श्री गुरु ग्रन्थ साहिबः

पुटः - 303


ਜਾ ਸਤਿਗੁਰੁ ਸਰਾਫੁ ਨਦਰਿ ਕਰਿ ਦੇਖੈ ਸੁਆਵਗੀਰ ਸਭਿ ਉਘੜਿ ਆਏ ॥
जा सतिगुरु सराफु नदरि करि देखै सुआवगीर सभि उघड़ि आए ॥

यदा सत्यगुरुः परीक्षकः स्वकटाक्षेण अवलोकयति तदा स्वार्थिनः सर्वे उदघाटिताः भवन्ति।

ਓਇ ਜੇਹਾ ਚਿਤਵਹਿ ਨਿਤ ਤੇਹਾ ਪਾਇਨਿ ਓਇ ਤੇਹੋ ਜੇਹੇ ਦਯਿ ਵਜਾਏ ॥
ओइ जेहा चितवहि नित तेहा पाइनि ओइ तेहो जेहे दयि वजाए ॥

यथा चिन्तयति तथा गृह्णाति तथा भगवान् तं विज्ञापयति।

ਨਾਨਕ ਦੁਹੀ ਸਿਰੀ ਖਸਮੁ ਆਪੇ ਵਰਤੈ ਨਿਤ ਕਰਿ ਕਰਿ ਦੇਖੈ ਚਲਤ ਸਬਾਏ ॥੧॥
नानक दुही सिरी खसमु आपे वरतै नित करि करि देखै चलत सबाए ॥१॥

हे नानक, प्रभुः गुरुः च उभयान्तेषु व्याप्तः अस्ति; नित्यं अभिनयं करोति, स्वस्य क्रीडां च पश्यति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਇਕੁ ਮਨੁ ਇਕੁ ਵਰਤਦਾ ਜਿਤੁ ਲਗੈ ਸੋ ਥਾਇ ਪਾਇ ॥
इकु मनु इकु वरतदा जितु लगै सो थाइ पाइ ॥

मर्त्यः एकचित्तः - यस्मै समर्पयति, तस्मिन् सः सफलः भवति।

ਕੋਈ ਗਲਾ ਕਰੇ ਘਨੇਰੀਆ ਜਿ ਘਰਿ ਵਥੁ ਹੋਵੈ ਸਾਈ ਖਾਇ ॥
कोई गला करे घनेरीआ जि घरि वथु होवै साई खाइ ॥

केचन बहु वदन्ति, किन्तु स्वगृहे यत् अस्ति तत् एव खादन्ति ।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੋਝੀ ਨਾ ਪਵੈ ਅਹੰਕਾਰੁ ਨ ਵਿਚਹੁ ਜਾਇ ॥
बिनु सतिगुर सोझी ना पवै अहंकारु न विचहु जाइ ॥

सत्यगुरुं विना अवगमनं न लभ्यते, अहङ्कारोऽन्तरतः न प्रयाति।

ਅਹੰਕਾਰੀਆ ਨੋ ਦੁਖ ਭੁਖ ਹੈ ਹਥੁ ਤਡਹਿ ਘਰਿ ਘਰਿ ਮੰਗਾਇ ॥
अहंकारीआ नो दुख भुख है हथु तडहि घरि घरि मंगाइ ॥

अहङ्कारिणः जनानां कृते दुःखं क्षुधा च लसति; हस्तौ प्रसारयित्वा द्वारे द्वारे याचन्ते।

ਕੂੜੁ ਠਗੀ ਗੁਝੀ ਨਾ ਰਹੈ ਮੁਲੰਮਾ ਪਾਜੁ ਲਹਿ ਜਾਇ ॥
कूड़ु ठगी गुझी ना रहै मुलंमा पाजु लहि जाइ ॥

तेषां मिथ्यात्वं, धोखाधड़ी च गुप्तं तिष्ठितुं न शक्नोति; तेषां मिथ्यारूपाः अन्ते पतन्ति।

ਜਿਸੁ ਹੋਵੈ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਸੁ ਸਤਿਗੁਰੁ ਮਿਲੈ ਪ੍ਰਭੁ ਆਇ ॥
जिसु होवै पूरबि लिखिआ तिसु सतिगुरु मिलै प्रभु आइ ॥

यस्य तादृशं पूर्वनिर्धारितं दैवं भवति सः सत्यगुरुद्वारा ईश्वरं मिलितुं आगच्छति।

ਜਿਉ ਲੋਹਾ ਪਾਰਸਿ ਭੇਟੀਐ ਮਿਲਿ ਸੰਗਤਿ ਸੁਵਰਨੁ ਹੋਇ ਜਾਇ ॥
जिउ लोहा पारसि भेटीऐ मिलि संगति सुवरनु होइ जाइ ॥

यथा दार्शनिकशिलास्पर्शेन लोहं सुवर्णरूपेण परिणमति तथा जनाः सङ्गत् इति पवित्रसङ्घे सम्मिलिताः भवन्ति।

ਜਨ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਤੂ ਧਣੀ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਚਲਾਇ ॥੨॥
जन नानक के प्रभ तू धणी जिउ भावै तिवै चलाइ ॥२॥

हे देव भृत्यस्य नानकस्य स्वामी; यथा त्वां रोचते, त्वं तं नयसि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨ ਹਰਿ ਹਿਰਦੈ ਸੇਵਿਆ ਤਿਨ ਹਰਿ ਆਪਿ ਮਿਲਾਏ ॥
जिन हरि हिरदै सेविआ तिन हरि आपि मिलाए ॥

यः सर्वात्मना भगवन्तं सेवते - भगवान् एव तं स्वेन सह संयोजयति।

ਗੁਣ ਕੀ ਸਾਝਿ ਤਿਨ ਸਿਉ ਕਰੀ ਸਭਿ ਅਵਗਣ ਸਬਦਿ ਜਲਾਏ ॥
गुण की साझि तिन सिउ करी सभि अवगण सबदि जलाए ॥

सः गुणपुण्यसहभागित्वं प्रविशति, शाबादग्निना च सर्वान् दोषान् दहति।

ਅਉਗਣ ਵਿਕਣਿ ਪਲਰੀ ਜਿਸੁ ਦੇਹਿ ਸੁ ਸਚੇ ਪਾਏ ॥
अउगण विकणि पलरी जिसु देहि सु सचे पाए ॥

दोषाः सस्तेन क्रियन्ते, तृणवत्; स एव पुण्यं सङ्गृह्णाति यः सच्चिदानन्देन तथा धन्यः |

ਬਲਿਹਾਰੀ ਗੁਰ ਆਪਣੇ ਜਿਨਿ ਅਉਗਣ ਮੇਟਿ ਗੁਣ ਪਰਗਟੀਆਏ ॥
बलिहारी गुर आपणे जिनि अउगण मेटि गुण परगटीआए ॥

मम दोषान् मेटयित्वा मम गुणपुण्यं प्रकाशयितुः गुरवे यज्ञोऽस्मि।

ਵਡੀ ਵਡਿਆਈ ਵਡੇ ਕੀ ਗੁਰਮੁਖਿ ਆਲਾਏ ॥੭॥
वडी वडिआई वडे की गुरमुखि आलाए ॥७॥

गुरमुखः महादेवस्य गौरवपूर्णं माहात्म्यम् जपति। ||७||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਸਤਿਗੁਰ ਵਿਚਿ ਵਡੀ ਵਡਿਆਈ ਜੋ ਅਨਦਿਨੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ॥
सतिगुर विचि वडी वडिआई जो अनदिनु हरि हरि नामु धिआवै ॥

महती सच्चिगुरुमन्तर्गतमाहात्म्यम्, यः भगवतः नाम हर, हर इति रात्रिदिनं ध्यायति।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਰਮਤ ਸੁਚ ਸੰਜਮੁ ਹਰਿ ਨਾਮੇ ਹੀ ਤ੍ਰਿਪਤਾਵੈ ॥
हरि हरि नामु रमत सुच संजमु हरि नामे ही त्रिपतावै ॥

हर, हर इति भगवतः नाम पुनरुक्तिः तस्य शुद्धिः आत्मसंयमः च; भगवतः नाम्ना, सः तृप्तः भवति।

ਹਰਿ ਨਾਮੁ ਤਾਣੁ ਹਰਿ ਨਾਮੁ ਦੀਬਾਣੁ ਹਰਿ ਨਾਮੋ ਰਖ ਕਰਾਵੈ ॥
हरि नामु ताणु हरि नामु दीबाणु हरि नामो रख करावै ॥

भगवतः नाम तस्य शक्तिः, भगवतः नाम च तस्य राजदरबारः; भगवतः नाम तं रक्षति।

ਜੋ ਚਿਤੁ ਲਾਇ ਪੂਜੇ ਗੁਰ ਮੂਰਤਿ ਸੋ ਮਨ ਇਛੇ ਫਲ ਪਾਵੈ ॥
जो चितु लाइ पूजे गुर मूरति सो मन इछे फल पावै ॥

चैतन्यं केन्द्रीकृत्य गुरुं पूजयति, मनःकामफलं लभते।

ਜੋ ਨਿੰਦਾ ਕਰੇ ਸਤਿਗੁਰ ਪੂਰੇ ਕੀ ਤਿਸੁ ਕਰਤਾ ਮਾਰ ਦਿਵਾਵੈ ॥
जो निंदा करे सतिगुर पूरे की तिसु करता मार दिवावै ॥

यः तु सिद्धसत्यगुरुं निन्दति, सः प्रजापतिना हतः नश्यति च।

ਫੇਰਿ ਓਹ ਵੇਲਾ ਓਸੁ ਹਥਿ ਨ ਆਵੈ ਓਹੁ ਆਪਣਾ ਬੀਜਿਆ ਆਪੇ ਖਾਵੈ ॥
फेरि ओह वेला ओसु हथि न आवै ओहु आपणा बीजिआ आपे खावै ॥

एषः अवसरः पुनः तस्य हस्ते न आगमिष्यति; सः स्वयमेव यत् रोपितवान् तत् अवश्यं खादितव्यम्।

ਨਰਕਿ ਘੋਰਿ ਮੁਹਿ ਕਾਲੈ ਖੜਿਆ ਜਿਉ ਤਸਕਰੁ ਪਾਇ ਗਲਾਵੈ ॥
नरकि घोरि मुहि कालै खड़िआ जिउ तसकरु पाइ गलावै ॥

स चोर इव कृष्णवर्णं कण्ठे पाशं च घोरतमं नरकं नेष्यति।

ਫਿਰਿ ਸਤਿਗੁਰ ਕੀ ਸਰਣੀ ਪਵੈ ਤਾ ਉਬਰੈ ਜਾ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ॥
फिरि सतिगुर की सरणी पवै ता उबरै जा हरि हरि नामु धिआवै ॥

यदि तु पुनः सच्चिगुरु-अभयारण्यम् आदाय हर्-हर इति भगवतः नाम ध्यायेत्, तदा स त्राता भवेत्।

ਹਰਿ ਬਾਤਾ ਆਖਿ ਸੁਣਾਏ ਨਾਨਕੁ ਹਰਿ ਕਰਤੇ ਏਵੈ ਭਾਵੈ ॥੧॥
हरि बाता आखि सुणाए नानकु हरि करते एवै भावै ॥१॥

नानकः भगवतः कथां वदति, घोषयति च; यथा प्रजापतिं प्रीणयति तथा वदति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਪੂਰੇ ਗੁਰ ਕਾ ਹੁਕਮੁ ਨ ਮੰਨੈ ਓਹੁ ਮਨਮੁਖੁ ਅਗਿਆਨੁ ਮੁਠਾ ਬਿਖੁ ਮਾਇਆ ॥
पूरे गुर का हुकमु न मंनै ओहु मनमुखु अगिआनु मुठा बिखु माइआ ॥

यः हुकम्, सिद्धगुरुस्य आज्ञां न पालयति - सः स्वार्थी मनमुखः तस्य अज्ञानेन लुण्ठितः भवति, माया च विषः भवति।

ਓਸੁ ਅੰਦਰਿ ਕੂੜੁ ਕੂੜੋ ਕਰਿ ਬੁਝੈ ਅਣਹੋਦੇ ਝਗੜੇ ਦਯਿ ਓਸ ਦੈ ਗਲਿ ਪਾਇਆ ॥
ओसु अंदरि कूड़ु कूड़ो करि बुझै अणहोदे झगड़े दयि ओस दै गलि पाइआ ॥

तस्य अन्तः मिथ्यात्वं, अन्यान् सर्वान् मिथ्यात्वेन पश्यति; एतान् निष्प्रयोजनविग्रहान् भगवता कण्ठे बद्धाः।

ਓਹੁ ਗਲ ਫਰੋਸੀ ਕਰੇ ਬਹੁਤੇਰੀ ਓਸ ਦਾ ਬੋਲਿਆ ਕਿਸੈ ਨ ਭਾਇਆ ॥
ओहु गल फरोसी करे बहुतेरी ओस दा बोलिआ किसै न भाइआ ॥

सः अग्रे च कूजति, परन्तु तस्य वचनं कस्यचित् प्रीतिः न भवति।

ਓਹੁ ਘਰਿ ਘਰਿ ਹੰਢੈ ਜਿਉ ਰੰਨ ਦੁੋਹਾਗਣਿ ਓਸੁ ਨਾਲਿ ਮੁਹੁ ਜੋੜੇ ਓਸੁ ਭੀ ਲਛਣੁ ਲਾਇਆ ॥
ओहु घरि घरि हंढै जिउ रंन दुोहागणि ओसु नालि मुहु जोड़े ओसु भी लछणु लाइआ ॥

परित्यक्तस्त्री इव गृहे गृहे भ्रमति; यः सङ्गं करोति सः अशुभचिह्नेन अपि कलङ्कितः भवति।

ਗੁਰਮੁਖਿ ਹੋਇ ਸੁ ਅਲਿਪਤੋ ਵਰਤੈ ਓਸ ਦਾ ਪਾਸੁ ਛਡਿ ਗੁਰ ਪਾਸਿ ਬਹਿ ਜਾਇਆ ॥
गुरमुखि होइ सु अलिपतो वरतै ओस दा पासु छडि गुर पासि बहि जाइआ ॥

ये गुरमुखाः भवन्ति ते तं परिहरन्ति; तस्य सङ्गतिं त्यक्त्वा गुरुसमीपे उपविशन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430