एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राग गौरी, नवम मेहल : १.
पवित्र साधूः - मनसः अभिमानं त्यजन्तु।
यौनकामना, क्रोधः, दुष्टजनसङ्गतिः च - तेभ्यः पलायनं, दिवारात्रौ। ||१||विराम||
दुःखं सुखं च समानं, मान-अपमानं च यो जानाति ।
हर्षशोकविरक्तः तिष्ठति लोके यथार्थतत्त्वं साक्षात्करोति। ||१||
स्तुतिं दोषं च परित्यजन्तु; अन्वेष्टुम् तस्य स्थाने निर्वाणराज्यम्।
हे भृत्य नानक, एषः एतादृशः कठिनः क्रीडा; केवलं कतिचन गुरमुखाः एव तत् अवगच्छन्ति! ||२||१||
गौरी, नवम मेहल : १.
पवित्र साधुः- भगवता सृष्टिः निर्मितवती।
एकः व्यक्तिः गच्छति, अपरः च मन्यते यत् सः शाश्वतं जीविष्यामि - एतत् अवगमनात् परं आश्चर्यम्! ||१||विराम||
मर्त्यजीवाः यौनकामस्य, क्रोधस्य, भावनात्मकसङ्गस्य च शक्तिं धारयन्ति; ते भगवन्तं अमररूपं विस्मृतवन्तः।
शरीरं मिथ्या, किन्तु ते तत् सत्यं मन्यन्ते; रात्रौ स्वप्नवत् भवति। ||१||
यत् दृश्यते तत् सर्वं गमिष्यति मेघछाया इव।
भृत्य नानक अवास्तविकं जगत् विदुः भगवतः अभयारण्ये वसति। ||२||२||
गौरी, नवम मेहल : १.
न स्तुतिर्मायाति मर्त्यानां मनसि वसति।
अहोरात्रौ मायामग्नाः तिष्ठन्ति । कथयतु, ते कथं ईश्वरस्य महिमा गायितुं शक्नुवन्ति? ||१||विराम||
एवं बालमित्रमाया स्वामित्वं च बध्नन्ति ।
मृगमोह इव अयं संसारः मिथ्या; तथापि तत् दृष्ट्वा तम् अनुसृत्य गच्छन्ति। ||१||
अस्माकं प्रभुः स्वामी च भोगानां मोक्षस्य च स्रोतः अस्ति; तथापि मूर्खः तं विस्मरति।
भृत्य नानक कोटिषु दुर्ल्लभः कश्चित् भगवद्ध्यानमाप्नोति। ||२||३||
गौरी, नवम मेहल : १.
पवित्र साधु: एतत् मनः निग्रहं कर्तुं न शक्यते।
चपलाः कामाः तेन सह वसन्ति, अतः स्थिरं स्थातुं न शक्नोति। ||१||विराम||
हृदयं क्रोधहिंसया विस्मृतं सर्वेन्द्रियम् ।
आध्यात्मिकप्रज्ञायाः मणिः सर्वेभ्यः अपहृतः अस्ति; न किमपि सहितुं शक्नोति। ||१||
योगिनः सर्वं प्रयतन्ते असफलाः च; सद्गुणिनः ईश्वरस्य महिमागानस्य श्रान्ताः अभवन्।
भृत्य नानक यदा भगवान् दयालुः भवति तदा सर्वप्रयत्नः सफलः भवति। ||२||४||
गौरी, नवम मेहल : १.
पवित्र साधु: विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायन्तु।
अस्य मानवजीवनस्य अमूल्यरत्नं त्वया प्राप्तम्; किमर्थं त्वं तत् व्यर्थतया अपव्ययसि ? ||१||विराम||
स पापिनां शुद्धिकर्ता दीनानां मित्रम् | आगच्छन्तु, भगवतः अभयारण्यं प्रविशन्तु।
तं स्मरन् गजस्य भयं निवृत्तम्; अतः त्वं किमर्थं तं विस्मरसि ? ||१||
अहङ्कारगर्वं माया प्रति भावात्मकं आसक्तिं च परित्यजतु; भगवतः ध्याने एव स्वस्य चेतनां केन्द्रीकुरुत।
कथयति नानकः, एषः मुक्तिमार्गः। गुरमुख भव, तत्प्राप्ति च। ||२||५||
गौरी, नवम मेहल : १.
यदि कश्चित् मम पथभ्रष्टं मनः उपदिशेत् ।