श्री गुरु ग्रन्थ साहिबः

पुटः - 1100


ਨਾਨਕ ਸੇ ਅਖੜੀਆ ਬਿਅੰਨਿ ਜਿਨੀ ਡਿਸੰਦੋ ਮਾ ਪਿਰੀ ॥੩॥
नानक से अखड़ीआ बिअंनि जिनी डिसंदो मा पिरी ॥३॥

नानक नैतानि चक्षुषः द्रष्टुं शक्नुवन् मम प्रियं भर्तारं भगवन् । ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨਿ ਜਨਿ ਗੁਰਮੁਖਿ ਸੇਵਿਆ ਤਿਨਿ ਸਭਿ ਸੁਖ ਪਾਈ ॥
जिनि जनि गुरमुखि सेविआ तिनि सभि सुख पाई ॥

सः विनयशीलः जीवः गुरमुखत्वेन भगवन्तं सेवते, सः सर्वशान्तिं सुखं च लभते।

ਓਹੁ ਆਪਿ ਤਰਿਆ ਕੁਟੰਬ ਸਿਉ ਸਭੁ ਜਗਤੁ ਤਰਾਈ ॥
ओहु आपि तरिआ कुटंब सिउ सभु जगतु तराई ॥

स्वयं त्रायते, परिवारेण सह, सर्वं जगत् अपि त्रायते।

ਓਨਿ ਹਰਿ ਨਾਮਾ ਧਨੁ ਸੰਚਿਆ ਸਭ ਤਿਖਾ ਬੁਝਾਈ ॥
ओनि हरि नामा धनु संचिआ सभ तिखा बुझाई ॥

सङ्गृह्य भगवन्नामधनं सर्वपिपासा शाम्यति ।

ਓਨਿ ਛਡੇ ਲਾਲਚ ਦੁਨੀ ਕੇ ਅੰਤਰਿ ਲਿਵ ਲਾਈ ॥
ओनि छडे लालच दुनी के अंतरि लिव लाई ॥

लौकिकं लोभं परित्यजति, तस्य अन्तःकरणं च प्रेम्णा भगवता अनुकूलम् अस्ति।

ਓਸੁ ਸਦਾ ਸਦਾ ਘਰਿ ਅਨੰਦੁ ਹੈ ਹਰਿ ਸਖਾ ਸਹਾਈ ॥
ओसु सदा सदा घरि अनंदु है हरि सखा सहाई ॥

नित्यं नित्यं तस्य हृदयस्य गृहं आनन्देन परिपूर्णं भवति; भगवान् तस्य सहचरः, सहायकः, आश्रयः च अस्ति।

ਓਨਿ ਵੈਰੀ ਮਿਤ੍ਰ ਸਮ ਕੀਤਿਆ ਸਭ ਨਾਲਿ ਸੁਭਾਈ ॥
ओनि वैरी मित्र सम कीतिआ सभ नालि सुभाई ॥

शत्रुमित्रयोः सदृशः सर्वेभ्यः शुभकामना ।

ਹੋਆ ਓਹੀ ਅਲੁ ਜਗ ਮਹਿ ਗੁਰ ਗਿਆਨੁ ਜਪਾਈ ॥
होआ ओही अलु जग महि गुर गिआनु जपाई ॥

स एव सिद्धो लोके गुरुस्य आध्यात्मिकं प्रज्ञां ध्यायति।

ਪੂਰਬਿ ਲਿਖਿਆ ਪਾਇਆ ਹਰਿ ਸਿਉ ਬਣਿ ਆਈ ॥੧੬॥
पूरबि लिखिआ पाइआ हरि सिउ बणि आई ॥१६॥

पूर्वोक्तं लभते भगवतः मतम्। ||१६||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਸਚੁ ਸੁਹਾਵਾ ਕਾਢੀਐ ਕੂੜੈ ਕੂੜੀ ਸੋਇ ॥
सचु सुहावा काढीऐ कूड़ै कूड़ी सोइ ॥

सत्पुरुषः सुन्दरः इति उच्यते; मिथ्या इति मिथ्यस्य कीर्तिः।

ਨਾਨਕ ਵਿਰਲੇ ਜਾਣੀਅਹਿ ਜਿਨ ਸਚੁ ਪਲੈ ਹੋਇ ॥੧॥
नानक विरले जाणीअहि जिन सचु पलै होइ ॥१॥

अङ्के सत्यं येषां ते नानक दुर्लभाः। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਸਜਣ ਮੁਖੁ ਅਨੂਪੁ ਅਠੇ ਪਹਰ ਨਿਹਾਲਸਾ ॥
सजण मुखु अनूपु अठे पहर निहालसा ॥

मम मित्रस्य भगवतः मुखं अतुलं सुन्दरम् अस्ति; अहं तं पश्यामि स्म, चतुर्विंशतिघण्टाः प्रतिदिनं।

ਸੁਤੜੀ ਸੋ ਸਹੁ ਡਿਠੁ ਤੈ ਸੁਪਨੇ ਹਉ ਖੰਨੀਐ ॥੨॥
सुतड़ी सो सहु डिठु तै सुपने हउ खंनीऐ ॥२॥

निद्रायाम् अहं मम पतिं भगवन्तं दृष्टवान्; अहं तस्य स्वप्नस्य बलिदानः अस्मि। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਸਜਣ ਸਚੁ ਪਰਖਿ ਮੁਖਿ ਅਲਾਵਣੁ ਥੋਥਰਾ ॥
सजण सचु परखि मुखि अलावणु थोथरा ॥

हे सख्ये सत्यं भगवन्तं साक्षात्करोत | केवलं तस्य विषये वक्तुं निष्प्रयोजनम्।

ਮੰਨ ਮਝਾਹੂ ਲਖਿ ਤੁਧਹੁ ਦੂਰਿ ਨ ਸੁ ਪਿਰੀ ॥੩॥
मंन मझाहू लखि तुधहु दूरि न सु पिरी ॥३॥

तं मनसा अन्तः पश्यतु; तव प्रियः दूरं नास्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਧਰਤਿ ਆਕਾਸੁ ਪਾਤਾਲੁ ਹੈ ਚੰਦੁ ਸੂਰੁ ਬਿਨਾਸੀ ॥
धरति आकासु पातालु है चंदु सूरु बिनासी ॥

पृथिवी, आकाशस्य आकाशस्य आकाशस्य, पातालस्य अधः प्रदेशाः, चन्द्रसूर्यः च गमिष्यन्ति।

ਬਾਦਿਸਾਹ ਸਾਹ ਉਮਰਾਵ ਖਾਨ ਢਾਹਿ ਡੇਰੇ ਜਾਸੀ ॥
बादिसाह साह उमराव खान ढाहि डेरे जासी ॥

सम्राट्, बैंकर, शासकाः, नेतारः च गमिष्यन्ति, तेषां गृहाणि च ध्वस्तानि भविष्यन्ति।

ਰੰਗ ਤੁੰਗ ਗਰੀਬ ਮਸਤ ਸਭੁ ਲੋਕੁ ਸਿਧਾਸੀ ॥
रंग तुंग गरीब मसत सभु लोकु सिधासी ॥

दरिद्राः धनिनः च विनयाः मत्ताः सर्वे एते जनाः गमिष्यन्ति।

ਕਾਜੀ ਸੇਖ ਮਸਾਇਕਾ ਸਭੇ ਉਠਿ ਜਾਸੀ ॥
काजी सेख मसाइका सभे उठि जासी ॥

काजी शेखः प्रवचनकर्तारः सर्वे उत्थाय प्रस्थास्यन्ति च।

ਪੀਰ ਪੈਕਾਬਰ ਅਉਲੀਏ ਕੋ ਥਿਰੁ ਨ ਰਹਾਸੀ ॥
पीर पैकाबर अउलीए को थिरु न रहासी ॥

आध्यात्मिकगुरुः, भविष्यद्वादिः, शिष्याः च - एतेषु कश्चन अपि स्थायिरूपेण न तिष्ठति।

ਰੋਜਾ ਬਾਗ ਨਿਵਾਜ ਕਤੇਬ ਵਿਣੁ ਬੁਝੇ ਸਭ ਜਾਸੀ ॥
रोजा बाग निवाज कतेब विणु बुझे सभ जासी ॥

उपवासाः, प्रार्थनायाः आह्वानाः, पवित्रशास्त्राणि च - अवगमनं विना एते सर्वे विलुप्ताः भविष्यन्ति।

ਲਖ ਚਉਰਾਸੀਹ ਮੇਦਨੀ ਸਭ ਆਵੈ ਜਾਸੀ ॥
लख चउरासीह मेदनी सभ आवै जासी ॥

पृथिव्याः ८४ लक्षं भूतजातयः सर्वे पुनर्जन्मनि आगच्छन्ति गच्छन्ति च ।

ਨਿਹਚਲੁ ਸਚੁ ਖੁਦਾਇ ਏਕੁ ਖੁਦਾਇ ਬੰਦਾ ਅਬਿਨਾਸੀ ॥੧੭॥
निहचलु सचु खुदाइ एकु खुदाइ बंदा अबिनासी ॥१७॥

एकः सत्यः प्रभुः ईश्वरः शाश्वतः अपरिवर्तनीयः अस्ति। भगवतः दासः अपि शाश्वतः अस्ति। ||१७||

ਡਖਣੇ ਮਃ ੫ ॥
डखणे मः ५ ॥

दखनय, पंचम मेहलः १.

ਡਿਠੀ ਹਭ ਢੰਢੋਲਿ ਹਿਕਸੁ ਬਾਝੁ ਨ ਕੋਇ ॥
डिठी हभ ढंढोलि हिकसु बाझु न कोइ ॥

मया सर्वाणि दृष्टानि परीक्षितानि च; एकेश्वरं विना सर्वथा नास्ति।

ਆਉ ਸਜਣ ਤੂ ਮੁਖਿ ਲਗੁ ਮੇਰਾ ਤਨੁ ਮਨੁ ਠੰਢਾ ਹੋਇ ॥੧॥
आउ सजण तू मुखि लगु मेरा तनु मनु ठंढा होइ ॥१॥

आगच्छ मुखं दर्शय मे सखि यथा मम शरीरं मनः च शीतलं शान्तं च भवेत् । ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਆਸਕੁ ਆਸਾ ਬਾਹਰਾ ਮੂ ਮਨਿ ਵਡੀ ਆਸ ॥
आसकु आसा बाहरा मू मनि वडी आस ॥

कान्तः आशाहीनः अस्ति, परन्तु मम मनसः अन्तः, महती आशा अस्ति।

ਆਸ ਨਿਰਾਸਾ ਹਿਕੁ ਤੂ ਹਉ ਬਲਿ ਬਲਿ ਬਲਿ ਗਈਆਸ ॥੨॥
आस निरासा हिकु तू हउ बलि बलि बलि गईआस ॥२॥

आशामध्ये त्वमेव भगवन् निराश्रया तिष्ठसि; अहं त्वयि यज्ञः यज्ञः यज्ञः। ||२||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਵਿਛੋੜਾ ਸੁਣੇ ਡੁਖੁ ਵਿਣੁ ਡਿਠੇ ਮਰਿਓਦਿ ॥
विछोड़ा सुणे डुखु विणु डिठे मरिओदि ॥

त्वत्तो विरहं श्रुत्वा अपि अहं वेदनाम् अनुभवामि; अदृष्ट्वा त्वां भगवन् म्रियते |

ਬਾਝੁ ਪਿਆਰੇ ਆਪਣੇ ਬਿਰਹੀ ਨਾ ਧੀਰੋਦਿ ॥੩॥
बाझु पिआरे आपणे बिरही ना धीरोदि ॥३॥

तस्याः प्रियं विना विरक्तः कान्त्री न सान्त्वनां लभते। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਟ ਤੀਰਥ ਦੇਵ ਦੇਵਾਲਿਆ ਕੇਦਾਰੁ ਮਥੁਰਾ ਕਾਸੀ ॥
तट तीरथ देव देवालिआ केदारु मथुरा कासी ॥

नदीतटाः, पवित्राः तीर्थाः, मूर्तिः, मन्दिराणि, कायदारनातः, मत्'हुरा, बनारस इत्यादीनि तीर्थस्थानानि च,

ਕੋਟਿ ਤੇਤੀਸਾ ਦੇਵਤੇ ਸਣੁ ਇੰਦ੍ਰੈ ਜਾਸੀ ॥
कोटि तेतीसा देवते सणु इंद्रै जासी ॥

त्रिंशत् कोटिः त्रिंशत् कोटिः देवाः सर्वे गमिष्यन्ति इन्द्रेण सह।

ਸਿਮ੍ਰਿਤਿ ਸਾਸਤ੍ਰ ਬੇਦ ਚਾਰਿ ਖਟੁ ਦਰਸ ਸਮਾਸੀ ॥
सिम्रिति सासत्र बेद चारि खटु दरस समासी ॥

सिमृतयः शास्त्राः चत्वारः वेदाः षट् दर्शनव्यवस्थाः च विलुप्ताः भविष्यन्ति।

ਪੋਥੀ ਪੰਡਿਤ ਗੀਤ ਕਵਿਤ ਕਵਤੇ ਭੀ ਜਾਸੀ ॥
पोथी पंडित गीत कवित कवते भी जासी ॥

प्रार्थनापुस्तकानि, पंडिताः, धार्मिकविद्वांसः, गीतानि, काव्यानि, कविः च अपि प्रस्थास्यन्ति।

ਜਤੀ ਸਤੀ ਸੰਨਿਆਸੀਆ ਸਭਿ ਕਾਲੈ ਵਾਸੀ ॥
जती सती संनिआसीआ सभि कालै वासी ॥

ये ब्रह्मचारिणः सत्यवादिनः दानशीलाः च संन्यासिनः सर्वे मृत्युवशाः।

ਮੁਨਿ ਜੋਗੀ ਦਿਗੰਬਰਾ ਜਮੈ ਸਣੁ ਜਾਸੀ ॥
मुनि जोगी दिगंबरा जमै सणु जासी ॥

मौनर्षयः योगिनो नग्नाः च मृत्युदूतैः सह।

ਜੋ ਦੀਸੈ ਸੋ ਵਿਣਸਣਾ ਸਭ ਬਿਨਸਿ ਬਿਨਾਸੀ ॥
जो दीसै सो विणसणा सभ बिनसि बिनासी ॥

यत् दृश्यते तत् नश्यति; सर्वे विलीयन्ते, अन्तर्धानं च भविष्यन्ति।

ਥਿਰੁ ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੋ ਸੇਵਕੁ ਥਿਰੁ ਹੋਸੀ ॥੧੮॥
थिरु पारब्रहमु परमेसरो सेवकु थिरु होसी ॥१८॥

केवलं परमेश्वरः परमेश्वरः एव स्थायित्वम्। तस्य सेवकः अपि स्थायी भवति। ||१८||

ਸਲੋਕ ਡਖਣੇ ਮਃ ੫ ॥
सलोक डखणे मः ५ ॥

सालोक दखानय, पंचम मेहलः १.

ਸੈ ਨੰਗੇ ਨਹ ਨੰਗ ਭੁਖੇ ਲਖ ਨ ਭੁਖਿਆ ॥
सै नंगे नह नंग भुखे लख न भुखिआ ॥

शतशः नग्नः व्यक्तिं नग्नं न करोति; दशसहस्राणि क्षुधाः तं क्षुधार्तं न कुर्वन्ति;

ਡੁਖੇ ਕੋੜਿ ਨ ਡੁਖ ਨਾਨਕ ਪਿਰੀ ਪਿਖੰਦੋ ਸੁਭ ਦਿਸਟਿ ॥੧॥
डुखे कोड़ि न डुख नानक पिरी पिखंदो सुभ दिसटि ॥१॥

कोटि-कोटि-दुःखानि तस्य दुःखं न जनयन्ति | प्रसादकटाक्षेण तं नानक भर्ता भगवन् आशीर्वादं ददाति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430