श्री गुरु ग्रन्थ साहिबः

पुटः - 316


ਧਰਮ ਰਾਇ ਜਮਕੰਕਰਾ ਨੋ ਆਖਿ ਛਡਿਆ ਏਸੁ ਤਪੇ ਨੋ ਤਿਥੈ ਖੜਿ ਪਾਇਹੁ ਜਿਥੈ ਮਹਾ ਮਹਾਂ ਹਤਿਆਰਿਆ ॥
धरम राइ जमकंकरा नो आखि छडिआ एसु तपे नो तिथै खड़ि पाइहु जिथै महा महां हतिआरिआ ॥

धर्मन्यायाधीशः मृत्युदूतं अवदत्, "एतत् पश्चात्तापं गृहीत्वा दुष्टतमहत्याकारैः सह स्थापयतु।"

ਫਿਰਿ ਏਸੁ ਤਪੇ ਦੈ ਮੁਹਿ ਕੋਈ ਲਗਹੁ ਨਾਹੀ ਏਹੁ ਸਤਿਗੁਰਿ ਹੈ ਫਿਟਕਾਰਿਆ ॥
फिरि एसु तपे दै मुहि कोई लगहु नाही एहु सतिगुरि है फिटकारिआ ॥

न पुनः कश्चित् अस्य पश्चात्तापस्य मुखं पश्येत्। सः सत्यगुरुणा शापितः अस्ति।

ਹਰਿ ਕੈ ਦਰਿ ਵਰਤਿਆ ਸੁ ਨਾਨਕਿ ਆਖਿ ਸੁਣਾਇਆ ॥ ਸੋ ਬੂਝੈ ਜੁ ਦਯਿ ਸਵਾਰਿਆ ॥੧॥
हरि कै दरि वरतिआ सु नानकि आखि सुणाइआ ॥ सो बूझै जु दयि सवारिआ ॥१॥

नानकः वदति, भगवतः न्यायालये यत् घटितं तत् प्रकाशयति च। स एव अवगच्छति यः भगवता धन्यः अलङ्कृतः। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਰਿ ਭਗਤਾਂ ਹਰਿ ਆਰਾਧਿਆ ਹਰਿ ਕੀ ਵਡਿਆਈ ॥
हरि भगतां हरि आराधिआ हरि की वडिआई ॥

भगवतः भक्ताः भगवतः पूजयन्ति, पूजयन्ति च, भगवतः महिमामहात्म्यम्।

ਹਰਿ ਕੀਰਤਨੁ ਭਗਤ ਨਿਤ ਗਾਂਵਦੇ ਹਰਿ ਨਾਮੁ ਸੁਖਦਾਈ ॥
हरि कीरतनु भगत नित गांवदे हरि नामु सुखदाई ॥

भगवतः भक्ताः तस्य स्तुतिकीर्तनं निरन्तरं गायन्ति; भगवतः नाम शान्तिदाता अस्ति।

ਹਰਿ ਭਗਤਾਂ ਨੋ ਨਿਤ ਨਾਵੈ ਦੀ ਵਡਿਆਈ ਬਖਸੀਅਨੁ ਨਿਤ ਚੜੈ ਸਵਾਈ ॥
हरि भगतां नो नित नावै दी वडिआई बखसीअनु नित चड़ै सवाई ॥

दिने दिने वर्धमानं नाम्नः गौरवपूर्णं माहात्म्यम् प्रयच्छति नित्यं स्वभक्तानाम् ।

ਹਰਿ ਭਗਤਾਂ ਨੋ ਥਿਰੁ ਘਰੀ ਬਹਾਲਿਅਨੁ ਅਪਣੀ ਪੈਜ ਰਖਾਈ ॥
हरि भगतां नो थिरु घरी बहालिअनु अपणी पैज रखाई ॥

भगवान् स्वभक्तान् स्थिराः स्थिराः च स्वस्य अन्तःकरणस्य गृहे उपविष्टुं प्रेरयति। सः तेषां गौरवं रक्षति।

ਨਿੰਦਕਾਂ ਪਾਸਹੁ ਹਰਿ ਲੇਖਾ ਮੰਗਸੀ ਬਹੁ ਦੇਇ ਸਜਾਈ ॥
निंदकां पासहु हरि लेखा मंगसी बहु देइ सजाई ॥

भगवान् निन्दकान् तेषां लेखानां उत्तरं दातुं आहूयते, तेषां दण्डं च भृशं करोति ।

ਜੇਹਾ ਨਿੰਦਕ ਅਪਣੈ ਜੀਇ ਕਮਾਵਦੇ ਤੇਹੋ ਫਲੁ ਪਾਈ ॥
जेहा निंदक अपणै जीइ कमावदे तेहो फलु पाई ॥

यथा निन्दकाः अभिनयं चिन्तयन्ति तथा फलं प्राप्यते।

ਅੰਦਰਿ ਕਮਾਣਾ ਸਰਪਰ ਉਘੜੈ ਭਾਵੈ ਕੋਈ ਬਹਿ ਧਰਤੀ ਵਿਚਿ ਕਮਾਈ ॥
अंदरि कमाणा सरपर उघड़ै भावै कोई बहि धरती विचि कमाई ॥

गुप्तरूपेण कृतानि कर्माणि अवश्यमेव प्रकाशे आगच्छन्ति, भूमिगतं कृत्वा अपि ।

ਜਨ ਨਾਨਕੁ ਦੇਖਿ ਵਿਗਸਿਆ ਹਰਿ ਕੀ ਵਡਿਆਈ ॥੨॥
जन नानकु देखि विगसिआ हरि की वडिआई ॥२॥

सेवकः नानकः आनन्देन प्रफुल्लितः भवति, भगवतः महिमामहात्म्यं दृष्ट्वा। ||२||

ਪਉੜੀ ਮਃ ੫ ॥
पउड़ी मः ५ ॥

पौरी, पञ्चम मेहलः १.

ਭਗਤ ਜਨਾਂ ਕਾ ਰਾਖਾ ਹਰਿ ਆਪਿ ਹੈ ਕਿਆ ਪਾਪੀ ਕਰੀਐ ॥
भगत जनां का राखा हरि आपि है किआ पापी करीऐ ॥

भगवान् एव स्वभक्तानाम् रक्षकः अस्ति; पापी तान् किं कर्तुं शक्नोति?

ਗੁਮਾਨੁ ਕਰਹਿ ਮੂੜ ਗੁਮਾਨੀਆ ਵਿਸੁ ਖਾਧੀ ਮਰੀਐ ॥
गुमानु करहि मूड़ गुमानीआ विसु खाधी मरीऐ ॥

अभिमानमूढः अभिमानेन कर्म करोति, स्वविषं खादन् म्रियते।

ਆਇ ਲਗੇ ਨੀ ਦਿਹ ਥੋੜੜੇ ਜਿਉ ਪਕਾ ਖੇਤੁ ਲੁਣੀਐ ॥
आइ लगे नी दिह थोड़ड़े जिउ पका खेतु लुणीऐ ॥

तस्य अल्पाः दिवसाः समाप्ताः, सः च फलानां कटने सस्यवत् छिन्नः भवति।

ਜੇਹੇ ਕਰਮ ਕਮਾਵਦੇ ਤੇਵੇਹੋ ਭਣੀਐ ॥
जेहे करम कमावदे तेवेहो भणीऐ ॥

कर्मानुगुणं तथा भाष्यते ।

ਜਨ ਨਾਨਕ ਕਾ ਖਸਮੁ ਵਡਾ ਹੈ ਸਭਨਾ ਦਾ ਧਣੀਐ ॥੩੦॥
जन नानक का खसमु वडा है सभना दा धणीऐ ॥३०॥

महिमा महान् च सेवकस्य नानकस्य प्रभुः स्वामी च; सः सर्वेषां स्वामी अस्ति। ||३०||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਮਨਮੁਖ ਮੂਲਹੁ ਭੁਲਿਆ ਵਿਚਿ ਲਬੁ ਲੋਭੁ ਅਹੰਕਾਰੁ ॥
मनमुख मूलहु भुलिआ विचि लबु लोभु अहंकारु ॥

स्वेच्छा मनमुखाः सर्वेषां स्रोतांसि प्राइमलेश्वरं विस्मरन्ति; लोभेन अहङ्कारेण च गृहीताः भवन्ति।

ਝਗੜਾ ਕਰਦਿਆ ਅਨਦਿਨੁ ਗੁਦਰੈ ਸਬਦਿ ਨ ਕਰਹਿ ਵੀਚਾਰੁ ॥
झगड़ा करदिआ अनदिनु गुदरै सबदि न करहि वीचारु ॥

ते विग्रहे संघर्षे च रात्रौ दिवसान् यापयन्ति; ते शब्दवचनं न चिन्तयन्ति।

ਸੁਧਿ ਮਤਿ ਕਰਤੈ ਸਭ ਹਿਰਿ ਲਈ ਬੋਲਨਿ ਸਭੁ ਵਿਕਾਰੁ ॥
सुधि मति करतै सभ हिरि लई बोलनि सभु विकारु ॥

प्रजापतिना तेषां सर्वा अवगमनं शुद्धिः च अपहृतवती; तेषां सर्वाणि वाक्यानि दुष्टानि भ्रष्टानि च सन्ति।

ਦਿਤੈ ਕਿਤੈ ਨ ਸੰਤੋਖੀਅਹਿ ਅੰਤਰਿ ਤਿਸਨਾ ਬਹੁ ਅਗਿਆਨੁ ਅੰਧੵਾਰੁ ॥
दितै कितै न संतोखीअहि अंतरि तिसना बहु अगिआनु अंध्यारु ॥

यत्किमपि दत्तं चेदपि ते न तृप्ताः भवन्ति; तेषां हृदयेषु महती कामा अज्ञानं तमः च अस्ति।

ਨਾਨਕ ਮਨਮੁਖਾ ਨਾਲੋ ਤੁਟੀ ਭਲੀ ਜਿਨ ਮਾਇਆ ਮੋਹ ਪਿਆਰੁ ॥੧॥
नानक मनमुखा नालो तुटी भली जिन माइआ मोह पिआरु ॥१॥

हे नानक, माया प्रति प्रेम आसक्तियुक्तानां स्वेच्छाभिः मनमुखैः विच्छेदनं साधु। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਜਿਨਾ ਅੰਦਰਿ ਦੂਜਾ ਭਾਉ ਹੈ ਤਿਨੑਾ ਗੁਰਮੁਖਿ ਪ੍ਰੀਤਿ ਨ ਹੋਇ ॥
जिना अंदरि दूजा भाउ है तिना गुरमुखि प्रीति न होइ ॥

येषां हृदयं द्वैतप्रेमेण पूर्णं भवति, ते गुरमुखं न प्रेम्णा भवन्ति।

ਓਹੁ ਆਵੈ ਜਾਇ ਭਵਾਈਐ ਸੁਪਨੈ ਸੁਖੁ ਨ ਕੋਇ ॥
ओहु आवै जाइ भवाईऐ सुपनै सुखु न कोइ ॥

आगच्छन्ति गच्छन्ति च पुनर्जन्मनि भ्रमन्ति च; स्वप्नेषु अपि ते शान्तिं न प्राप्नुवन्ति।

ਕੂੜੁ ਕਮਾਵੈ ਕੂੜੁ ਉਚਰੈ ਕੂੜਿ ਲਗਿਆ ਕੂੜੁ ਹੋਇ ॥
कूड़ु कमावै कूड़ु उचरै कूड़ि लगिआ कूड़ु होइ ॥

मिथ्याम् आचरन्ति ते च मिथ्या वदन्ति; मिथ्यासक्ताः मिथ्या भवन्ति।

ਮਾਇਆ ਮੋਹੁ ਸਭੁ ਦੁਖੁ ਹੈ ਦੁਖਿ ਬਿਨਸੈ ਦੁਖੁ ਰੋਇ ॥
माइआ मोहु सभु दुखु है दुखि बिनसै दुखु रोइ ॥

माया प्रेम सर्वथा वेदना अस्ति; दुःखेन विनश्यन्ति, दुःखेन च क्रन्दन्ति।

ਨਾਨਕ ਧਾਤੁ ਲਿਵੈ ਜੋੜੁ ਨ ਆਵਈ ਜੇ ਲੋਚੈ ਸਭੁ ਕੋਇ ॥
नानक धातु लिवै जोड़ु न आवई जे लोचै सभु कोइ ॥

हे नानक लौकिकप्रेमस्य भगवत्प्रेमस्य च संयोगः न भवितुमर्हति, यद्यपि सर्वेषां इच्छा भवति।

ਜਿਨ ਕਉ ਪੋਤੈ ਪੁੰਨੁ ਪਇਆ ਤਿਨਾ ਗੁਰਸਬਦੀ ਸੁਖੁ ਹੋਇ ॥੨॥
जिन कउ पोतै पुंनु पइआ तिना गुरसबदी सुखु होइ ॥२॥

येषां सद्कर्मनिधिः अस्ति तेषां गुरुशब्दस्य वचनेन शान्तिः प्राप्यते। ||२||

ਪਉੜੀ ਮਃ ੫ ॥
पउड़ी मः ५ ॥

पौरी, पञ्चम मेहलः १.

ਨਾਨਕ ਵੀਚਾਰਹਿ ਸੰਤ ਮੁਨਿ ਜਨਾਂ ਚਾਰਿ ਵੇਦ ਕਹੰਦੇ ॥
नानक वीचारहि संत मुनि जनां चारि वेद कहंदे ॥

नानक सन्ताः मौनर्षयः चिन्तयन्ति, चत्वारः वेदाः प्रख्यातयन्ति।

ਭਗਤ ਮੁਖੈ ਤੇ ਬੋਲਦੇ ਸੇ ਵਚਨ ਹੋਵੰਦੇ ॥
भगत मुखै ते बोलदे से वचन होवंदे ॥

यत् भगवतः भक्ताः यत् किमपि वदन्ति तत् सम्भवति।

ਪਰਗਟ ਪਾਹਾਰੈ ਜਾਪਦੇ ਸਭਿ ਲੋਕ ਸੁਣੰਦੇ ॥
परगट पाहारै जापदे सभि लोक सुणंदे ॥

सः स्वस्य ब्रह्माण्डीयकार्यशालायां प्रकाशितः अस्ति; सर्वे जनाः तस्य विषये शृण्वन्ति।

ਸੁਖੁ ਨ ਪਾਇਨਿ ਮੁਗਧ ਨਰ ਸੰਤ ਨਾਲਿ ਖਹੰਦੇ ॥
सुखु न पाइनि मुगध नर संत नालि खहंदे ॥

सन्तैः सह युद्धं कुर्वन्तः मूर्खाः जनाः शान्तिं न प्राप्नुवन्ति।

ਓਇ ਲੋਚਨਿ ਓਨਾ ਗੁਣਾ ਨੋ ਓਇ ਅਹੰਕਾਰਿ ਸੜੰਦੇ ॥
ओइ लोचनि ओना गुणा नो ओइ अहंकारि सड़ंदे ॥

सन्तः तान् गुणेन आशीर्वादं दातुम् इच्छन्ति, परन्तु ते अहङ्कारेण ज्वलन्ति।

ਓਇ ਵੇਚਾਰੇ ਕਿਆ ਕਰਹਿ ਜਾਂ ਭਾਗ ਧੁਰਿ ਮੰਦੇ ॥
ओइ वेचारे किआ करहि जां भाग धुरि मंदे ॥

ते कृपणाः किं कर्तुं शक्नुवन्ति ? तेषां दुष्टं दैवं पूर्वं निर्धारितम् आसीत्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430