभ्यते।
अहं सच्चिगुरुपादयोः यज्ञोऽस्मि।
गुरुः नौका; तस्य वचनस्य शबदस्य माध्यमेन भयानकः विश्वसमुद्रः पारितः भवति। ||३||
सः एव निर्भयः अस्ति; तस्य दिव्यप्रकाशः सर्वेषु समाहितः अस्ति।
नाम विना जगत् दूषितं अस्पृश्यम्।
दुर्बुद्ध्या ते नष्टाः भवन्ति; किमर्थं क्रन्दन्ति रोदन्ति च?
मृत्यवे एव जायन्ते, भक्ति-पूजन-सङ्गीतं न श्रुत्वा। ||४||
केवलं सत्यमित्राः एव स्वस्य मृत्युं शोचन्ति।
त्रयाणां स्वभावाधीनाः शोचन्ते परतः परम् ।
दुःखं सुखं च अवहेल्य भगवन्तं चैतन्यं केन्द्रीकुरु।
भगवतः प्रेम्णः कृते स्वशरीरं मनः च समर्पयन्तु। ||५||
नानासंख्ये भूतेषु एकेश्वरः वसति ।
एतावन्तः संस्काराः धर्माः च सन्ति, तेषां संख्या असंख्याता अस्ति।
ईश्वरभयं विना, भक्तिपूजां च विना जीवनं व्यर्थं भवति।
भगवतः महिमा स्तुतिं गायन् परं धनं लभ्यते। ||६||
स्वयं म्रियते स एव हन्ति।
स्वयं स्थापयति, स्थापयित्वा च विच्छेदयति।
सः विश्वं सृष्टवान्, स्वस्य दिव्यस्वभावेन च तस्मिन् स्वस्य दिव्यं प्रकाशं प्रवर्तयति स्म ।
शबद्वचनं चिन्तयति, भगवन्तं मिलति, न संशयः। ||७||
प्रदूषणं ज्वलन्तं वह्निः, यः जगत् भक्षयति।
प्रदूषणं जले, भूमौ, सर्वत्र च।
प्रदूषणे जायते म्रियन्ते च नानक ।
गुरुप्रसादेन भगवतः उदात्तमृते पिबन्ति। ||८||४||
आसा, प्रथम मेहल : १.
आत्मनः चिन्तनं यः करोति, रत्नस्य मूल्यं परीक्षते।
एकेन दृष्टिपातेन पूर्णगुरुः तं तारयति।
यदा गुरुः प्रसन्नः भवति तदा मनः आरामं करोति। ||१||
सः तादृशः बैंकरः अस्ति, यः अस्मान् परीक्षते।
तस्य सच्चिदानन्ददृष्ट्या वयं एकस्य भगवतः प्रेम्णा धन्याः स्मः, उद्धारिताः च स्मः। ||१||विराम||
नामस्य राजधानी निर्मलं उदात्तं च अस्ति।
स वेद्यः शुद्धो भवति सत्येन ओतप्रोतः।
भगवन्तं स्तुवन् शान्तिगृहे गुरुं प्रजापतिं प्राप्नोति। ||२||
शबादवचनेन आशां कामं च दहति यः ।
भगवतः नाम जपति, अन्येषां च जपं कर्तुं प्रेरयति।
गुरुद्वारा सः मार्गं गृहं प्राप्नोति, भगवतः सान्निध्यस्य भवनं प्रति। ||३||