गौरी ग्वारायरी, चतुर्थ मेहलः १.
सत्यगुरुसेवा फलप्रदं फलप्रदं च भवति;
मिलित्वा तं भगवतः गुरुं नाम ध्यायामि।
एतावन्तः भगवन्तं ध्यायमानैः सह मुक्ताः भवन्ति। ||१||
हे गुरसिखाः भगवतः नाम जपन्तु, हे मम दैवभ्रातरः।
भगवतः नाम जपन् सर्वपापानि प्रक्षालितानि भवन्ति। ||१||विराम||
यदा गुरुं मिलति तदा मनः केन्द्रीकृतं भवति।
वन्यधावनं पञ्च रागाः भगवन्तं ध्यानेन शान्तिं कुर्वन्ति।
रात्रौ दिवा देहग्रामान्तरे भगवतः स्तुतिः महिमा गाय्यते। ||२||
ये सत्यगुरुपादरजः मुखेषु प्रयोजयन्ति,
मिथ्यातां त्यक्त्वा भगवतः प्रेम निरूपयतु।
तेषां मुखं भगवतः प्राङ्गणे दीप्तौ दैवभ्रातरः। ||३||
गुरुसेवा भगवतः एव प्रियं भवति।
श्रीकृष्णबलभदरोऽपि गुरुचरणेषु पतित्वा भगवन्तं ध्यायन्तौ।
हे नानक भगवान् स्वयं गुरमुखान् तारयति। ||४||५||४३||
गौरी ग्वारायरी, चतुर्थ मेहलः १.
प्रभुः स्वयं योगी अधिकारदण्डं धारयति ।
भगवान् स्वयं तप - तीव्र आत्म-अनुशासित-ध्यानम् आचरति;
सः स्वस्य आदिमसमाधिषु गभीरं लीनः अस्ति। ||१||
तादृशः मे भगवन् सर्वत्र सर्वतः ।
समीपे समीपे निवसति - भगवान् दूरे नास्ति। ||१||विराम||
भगवान् एव शब्दस्य वचनम् अस्ति। सः एव जागरूकता, तस्य सङ्गीतस्य अनुकूलः।
स्वयं भगवान् पश्यति स्वयं प्रफुल्लति ।
स्वयं जपते भगवान् स्वयम् अन्यान् जपं प्रेरयति । ||२||
सः एव वर्षपक्षी, अम्ब्रोसियलामृतं च वर्षति।
भगवान् अम्ब्रोसियल अमृतम् अस्ति; सः एव अस्मान् तत् पिबितुं नयति।
भगवान् एव कर्ता; सः एव अस्माकं त्राणकृपा अस्ति। ||३||
स्वयं प्रभुः नौका, राफ्टः, नौकापालः च।
भगवान् स्वयं गुरुशिक्षाद्वारा अस्मान् तारयति।
नानक स्वयम् अस्मान् पारं वहति परतः । ||४||६||४४||
गौरी बैरागन, चतुर्थ मेहल : १.
हे गुरु, त्वं मम बैंकरः असि। अहं केवलं तां राजधानीं प्राप्नोमि यत् त्वं मम कृते ददासि।
अहं भगवतः नाम प्रेम्णा क्रीणामि, यदि त्वं स्वयमेव दयायाः कृते मम कृते विक्रीणीयसि। ||१||
अहं वणिक्, भगवतः विक्रेता।
अहं भगवन्नामस्य वणिजस्य राजधानीस्य च व्यापारं करोमि। ||१||विराम||
लाभं मया अर्जितं, भगवतः भक्तिपूजायाः धनम्। अहं भगवतः सच्चिदानन्दस्य मनसः प्रियः अभवम्।
भगवन्तं जपे ध्यायामि च भगवन्नामस्य वणिजं भारयन्। मृत्योः दूतः करग्राहकः माम् अपि न उपसृत्य गच्छति । ||२||
ये व्यापारिणः अन्यवण्यव्यापारं कुर्वन्ति, ते मायादुःखस्य अनन्ततरङ्गैः गृह्यन्ते।
यस्मिन् व्यापारे भगवता स्थापिताः, तदनुसारेण फलं प्राप्यते । ||३||
भगवतः नाम हर, हर इति व्यापारं कुर्वन्ति यदा ईश्वरः स्वस्य कृपां दर्शयति, तत् ददाति च।
सेवकः नानकः भगवतः, बैंकरस्य सेवां करोति; सः पुनः कदापि स्वस्य लेखान् दातुं न आहूतः भविष्यति। ||४||१||७||४५||
गौरी बैरागन, चतुर्थ मेहल : १.
माता पुत्राशां गर्भे गर्भं पोषयति ।
यः वर्धयिष्यति अर्जयिष्यति च तस्याः रमार्थं धनं दास्यति।
तथैव भगवतः विनयशीलः सेवकः भगवन्तं प्रेम करोति, यः अस्मान् प्रति स्वस्य सहायकहस्तं प्रसारयति। ||१||