यदा सत्यगुरुः परीक्षकः स्वकटाक्षेण अवलोकयति तदा स्वार्थिनः सर्वे उदघाटिताः भवन्ति।
यथा चिन्तयति तथा गृह्णाति तथा भगवान् तं विज्ञापयति।
हे नानक, प्रभुः गुरुः च उभयान्तेषु व्याप्तः अस्ति; नित्यं अभिनयं करोति, स्वस्य क्रीडां च पश्यति। ||१||
चतुर्थ मेहलः १.
मर्त्यः एकचित्तः - यस्मै समर्पयति, तस्मिन् सः सफलः भवति।
केचन बहु वदन्ति, किन्तु स्वगृहे यत् अस्ति तत् एव खादन्ति ।
सत्यगुरुं विना अवगमनं न लभ्यते, अहङ्कारोऽन्तरतः न प्रयाति।
अहङ्कारिणः जनानां कृते दुःखं क्षुधा च लसति; हस्तौ प्रसारयित्वा द्वारे द्वारे याचन्ते।
तेषां मिथ्यात्वं, धोखाधड़ी च गुप्तं तिष्ठितुं न शक्नोति; तेषां मिथ्यारूपाः अन्ते पतन्ति।
यस्य तादृशं पूर्वनिर्धारितं दैवं भवति सः सत्यगुरुद्वारा ईश्वरं मिलितुं आगच्छति।
यथा दार्शनिकशिलास्पर्शेन लोहं सुवर्णरूपेण परिणमति तथा जनाः सङ्गत् इति पवित्रसङ्घे सम्मिलिताः भवन्ति।
हे देव भृत्यस्य नानकस्य स्वामी; यथा त्वां रोचते, त्वं तं नयसि। ||२||
पौरी : १.
यः सर्वात्मना भगवन्तं सेवते - भगवान् एव तं स्वेन सह संयोजयति।
सः गुणपुण्यसहभागित्वं प्रविशति, शाबादग्निना च सर्वान् दोषान् दहति।
दोषाः सस्तेन क्रियन्ते, तृणवत्; स एव पुण्यं सङ्गृह्णाति यः सच्चिदानन्देन तथा धन्यः |
मम दोषान् मेटयित्वा मम गुणपुण्यं प्रकाशयितुः गुरवे यज्ञोऽस्मि।
गुरमुखः महादेवस्य गौरवपूर्णं माहात्म्यम् जपति। ||७||
सलोक, चतुर्थ मेहल : १.
महती सच्चिगुरुमन्तर्गतमाहात्म्यम्, यः भगवतः नाम हर, हर इति रात्रिदिनं ध्यायति।
हर, हर इति भगवतः नाम पुनरुक्तिः तस्य शुद्धिः आत्मसंयमः च; भगवतः नाम्ना, सः तृप्तः भवति।
भगवतः नाम तस्य शक्तिः, भगवतः नाम च तस्य राजदरबारः; भगवतः नाम तं रक्षति।
चैतन्यं केन्द्रीकृत्य गुरुं पूजयति, मनःकामफलं लभते।
यः तु सिद्धसत्यगुरुं निन्दति, सः प्रजापतिना हतः नश्यति च।
एषः अवसरः पुनः तस्य हस्ते न आगमिष्यति; सः स्वयमेव यत् रोपितवान् तत् अवश्यं खादितव्यम्।
स चोर इव कृष्णवर्णं कण्ठे पाशं च घोरतमं नरकं नेष्यति।
यदि तु पुनः सच्चिगुरु-अभयारण्यम् आदाय हर्-हर इति भगवतः नाम ध्यायेत्, तदा स त्राता भवेत्।
नानकः भगवतः कथां वदति, घोषयति च; यथा प्रजापतिं प्रीणयति तथा वदति। ||१||
चतुर्थ मेहलः १.
यः हुकम्, सिद्धगुरुस्य आज्ञां न पालयति - सः स्वार्थी मनमुखः तस्य अज्ञानेन लुण्ठितः भवति, माया च विषः भवति।
तस्य अन्तः मिथ्यात्वं, अन्यान् सर्वान् मिथ्यात्वेन पश्यति; एतान् निष्प्रयोजनविग्रहान् भगवता कण्ठे बद्धाः।
सः अग्रे च कूजति, परन्तु तस्य वचनं कस्यचित् प्रीतिः न भवति।
परित्यक्तस्त्री इव गृहे गृहे भ्रमति; यः सङ्गं करोति सः अशुभचिह्नेन अपि कलङ्कितः भवति।
ये गुरमुखाः भवन्ति ते तं परिहरन्ति; तस्य सङ्गतिं त्यक्त्वा गुरुसमीपे उपविशन्ति।