नानक नैतानि चक्षुषः द्रष्टुं शक्नुवन् मम प्रियं भर्तारं भगवन् । ||३||
पौरी : १.
सः विनयशीलः जीवः गुरमुखत्वेन भगवन्तं सेवते, सः सर्वशान्तिं सुखं च लभते।
स्वयं त्रायते, परिवारेण सह, सर्वं जगत् अपि त्रायते।
सङ्गृह्य भगवन्नामधनं सर्वपिपासा शाम्यति ।
लौकिकं लोभं परित्यजति, तस्य अन्तःकरणं च प्रेम्णा भगवता अनुकूलम् अस्ति।
नित्यं नित्यं तस्य हृदयस्य गृहं आनन्देन परिपूर्णं भवति; भगवान् तस्य सहचरः, सहायकः, आश्रयः च अस्ति।
शत्रुमित्रयोः सदृशः सर्वेभ्यः शुभकामना ।
स एव सिद्धो लोके गुरुस्य आध्यात्मिकं प्रज्ञां ध्यायति।
पूर्वोक्तं लभते भगवतः मतम्। ||१६||
दखनय, पंचम मेहलः १.
सत्पुरुषः सुन्दरः इति उच्यते; मिथ्या इति मिथ्यस्य कीर्तिः।
अङ्के सत्यं येषां ते नानक दुर्लभाः। ||१||
पञ्चमः मेहलः १.
मम मित्रस्य भगवतः मुखं अतुलं सुन्दरम् अस्ति; अहं तं पश्यामि स्म, चतुर्विंशतिघण्टाः प्रतिदिनं।
निद्रायाम् अहं मम पतिं भगवन्तं दृष्टवान्; अहं तस्य स्वप्नस्य बलिदानः अस्मि। ||२||
पञ्चमः मेहलः १.
हे सख्ये सत्यं भगवन्तं साक्षात्करोत | केवलं तस्य विषये वक्तुं निष्प्रयोजनम्।
तं मनसा अन्तः पश्यतु; तव प्रियः दूरं नास्ति। ||३||
पौरी : १.
पृथिवी, आकाशस्य आकाशस्य आकाशस्य, पातालस्य अधः प्रदेशाः, चन्द्रसूर्यः च गमिष्यन्ति।
सम्राट्, बैंकर, शासकाः, नेतारः च गमिष्यन्ति, तेषां गृहाणि च ध्वस्तानि भविष्यन्ति।
दरिद्राः धनिनः च विनयाः मत्ताः सर्वे एते जनाः गमिष्यन्ति।
काजी शेखः प्रवचनकर्तारः सर्वे उत्थाय प्रस्थास्यन्ति च।
आध्यात्मिकगुरुः, भविष्यद्वादिः, शिष्याः च - एतेषु कश्चन अपि स्थायिरूपेण न तिष्ठति।
उपवासाः, प्रार्थनायाः आह्वानाः, पवित्रशास्त्राणि च - अवगमनं विना एते सर्वे विलुप्ताः भविष्यन्ति।
पृथिव्याः ८४ लक्षं भूतजातयः सर्वे पुनर्जन्मनि आगच्छन्ति गच्छन्ति च ।
एकः सत्यः प्रभुः ईश्वरः शाश्वतः अपरिवर्तनीयः अस्ति। भगवतः दासः अपि शाश्वतः अस्ति। ||१७||
दखनय, पंचम मेहलः १.
मया सर्वाणि दृष्टानि परीक्षितानि च; एकेश्वरं विना सर्वथा नास्ति।
आगच्छ मुखं दर्शय मे सखि यथा मम शरीरं मनः च शीतलं शान्तं च भवेत् । ||१||
पञ्चमः मेहलः १.
कान्तः आशाहीनः अस्ति, परन्तु मम मनसः अन्तः, महती आशा अस्ति।
आशामध्ये त्वमेव भगवन् निराश्रया तिष्ठसि; अहं त्वयि यज्ञः यज्ञः यज्ञः। ||२||
पञ्चमः मेहलः १.
त्वत्तो विरहं श्रुत्वा अपि अहं वेदनाम् अनुभवामि; अदृष्ट्वा त्वां भगवन् म्रियते |
तस्याः प्रियं विना विरक्तः कान्त्री न सान्त्वनां लभते। ||३||
पौरी : १.
नदीतटाः, पवित्राः तीर्थाः, मूर्तिः, मन्दिराणि, कायदारनातः, मत्'हुरा, बनारस इत्यादीनि तीर्थस्थानानि च,
त्रिंशत् कोटिः त्रिंशत् कोटिः देवाः सर्वे गमिष्यन्ति इन्द्रेण सह।
सिमृतयः शास्त्राः चत्वारः वेदाः षट् दर्शनव्यवस्थाः च विलुप्ताः भविष्यन्ति।
प्रार्थनापुस्तकानि, पंडिताः, धार्मिकविद्वांसः, गीतानि, काव्यानि, कविः च अपि प्रस्थास्यन्ति।
ये ब्रह्मचारिणः सत्यवादिनः दानशीलाः च संन्यासिनः सर्वे मृत्युवशाः।
मौनर्षयः योगिनो नग्नाः च मृत्युदूतैः सह।
यत् दृश्यते तत् नश्यति; सर्वे विलीयन्ते, अन्तर्धानं च भविष्यन्ति।
केवलं परमेश्वरः परमेश्वरः एव स्थायित्वम्। तस्य सेवकः अपि स्थायी भवति। ||१८||
सालोक दखानय, पंचम मेहलः १.
शतशः नग्नः व्यक्तिं नग्नं न करोति; दशसहस्राणि क्षुधाः तं क्षुधार्तं न कुर्वन्ति;
कोटि-कोटि-दुःखानि तस्य दुःखं न जनयन्ति | प्रसादकटाक्षेण तं नानक भर्ता भगवन् आशीर्वादं ददाति। ||१||