हे नानक शबदवचने यदा कश्चित् म्रियते तदा मनः प्रसन्नं शान्तं च भवति। सत्यं तेषां सत्यानां यशः। ||३३||
मायां भावात्मकः सङ्गः दुःखविषस्य द्रोहः समुद्रः, यः न लङ्घ्यते ।
"मम, मम!", इति क्रन्दन्तः ते सड़न्ति, म्रियन्ते च; अहङ्कारेण जीवनं यापयन्ति।
स्वेच्छा मनमुखाः लिम्बो भवन्ति, न अस्मिन् पार्श्वे, न परे; ते मध्ये अटन्ति।
ते यथापूर्वनिर्धारिताः तथा कार्यं कुर्वन्ति; ते अन्यत् किमपि कर्तुं न शक्नुवन्ति।
गुरुशिक्षां अनुसृत्य आध्यात्मिकप्रज्ञायाः मणिः मनसि तिष्ठति, ततः सर्वेषु ईश्वरः सहजतया दृश्यते।
हे नानक, अतिभाग्याः सत्यगुरुनौकाम् आरुहन्ति; ते भयानकं जगत्-समुद्रं पारं वहन्ति। ||३४||
सत्यगुरुं विना न कोऽपि दाता अस्ति यः भगवतः नामस्य समर्थनं दातुं शक्नोति।
गुरुप्रसादेन नाम मनसि निवसति; हृदये निहितं स्थापयतु।
कामाग्निः निष्प्रभः भवति, तृप्तिं च लभते, भगवतः नामप्रेमेण।
नानक गुरमुखः भगवन्तं विन्दति, यदा सः दयावृष्टिं करोति। ||३५||
शाबादं विना जगत् एतावत् उन्मत्तं यत् तस्य वर्णनं अपि कर्तुं न शक्यते।
ये भगवता रक्षिताः त्राता भवन्ति; ते शबादस्य वचने प्रेम्णा अनुकूलाः तिष्ठन्ति।
नानक प्रजापतिः सर्वमेव विजानाति यः एतत् करणं कृतवान्। ||३६||
पण्डिताः धर्मविद्वान् अग्निहोमं यज्ञं च कृत्वा सर्वपवित्र तीर्थयात्रां कृत्वा पुराणपठनं कृत्वा क्लान्ताः अभवन् ।
परन्तु ते माया प्रति भावनात्मकसङ्गविषं मुक्तुं न शक्नुवन्ति; अहङ्कारेण आगच्छन्ति गच्छन्ति च।
सच्चे गुरुणा सह मिलित्वा भगवन्तं आदिभूतं सर्वज्ञं ध्यायन् मलं प्रक्षाल्यते।
सेवकः नानकः सदा यज्ञः अस्ति ये स्वेश्वरस्य सेवां कुर्वन्ति। ||३७||
मर्त्यजनाः मायायाः विषये महत् चिन्तनं कुर्वन्ति, भावनात्मकं आसक्तिं च कुर्वन्ति; ते महतीं आशां धारयन्ति, लोभे, भ्रष्टाचारे च।
स्वेच्छा मनमुखाः स्थिराः स्थिराः न भवन्ति; ते क्षणमात्रेण म्रियन्ते, गच्छन्ति च।
केवलं ते एव महता सौभाग्येन धन्याः सच्चिदानन्दगुरुं मिलन्ति, अहङ्कारं भ्रष्टतां च त्यजन्ति।
भगवतः नाम जपन्तः शान्तिं प्राप्नुवन्ति; सेवकः नानकः शाबादस्य वचनं चिन्तयति। ||३८||
सच्चिगुरुं विना न भक्तिपूजा, न च नाम भगवतः नाम प्रेम।
सेवकः नानकः नामं पूजयति, आराधयति च, गुरुं प्रति प्रेम्णा स्नेहेन च। ||३९||
लोभी जनानां विश्वासं मा कुरुत, यदि भवन्तः तत् परिहरितुं शक्नुवन्ति।
अन्तिमे एव क्षणे ते भवन्तं तत्र वञ्चयिष्यन्ति यत्र कोऽपि सहायकहस्तं दातुं न शक्नोति ।
यः स्वेच्छा मनमुखैः सह सङ्गं करोति, तस्य मुखं कृष्णं मलिनं च भविष्यति।
कृष्णानि तेषां लोभीजनानाम् मुखानि सन्ति; प्राणान् त्यक्त्वा अपमानेन गच्छन्ति।
हे भगवन्, अहं सत्संगतस्य सत्यसङ्घस्य सदस्यतां प्राप्नोमि; भगवतः ईश्वरस्य नाम मम मनसि तिष्ठतु।
जन्ममरणयोः मलिनं प्रदूषणं च प्रक्षाल्यते भृत्य नानक भगवतः महिमा स्तुतिं गायन्। ||४०||
भगवतः प्रजापतिना पूर्वनिर्धारितं यत्, तत् न मेटयितुं शक्यते।
शरीरं आत्मा च सर्वं तस्य। सार्वभौमः राजा सर्वान् पोषयति।
गपशपिनः निन्दकाः च क्षुधार्ताः तिष्ठन्ति, रजसा आवर्त्य म्रियन्ते च; तेषां हस्ताः कुत्रापि न प्राप्नुवन्ति।
बहिः सर्वाणि सम्यक् कर्माणि कुर्वन्ति, परन्तु ते पाखण्डिनः सन्ति; मनसि हृदये च वञ्चनं वञ्चनं च कुर्वन्ति।
शरीरस्य कृषिक्षेत्रे यत् रोपितं तत् अन्ते आगत्य तेषां पुरतः तिष्ठति।