श्री गुरु ग्रन्थ साहिबः

पुटः - 1417


ਨਾਨਕ ਸਬਦਿ ਮਰੈ ਮਨੁ ਮਾਨੀਐ ਸਾਚੇ ਸਾਚੀ ਸੋਇ ॥੩੩॥
नानक सबदि मरै मनु मानीऐ साचे साची सोइ ॥३३॥

हे नानक शबदवचने यदा कश्चित् म्रियते तदा मनः प्रसन्नं शान्तं च भवति। सत्यं तेषां सत्यानां यशः। ||३३||

ਮਾਇਆ ਮੋਹੁ ਦੁਖੁ ਸਾਗਰੁ ਹੈ ਬਿਖੁ ਦੁਤਰੁ ਤਰਿਆ ਨ ਜਾਇ ॥
माइआ मोहु दुखु सागरु है बिखु दुतरु तरिआ न जाइ ॥

मायां भावात्मकः सङ्गः दुःखविषस्य द्रोहः समुद्रः, यः न लङ्घ्यते ।

ਮੇਰਾ ਮੇਰਾ ਕਰਦੇ ਪਚਿ ਮੁਏ ਹਉਮੈ ਕਰਤ ਵਿਹਾਇ ॥
मेरा मेरा करदे पचि मुए हउमै करत विहाइ ॥

"मम, मम!", इति क्रन्दन्तः ते सड़न्ति, म्रियन्ते च; अहङ्कारेण जीवनं यापयन्ति।

ਮਨਮੁਖਾ ਉਰਵਾਰੁ ਨ ਪਾਰੁ ਹੈ ਅਧ ਵਿਚਿ ਰਹੇ ਲਪਟਾਇ ॥
मनमुखा उरवारु न पारु है अध विचि रहे लपटाइ ॥

स्वेच्छा मनमुखाः लिम्बो भवन्ति, न अस्मिन् पार्श्वे, न परे; ते मध्ये अटन्ति।

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੁ ਕਮਾਵਣਾ ਕਰਣਾ ਕਛੂ ਨ ਜਾਇ ॥
जो धुरि लिखिआ सु कमावणा करणा कछू न जाइ ॥

ते यथापूर्वनिर्धारिताः तथा कार्यं कुर्वन्ति; ते अन्यत् किमपि कर्तुं न शक्नुवन्ति।

ਗੁਰਮਤੀ ਗਿਆਨੁ ਰਤਨੁ ਮਨਿ ਵਸੈ ਸਭੁ ਦੇਖਿਆ ਬ੍ਰਹਮੁ ਸੁਭਾਇ ॥
गुरमती गिआनु रतनु मनि वसै सभु देखिआ ब्रहमु सुभाइ ॥

गुरुशिक्षां अनुसृत्य आध्यात्मिकप्रज्ञायाः मणिः मनसि तिष्ठति, ततः सर्वेषु ईश्वरः सहजतया दृश्यते।

ਨਾਨਕ ਸਤਿਗੁਰਿ ਬੋਹਿਥੈ ਵਡਭਾਗੀ ਚੜੈ ਤੇ ਭਉਜਲਿ ਪਾਰਿ ਲੰਘਾਇ ॥੩੪॥
नानक सतिगुरि बोहिथै वडभागी चड़ै ते भउजलि पारि लंघाइ ॥३४॥

हे नानक, अतिभाग्याः सत्यगुरुनौकाम् आरुहन्ति; ते भयानकं जगत्-समुद्रं पारं वहन्ति। ||३४||

ਬਿਨੁ ਸਤਿਗੁਰ ਦਾਤਾ ਕੋ ਨਹੀ ਜੋ ਹਰਿ ਨਾਮੁ ਦੇਇ ਆਧਾਰੁ ॥
बिनु सतिगुर दाता को नही जो हरि नामु देइ आधारु ॥

सत्यगुरुं विना न कोऽपि दाता अस्ति यः भगवतः नामस्य समर्थनं दातुं शक्नोति।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਨਾਉ ਮਨਿ ਵਸੈ ਸਦਾ ਰਹੈ ਉਰਿ ਧਾਰਿ ॥
गुर किरपा ते नाउ मनि वसै सदा रहै उरि धारि ॥

गुरुप्रसादेन नाम मनसि निवसति; हृदये निहितं स्थापयतु।

ਤਿਸਨਾ ਬੁਝੈ ਤਿਪਤਿ ਹੋਇ ਹਰਿ ਕੈ ਨਾਇ ਪਿਆਰਿ ॥
तिसना बुझै तिपति होइ हरि कै नाइ पिआरि ॥

कामाग्निः निष्प्रभः भवति, तृप्तिं च लभते, भगवतः नामप्रेमेण।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਪਾਈਐ ਹਰਿ ਅਪਨੀ ਕਿਰਪਾ ਧਾਰਿ ॥੩੫॥
नानक गुरमुखि पाईऐ हरि अपनी किरपा धारि ॥३५॥

नानक गुरमुखः भगवन्तं विन्दति, यदा सः दयावृष्टिं करोति। ||३५||

ਬਿਨੁ ਸਬਦੈ ਜਗਤੁ ਬਰਲਿਆ ਕਹਣਾ ਕਛੂ ਨ ਜਾਇ ॥
बिनु सबदै जगतु बरलिआ कहणा कछू न जाइ ॥

शाबादं विना जगत् एतावत् उन्मत्तं यत् तस्य वर्णनं अपि कर्तुं न शक्यते।

ਹਰਿ ਰਖੇ ਸੇ ਉਬਰੇ ਸਬਦਿ ਰਹੇ ਲਿਵ ਲਾਇ ॥
हरि रखे से उबरे सबदि रहे लिव लाइ ॥

ये भगवता रक्षिताः त्राता भवन्ति; ते शबादस्य वचने प्रेम्णा अनुकूलाः तिष्ठन्ति।

ਨਾਨਕ ਕਰਤਾ ਸਭ ਕਿਛੁ ਜਾਣਦਾ ਜਿਨਿ ਰਖੀ ਬਣਤ ਬਣਾਇ ॥੩੬॥
नानक करता सभ किछु जाणदा जिनि रखी बणत बणाइ ॥३६॥

नानक प्रजापतिः सर्वमेव विजानाति यः एतत् करणं कृतवान्। ||३६||

ਹੋਮ ਜਗ ਸਭਿ ਤੀਰਥਾ ਪੜਿੑ ਪੰਡਿਤ ਥਕੇ ਪੁਰਾਣ ॥
होम जग सभि तीरथा पड़ि पंडित थके पुराण ॥

पण्डिताः धर्मविद्वान् अग्निहोमं यज्ञं च कृत्वा सर्वपवित्र तीर्थयात्रां कृत्वा पुराणपठनं कृत्वा क्लान्ताः अभवन् ।

ਬਿਖੁ ਮਾਇਆ ਮੋਹੁ ਨ ਮਿਟਈ ਵਿਚਿ ਹਉਮੈ ਆਵਣੁ ਜਾਣੁ ॥
बिखु माइआ मोहु न मिटई विचि हउमै आवणु जाणु ॥

परन्तु ते माया प्रति भावनात्मकसङ्गविषं मुक्तुं न शक्नुवन्ति; अहङ्कारेण आगच्छन्ति गच्छन्ति च।

ਸਤਿਗੁਰ ਮਿਲਿਐ ਮਲੁ ਉਤਰੀ ਹਰਿ ਜਪਿਆ ਪੁਰਖੁ ਸੁਜਾਣੁ ॥
सतिगुर मिलिऐ मलु उतरी हरि जपिआ पुरखु सुजाणु ॥

सच्चे गुरुणा सह मिलित्वा भगवन्तं आदिभूतं सर्वज्ञं ध्यायन् मलं प्रक्षाल्यते।

ਜਿਨਾ ਹਰਿ ਹਰਿ ਪ੍ਰਭੁ ਸੇਵਿਆ ਜਨ ਨਾਨਕੁ ਸਦ ਕੁਰਬਾਣੁ ॥੩੭॥
जिना हरि हरि प्रभु सेविआ जन नानकु सद कुरबाणु ॥३७॥

सेवकः नानकः सदा यज्ञः अस्ति ये स्वेश्वरस्य सेवां कुर्वन्ति। ||३७||

ਮਾਇਆ ਮੋਹੁ ਬਹੁ ਚਿਤਵਦੇ ਬਹੁ ਆਸਾ ਲੋਭੁ ਵਿਕਾਰ ॥
माइआ मोहु बहु चितवदे बहु आसा लोभु विकार ॥

मर्त्यजनाः मायायाः विषये महत् चिन्तनं कुर्वन्ति, भावनात्मकं आसक्तिं च कुर्वन्ति; ते महतीं आशां धारयन्ति, लोभे, भ्रष्टाचारे च।

ਮਨਮੁਖਿ ਅਸਥਿਰੁ ਨਾ ਥੀਐ ਮਰਿ ਬਿਨਸਿ ਜਾਇ ਖਿਨ ਵਾਰ ॥
मनमुखि असथिरु ना थीऐ मरि बिनसि जाइ खिन वार ॥

स्वेच्छा मनमुखाः स्थिराः स्थिराः न भवन्ति; ते क्षणमात्रेण म्रियन्ते, गच्छन्ति च।

ਵਡ ਭਾਗੁ ਹੋਵੈ ਸਤਿਗੁਰੁ ਮਿਲੈ ਹਉਮੈ ਤਜੈ ਵਿਕਾਰ ॥
वड भागु होवै सतिगुरु मिलै हउमै तजै विकार ॥

केवलं ते एव महता सौभाग्येन धन्याः सच्चिदानन्दगुरुं मिलन्ति, अहङ्कारं भ्रष्टतां च त्यजन्ति।

ਹਰਿ ਨਾਮਾ ਜਪਿ ਸੁਖੁ ਪਾਇਆ ਜਨ ਨਾਨਕ ਸਬਦੁ ਵੀਚਾਰ ॥੩੮॥
हरि नामा जपि सुखु पाइआ जन नानक सबदु वीचार ॥३८॥

भगवतः नाम जपन्तः शान्तिं प्राप्नुवन्ति; सेवकः नानकः शाबादस्य वचनं चिन्तयति। ||३८||

ਬਿਨੁ ਸਤਿਗੁਰ ਭਗਤਿ ਨ ਹੋਵਈ ਨਾਮਿ ਨ ਲਗੈ ਪਿਆਰੁ ॥
बिनु सतिगुर भगति न होवई नामि न लगै पिआरु ॥

सच्चिगुरुं विना न भक्तिपूजा, न च नाम भगवतः नाम प्रेम।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਅਰਾਧਿਆ ਗੁਰ ਕੈ ਹੇਤਿ ਪਿਆਰਿ ॥੩੯॥
जन नानक नामु अराधिआ गुर कै हेति पिआरि ॥३९॥

सेवकः नानकः नामं पूजयति, आराधयति च, गुरुं प्रति प्रेम्णा स्नेहेन च। ||३९||

ਲੋਭੀ ਕਾ ਵੇਸਾਹੁ ਨ ਕੀਜੈ ਜੇ ਕਾ ਪਾਰਿ ਵਸਾਇ ॥
लोभी का वेसाहु न कीजै जे का पारि वसाइ ॥

लोभी जनानां विश्वासं मा कुरुत, यदि भवन्तः तत् परिहरितुं शक्नुवन्ति।

ਅੰਤਿ ਕਾਲਿ ਤਿਥੈ ਧੁਹੈ ਜਿਥੈ ਹਥੁ ਨ ਪਾਇ ॥
अंति कालि तिथै धुहै जिथै हथु न पाइ ॥

अन्तिमे एव क्षणे ते भवन्तं तत्र वञ्चयिष्यन्ति यत्र कोऽपि सहायकहस्तं दातुं न शक्नोति ।

ਮਨਮੁਖ ਸੇਤੀ ਸੰਗੁ ਕਰੇ ਮੁਹਿ ਕਾਲਖ ਦਾਗੁ ਲਗਾਇ ॥
मनमुख सेती संगु करे मुहि कालख दागु लगाइ ॥

यः स्वेच्छा मनमुखैः सह सङ्गं करोति, तस्य मुखं कृष्णं मलिनं च भविष्यति।

ਮੁਹ ਕਾਲੇ ਤਿਨੑ ਲੋਭੀਆਂ ਜਾਸਨਿ ਜਨਮੁ ਗਵਾਇ ॥
मुह काले तिन लोभीआं जासनि जनमु गवाइ ॥

कृष्णानि तेषां लोभीजनानाम् मुखानि सन्ति; प्राणान् त्यक्त्वा अपमानेन गच्छन्ति।

ਸਤਸੰਗਤਿ ਹਰਿ ਮੇਲਿ ਪ੍ਰਭ ਹਰਿ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥
सतसंगति हरि मेलि प्रभ हरि नामु वसै मनि आइ ॥

हे भगवन्, अहं सत्संगतस्य सत्यसङ्घस्य सदस्यतां प्राप्नोमि; भगवतः ईश्वरस्य नाम मम मनसि तिष्ठतु।

ਜਨਮ ਮਰਨ ਕੀ ਮਲੁ ਉਤਰੈ ਜਨ ਨਾਨਕ ਹਰਿ ਗੁਨ ਗਾਇ ॥੪੦॥
जनम मरन की मलु उतरै जन नानक हरि गुन गाइ ॥४०॥

जन्ममरणयोः मलिनं प्रदूषणं च प्रक्षाल्यते भृत्य नानक भगवतः महिमा स्तुतिं गायन्। ||४०||

ਧੁਰਿ ਹਰਿ ਪ੍ਰਭਿ ਕਰਤੈ ਲਿਖਿਆ ਸੁ ਮੇਟਣਾ ਨ ਜਾਇ ॥
धुरि हरि प्रभि करतै लिखिआ सु मेटणा न जाइ ॥

भगवतः प्रजापतिना पूर्वनिर्धारितं यत्, तत् न मेटयितुं शक्यते।

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤਿਸ ਦਾ ਪ੍ਰਤਿਪਾਲਿ ਕਰੇ ਹਰਿ ਰਾਇ ॥
जीउ पिंडु सभु तिस दा प्रतिपालि करे हरि राइ ॥

शरीरं आत्मा च सर्वं तस्य। सार्वभौमः राजा सर्वान् पोषयति।

ਚੁਗਲ ਨਿੰਦਕ ਭੁਖੇ ਰੁਲਿ ਮੁਏ ਏਨਾ ਹਥੁ ਨ ਕਿਥਾਊ ਪਾਇ ॥
चुगल निंदक भुखे रुलि मुए एना हथु न किथाऊ पाइ ॥

गपशपिनः निन्दकाः च क्षुधार्ताः तिष्ठन्ति, रजसा आवर्त्य म्रियन्ते च; तेषां हस्ताः कुत्रापि न प्राप्नुवन्ति।

ਬਾਹਰਿ ਪਾਖੰਡ ਸਭ ਕਰਮ ਕਰਹਿ ਮਨਿ ਹਿਰਦੈ ਕਪਟੁ ਕਮਾਇ ॥
बाहरि पाखंड सभ करम करहि मनि हिरदै कपटु कमाइ ॥

बहिः सर्वाणि सम्यक् कर्माणि कुर्वन्ति, परन्तु ते पाखण्डिनः सन्ति; मनसि हृदये च वञ्चनं वञ्चनं च कुर्वन्ति।

ਖੇਤਿ ਸਰੀਰਿ ਜੋ ਬੀਜੀਐ ਸੋ ਅੰਤਿ ਖਲੋਆ ਆਇ ॥
खेति सरीरि जो बीजीऐ सो अंति खलोआ आइ ॥

शरीरस्य कृषिक्षेत्रे यत् रोपितं तत् अन्ते आगत्य तेषां पुरतः तिष्ठति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430