धर्मन्यायाधीशः मृत्युदूतं अवदत्, "एतत् पश्चात्तापं गृहीत्वा दुष्टतमहत्याकारैः सह स्थापयतु।"
न पुनः कश्चित् अस्य पश्चात्तापस्य मुखं पश्येत्। सः सत्यगुरुणा शापितः अस्ति।
नानकः वदति, भगवतः न्यायालये यत् घटितं तत् प्रकाशयति च। स एव अवगच्छति यः भगवता धन्यः अलङ्कृतः। ||१||
चतुर्थ मेहलः १.
भगवतः भक्ताः भगवतः पूजयन्ति, पूजयन्ति च, भगवतः महिमामहात्म्यम्।
भगवतः भक्ताः तस्य स्तुतिकीर्तनं निरन्तरं गायन्ति; भगवतः नाम शान्तिदाता अस्ति।
दिने दिने वर्धमानं नाम्नः गौरवपूर्णं माहात्म्यम् प्रयच्छति नित्यं स्वभक्तानाम् ।
भगवान् स्वभक्तान् स्थिराः स्थिराः च स्वस्य अन्तःकरणस्य गृहे उपविष्टुं प्रेरयति। सः तेषां गौरवं रक्षति।
भगवान् निन्दकान् तेषां लेखानां उत्तरं दातुं आहूयते, तेषां दण्डं च भृशं करोति ।
यथा निन्दकाः अभिनयं चिन्तयन्ति तथा फलं प्राप्यते।
गुप्तरूपेण कृतानि कर्माणि अवश्यमेव प्रकाशे आगच्छन्ति, भूमिगतं कृत्वा अपि ।
सेवकः नानकः आनन्देन प्रफुल्लितः भवति, भगवतः महिमामहात्म्यं दृष्ट्वा। ||२||
पौरी, पञ्चम मेहलः १.
भगवान् एव स्वभक्तानाम् रक्षकः अस्ति; पापी तान् किं कर्तुं शक्नोति?
अभिमानमूढः अभिमानेन कर्म करोति, स्वविषं खादन् म्रियते।
तस्य अल्पाः दिवसाः समाप्ताः, सः च फलानां कटने सस्यवत् छिन्नः भवति।
कर्मानुगुणं तथा भाष्यते ।
महिमा महान् च सेवकस्य नानकस्य प्रभुः स्वामी च; सः सर्वेषां स्वामी अस्ति। ||३०||
सलोक, चतुर्थ मेहल : १.
स्वेच्छा मनमुखाः सर्वेषां स्रोतांसि प्राइमलेश्वरं विस्मरन्ति; लोभेन अहङ्कारेण च गृहीताः भवन्ति।
ते विग्रहे संघर्षे च रात्रौ दिवसान् यापयन्ति; ते शब्दवचनं न चिन्तयन्ति।
प्रजापतिना तेषां सर्वा अवगमनं शुद्धिः च अपहृतवती; तेषां सर्वाणि वाक्यानि दुष्टानि भ्रष्टानि च सन्ति।
यत्किमपि दत्तं चेदपि ते न तृप्ताः भवन्ति; तेषां हृदयेषु महती कामा अज्ञानं तमः च अस्ति।
हे नानक, माया प्रति प्रेम आसक्तियुक्तानां स्वेच्छाभिः मनमुखैः विच्छेदनं साधु। ||१||
चतुर्थ मेहलः १.
येषां हृदयं द्वैतप्रेमेण पूर्णं भवति, ते गुरमुखं न प्रेम्णा भवन्ति।
आगच्छन्ति गच्छन्ति च पुनर्जन्मनि भ्रमन्ति च; स्वप्नेषु अपि ते शान्तिं न प्राप्नुवन्ति।
मिथ्याम् आचरन्ति ते च मिथ्या वदन्ति; मिथ्यासक्ताः मिथ्या भवन्ति।
माया प्रेम सर्वथा वेदना अस्ति; दुःखेन विनश्यन्ति, दुःखेन च क्रन्दन्ति।
हे नानक लौकिकप्रेमस्य भगवत्प्रेमस्य च संयोगः न भवितुमर्हति, यद्यपि सर्वेषां इच्छा भवति।
येषां सद्कर्मनिधिः अस्ति तेषां गुरुशब्दस्य वचनेन शान्तिः प्राप्यते। ||२||
पौरी, पञ्चम मेहलः १.
नानक सन्ताः मौनर्षयः चिन्तयन्ति, चत्वारः वेदाः प्रख्यातयन्ति।
यत् भगवतः भक्ताः यत् किमपि वदन्ति तत् सम्भवति।
सः स्वस्य ब्रह्माण्डीयकार्यशालायां प्रकाशितः अस्ति; सर्वे जनाः तस्य विषये शृण्वन्ति।
सन्तैः सह युद्धं कुर्वन्तः मूर्खाः जनाः शान्तिं न प्राप्नुवन्ति।
सन्तः तान् गुणेन आशीर्वादं दातुम् इच्छन्ति, परन्तु ते अहङ्कारेण ज्वलन्ति।
ते कृपणाः किं कर्तुं शक्नुवन्ति ? तेषां दुष्टं दैवं पूर्वं निर्धारितम् आसीत्।