श्री गुरु ग्रन्थ साहिबः

पुटः - 165


ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੪ ॥
गउड़ी गुआरेरी महला ४ ॥

गौरी ग्वारायरी, चतुर्थ मेहलः १.

ਸਤਿਗੁਰ ਸੇਵਾ ਸਫਲ ਹੈ ਬਣੀ ॥
सतिगुर सेवा सफल है बणी ॥

सत्यगुरुसेवा फलप्रदं फलप्रदं च भवति;

ਜਿਤੁ ਮਿਲਿ ਹਰਿ ਨਾਮੁ ਧਿਆਇਆ ਹਰਿ ਧਣੀ ॥
जितु मिलि हरि नामु धिआइआ हरि धणी ॥

मिलित्वा तं भगवतः गुरुं नाम ध्यायामि।

ਜਿਨ ਹਰਿ ਜਪਿਆ ਤਿਨ ਪੀਛੈ ਛੂਟੀ ਘਣੀ ॥੧॥
जिन हरि जपिआ तिन पीछै छूटी घणी ॥१॥

एतावन्तः भगवन्तं ध्यायमानैः सह मुक्ताः भवन्ति। ||१||

ਗੁਰਸਿਖ ਹਰਿ ਬੋਲਹੁ ਮੇਰੇ ਭਾਈ ॥
गुरसिख हरि बोलहु मेरे भाई ॥

हे गुरसिखाः भगवतः नाम जपन्तु, हे मम दैवभ्रातरः।

ਹਰਿ ਬੋਲਤ ਸਭ ਪਾਪ ਲਹਿ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
हरि बोलत सभ पाप लहि जाई ॥१॥ रहाउ ॥

भगवतः नाम जपन् सर्वपापानि प्रक्षालितानि भवन्ति। ||१||विराम||

ਜਬ ਗੁਰੁ ਮਿਲਿਆ ਤਬ ਮਨੁ ਵਸਿ ਆਇਆ ॥
जब गुरु मिलिआ तब मनु वसि आइआ ॥

यदा गुरुं मिलति तदा मनः केन्द्रीकृतं भवति।

ਧਾਵਤ ਪੰਚ ਰਹੇ ਹਰਿ ਧਿਆਇਆ ॥
धावत पंच रहे हरि धिआइआ ॥

वन्यधावनं पञ्च रागाः भगवन्तं ध्यानेन शान्तिं कुर्वन्ति।

ਅਨਦਿਨੁ ਨਗਰੀ ਹਰਿ ਗੁਣ ਗਾਇਆ ॥੨॥
अनदिनु नगरी हरि गुण गाइआ ॥२॥

रात्रौ दिवा देहग्रामान्तरे भगवतः स्तुतिः महिमा गाय्यते। ||२||

ਸਤਿਗੁਰ ਪਗ ਧੂਰਿ ਜਿਨਾ ਮੁਖਿ ਲਾਈ ॥
सतिगुर पग धूरि जिना मुखि लाई ॥

ये सत्यगुरुपादरजः मुखेषु प्रयोजयन्ति,

ਤਿਨ ਕੂੜ ਤਿਆਗੇ ਹਰਿ ਲਿਵ ਲਾਈ ॥
तिन कूड़ तिआगे हरि लिव लाई ॥

मिथ्यातां त्यक्त्वा भगवतः प्रेम निरूपयतु।

ਤੇ ਹਰਿ ਦਰਗਹ ਮੁਖ ਊਜਲ ਭਾਈ ॥੩॥
ते हरि दरगह मुख ऊजल भाई ॥३॥

तेषां मुखं भगवतः प्राङ्गणे दीप्तौ दैवभ्रातरः। ||३||

ਗੁਰ ਸੇਵਾ ਆਪਿ ਹਰਿ ਭਾਵੈ ॥
गुर सेवा आपि हरि भावै ॥

गुरुसेवा भगवतः एव प्रियं भवति।

ਕ੍ਰਿਸਨੁ ਬਲਭਦ੍ਰੁ ਗੁਰ ਪਗ ਲਗਿ ਧਿਆਵੈ ॥
क्रिसनु बलभद्रु गुर पग लगि धिआवै ॥

श्रीकृष्णबलभदरोऽपि गुरुचरणेषु पतित्वा भगवन्तं ध्यायन्तौ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਹਰਿ ਆਪਿ ਤਰਾਵੈ ॥੪॥੫॥੪੩॥
नानक गुरमुखि हरि आपि तरावै ॥४॥५॥४३॥

हे नानक भगवान् स्वयं गुरमुखान् तारयति। ||४||५||४३||

ਗਉੜੀ ਗੁਆਰੇਰੀ ਮਹਲਾ ੪ ॥
गउड़ी गुआरेरी महला ४ ॥

गौरी ग्वारायरी, चतुर्थ मेहलः १.

ਹਰਿ ਆਪੇ ਜੋਗੀ ਡੰਡਾਧਾਰੀ ॥
हरि आपे जोगी डंडाधारी ॥

प्रभुः स्वयं योगी अधिकारदण्डं धारयति ।

ਹਰਿ ਆਪੇ ਰਵਿ ਰਹਿਆ ਬਨਵਾਰੀ ॥
हरि आपे रवि रहिआ बनवारी ॥

भगवान् स्वयं तप - तीव्र आत्म-अनुशासित-ध्यानम् आचरति;

ਹਰਿ ਆਪੇ ਤਪੁ ਤਾਪੈ ਲਾਇ ਤਾਰੀ ॥੧॥
हरि आपे तपु तापै लाइ तारी ॥१॥

सः स्वस्य आदिमसमाधिषु गभीरं लीनः अस्ति। ||१||

ਐਸਾ ਮੇਰਾ ਰਾਮੁ ਰਹਿਆ ਭਰਪੂਰਿ ॥
ऐसा मेरा रामु रहिआ भरपूरि ॥

तादृशः मे भगवन् सर्वत्र सर्वतः ।

ਨਿਕਟਿ ਵਸੈ ਨਾਹੀ ਹਰਿ ਦੂਰਿ ॥੧॥ ਰਹਾਉ ॥
निकटि वसै नाही हरि दूरि ॥१॥ रहाउ ॥

समीपे समीपे निवसति - भगवान् दूरे नास्ति। ||१||विराम||

ਹਰਿ ਆਪੇ ਸਬਦੁ ਸੁਰਤਿ ਧੁਨਿ ਆਪੇ ॥
हरि आपे सबदु सुरति धुनि आपे ॥

भगवान् एव शब्दस्य वचनम् अस्ति। सः एव जागरूकता, तस्य सङ्गीतस्य अनुकूलः।

ਹਰਿ ਆਪੇ ਵੇਖੈ ਵਿਗਸੈ ਆਪੇ ॥
हरि आपे वेखै विगसै आपे ॥

स्वयं भगवान् पश्यति स्वयं प्रफुल्लति ।

ਹਰਿ ਆਪਿ ਜਪਾਇ ਆਪੇ ਹਰਿ ਜਾਪੇ ॥੨॥
हरि आपि जपाइ आपे हरि जापे ॥२॥

स्वयं जपते भगवान् स्वयम् अन्यान् जपं प्रेरयति । ||२||

ਹਰਿ ਆਪੇ ਸਾਰਿੰਗ ਅੰਮ੍ਰਿਤਧਾਰਾ ॥
हरि आपे सारिंग अंम्रितधारा ॥

सः एव वर्षपक्षी, अम्ब्रोसियलामृतं च वर्षति।

ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਆਪਿ ਪੀਆਵਣਹਾਰਾ ॥
हरि अंम्रितु आपि पीआवणहारा ॥

भगवान् अम्ब्रोसियल अमृतम् अस्ति; सः एव अस्मान् तत् पिबितुं नयति।

ਹਰਿ ਆਪਿ ਕਰੇ ਆਪੇ ਨਿਸਤਾਰਾ ॥੩॥
हरि आपि करे आपे निसतारा ॥३॥

भगवान् एव कर्ता; सः एव अस्माकं त्राणकृपा अस्ति। ||३||

ਹਰਿ ਆਪੇ ਬੇੜੀ ਤੁਲਹਾ ਤਾਰਾ ॥
हरि आपे बेड़ी तुलहा तारा ॥

स्वयं प्रभुः नौका, राफ्टः, नौकापालः च।

ਹਰਿ ਆਪੇ ਗੁਰਮਤੀ ਨਿਸਤਾਰਾ ॥
हरि आपे गुरमती निसतारा ॥

भगवान् स्वयं गुरुशिक्षाद्वारा अस्मान् तारयति।

ਹਰਿ ਆਪੇ ਨਾਨਕ ਪਾਵੈ ਪਾਰਾ ॥੪॥੬॥੪੪॥
हरि आपे नानक पावै पारा ॥४॥६॥४४॥

नानक स्वयम् अस्मान् पारं वहति परतः । ||४||६||४४||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੪ ॥
गउड़ी बैरागणि महला ४ ॥

गौरी बैरागन, चतुर्थ मेहल : १.

ਸਾਹੁ ਹਮਾਰਾ ਤੂੰ ਧਣੀ ਜੈਸੀ ਤੂੰ ਰਾਸਿ ਦੇਹਿ ਤੈਸੀ ਹਮ ਲੇਹਿ ॥
साहु हमारा तूं धणी जैसी तूं रासि देहि तैसी हम लेहि ॥

हे गुरु, त्वं मम बैंकरः असि। अहं केवलं तां राजधानीं प्राप्नोमि यत् त्वं मम कृते ददासि।

ਹਰਿ ਨਾਮੁ ਵਣੰਜਹ ਰੰਗ ਸਿਉ ਜੇ ਆਪਿ ਦਇਆਲੁ ਹੋਇ ਦੇਹਿ ॥੧॥
हरि नामु वणंजह रंग सिउ जे आपि दइआलु होइ देहि ॥१॥

अहं भगवतः नाम प्रेम्णा क्रीणामि, यदि त्वं स्वयमेव दयायाः कृते मम कृते विक्रीणीयसि। ||१||

ਹਮ ਵਣਜਾਰੇ ਰਾਮ ਕੇ ॥
हम वणजारे राम के ॥

अहं वणिक्, भगवतः विक्रेता।

ਹਰਿ ਵਣਜੁ ਕਰਾਵੈ ਦੇ ਰਾਸਿ ਰੇ ॥੧॥ ਰਹਾਉ ॥
हरि वणजु करावै दे रासि रे ॥१॥ रहाउ ॥

अहं भगवन्नामस्य वणिजस्य राजधानीस्य च व्यापारं करोमि। ||१||विराम||

ਲਾਹਾ ਹਰਿ ਭਗਤਿ ਧਨੁ ਖਟਿਆ ਹਰਿ ਸਚੇ ਸਾਹ ਮਨਿ ਭਾਇਆ ॥
लाहा हरि भगति धनु खटिआ हरि सचे साह मनि भाइआ ॥

लाभं मया अर्जितं, भगवतः भक्तिपूजायाः धनम्। अहं भगवतः सच्चिदानन्दस्य मनसः प्रियः अभवम्।

ਹਰਿ ਜਪਿ ਹਰਿ ਵਖਰੁ ਲਦਿਆ ਜਮੁ ਜਾਗਾਤੀ ਨੇੜਿ ਨ ਆਇਆ ॥੨॥
हरि जपि हरि वखरु लदिआ जमु जागाती नेड़ि न आइआ ॥२॥

भगवन्तं जपे ध्यायामि च भगवन्नामस्य वणिजं भारयन्। मृत्योः दूतः करग्राहकः माम् अपि न उपसृत्य गच्छति । ||२||

ਹੋਰੁ ਵਣਜੁ ਕਰਹਿ ਵਾਪਾਰੀਏ ਅਨੰਤ ਤਰੰਗੀ ਦੁਖੁ ਮਾਇਆ ॥
होरु वणजु करहि वापारीए अनंत तरंगी दुखु माइआ ॥

ये व्यापारिणः अन्यवण्यव्यापारं कुर्वन्ति, ते मायादुःखस्य अनन्ततरङ्गैः गृह्यन्ते।

ਓਇ ਜੇਹੈ ਵਣਜਿ ਹਰਿ ਲਾਇਆ ਫਲੁ ਤੇਹਾ ਤਿਨ ਪਾਇਆ ॥੩॥
ओइ जेहै वणजि हरि लाइआ फलु तेहा तिन पाइआ ॥३॥

यस्मिन् व्यापारे भगवता स्थापिताः, तदनुसारेण फलं प्राप्यते । ||३||

ਹਰਿ ਹਰਿ ਵਣਜੁ ਸੋ ਜਨੁ ਕਰੇ ਜਿਸੁ ਕ੍ਰਿਪਾਲੁ ਹੋਇ ਪ੍ਰਭੁ ਦੇਈ ॥
हरि हरि वणजु सो जनु करे जिसु क्रिपालु होइ प्रभु देई ॥

भगवतः नाम हर, हर इति व्यापारं कुर्वन्ति यदा ईश्वरः स्वस्य कृपां दर्शयति, तत् ददाति च।

ਜਨ ਨਾਨਕ ਸਾਹੁ ਹਰਿ ਸੇਵਿਆ ਫਿਰਿ ਲੇਖਾ ਮੂਲਿ ਨ ਲੇਈ ॥੪॥੧॥੭॥੪੫॥
जन नानक साहु हरि सेविआ फिरि लेखा मूलि न लेई ॥४॥१॥७॥४५॥

सेवकः नानकः भगवतः, बैंकरस्य सेवां करोति; सः पुनः कदापि स्वस्य लेखान् दातुं न आहूतः भविष्यति। ||४||१||७||४५||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੪ ॥
गउड़ी बैरागणि महला ४ ॥

गौरी बैरागन, चतुर्थ मेहल : १.

ਜਿਉ ਜਨਨੀ ਗਰਭੁ ਪਾਲਤੀ ਸੁਤ ਕੀ ਕਰਿ ਆਸਾ ॥
जिउ जननी गरभु पालती सुत की करि आसा ॥

माता पुत्राशां गर्भे गर्भं पोषयति ।

ਵਡਾ ਹੋਇ ਧਨੁ ਖਾਟਿ ਦੇਇ ਕਰਿ ਭੋਗ ਬਿਲਾਸਾ ॥
वडा होइ धनु खाटि देइ करि भोग बिलासा ॥

यः वर्धयिष्यति अर्जयिष्यति च तस्याः रमार्थं धनं दास्यति।

ਤਿਉ ਹਰਿ ਜਨ ਪ੍ਰੀਤਿ ਹਰਿ ਰਾਖਦਾ ਦੇ ਆਪਿ ਹਥਾਸਾ ॥੧॥
तिउ हरि जन प्रीति हरि राखदा दे आपि हथासा ॥१॥

तथैव भगवतः विनयशीलः सेवकः भगवन्तं प्रेम करोति, यः अस्मान् प्रति स्वस्य सहायकहस्तं प्रसारयति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430