श्री गुरु ग्रन्थ साहिबः

पुटः - 906


ਤੀਰਥਿ ਭਰਮਸਿ ਬਿਆਧਿ ਨ ਜਾਵੈ ॥
तीरथि भरमसि बिआधि न जावै ॥

तीर्थस्थानेषु च भ्रमन् व्याधिः न हरति।

ਨਾਮ ਬਿਨਾ ਕੈਸੇ ਸੁਖੁ ਪਾਵੈ ॥੪॥
नाम बिना कैसे सुखु पावै ॥४॥

नाम विना कथं शान्तिः लभ्यते । ||४||

ਜਤਨ ਕਰੈ ਬਿੰਦੁ ਕਿਵੈ ਨ ਰਹਾਈ ॥
जतन करै बिंदु किवै न रहाई ॥

यथापि प्रयतते स वीर्यं बीजं च नियन्त्रयितुं न शक्नोति ।

ਮਨੂਆ ਡੋਲੈ ਨਰਕੇ ਪਾਈ ॥
मनूआ डोलै नरके पाई ॥

तस्य मनः भ्रमति, सः नरकं पतति।

ਜਮ ਪੁਰਿ ਬਾਧੋ ਲਹੈ ਸਜਾਈ ॥
जम पुरि बाधो लहै सजाई ॥

मृत्युनगरे बद्धः गद्गः च सः पीडितः भवति।

ਬਿਨੁ ਨਾਵੈ ਜੀਉ ਜਲਿ ਬਲਿ ਜਾਈ ॥੫॥
बिनु नावै जीउ जलि बलि जाई ॥५॥

नाम विना तस्य आत्मा पीडितः क्रन्दति। ||५||

ਸਿਧ ਸਾਧਿਕ ਕੇਤੇ ਮੁਨਿ ਦੇਵਾ ॥
सिध साधिक केते मुनि देवा ॥

अनेकाः सिद्धाः साधकाः मौनऋषयः सुरदेवाः |

ਹਠਿ ਨਿਗ੍ਰਹਿ ਨ ਤ੍ਰਿਪਤਾਵਹਿ ਭੇਵਾ ॥
हठि निग्रहि न त्रिपतावहि भेवा ॥

हठयोगद्वारा संयमस्य अभ्यासेन आत्मनः तृप्तिं कर्तुं न शक्नुवन्ति।

ਸਬਦੁ ਵੀਚਾਰਿ ਗਹਹਿ ਗੁਰ ਸੇਵਾ ॥
सबदु वीचारि गहहि गुर सेवा ॥

शब्दवचनं चिन्तयन्, गुरुसेवते च

ਮਨਿ ਤਨਿ ਨਿਰਮਲ ਅਭਿਮਾਨ ਅਭੇਵਾ ॥੬॥
मनि तनि निरमल अभिमान अभेवा ॥६॥

- तस्य मनः शरीरं च निर्मलं भवति, तस्य अहङ्कारः अभिमानः च निर्मूलितः भवति। ||६||

ਕਰਮਿ ਮਿਲੈ ਪਾਵੈ ਸਚੁ ਨਾਉ ॥
करमि मिलै पावै सचु नाउ ॥

त्वत्प्रसादेन धन्यः सत्यं नाम प्राप्नोमि ।

ਤੁਮ ਸਰਣਾਗਤਿ ਰਹਉ ਸੁਭਾਉ ॥
तुम सरणागति रहउ सुभाउ ॥

तिष्ठामि तव अभयारण्ये, प्रेमभक्तिषु।

ਤੁਮ ਤੇ ਉਪਜਿਓ ਭਗਤੀ ਭਾਉ ॥
तुम ते उपजिओ भगती भाउ ॥

तव भक्तिपूजने प्रेम मम अन्तः प्रवहति।

ਜਪੁ ਜਾਪਉ ਗੁਰਮੁਖਿ ਹਰਿ ਨਾਉ ॥੭॥
जपु जापउ गुरमुखि हरि नाउ ॥७॥

गुरमुखत्वेन भगवतः नाम जपं ध्यायामि च। ||७||

ਹਉਮੈ ਗਰਬੁ ਜਾਇ ਮਨ ਭੀਨੈ ॥
हउमै गरबु जाइ मन भीनै ॥

अहंकाराभिमानविमुक्ते तस्य मनः भगवतः प्रेम्णा सिक्तं भवति।

ਝੂਠਿ ਨ ਪਾਵਸਿ ਪਾਖੰਡਿ ਕੀਨੈ ॥
झूठि न पावसि पाखंडि कीनै ॥

धोखाधड़ीं पाखण्डं च कुर्वन् ईश्वरं न लभते।

ਬਿਨੁ ਗੁਰਸਬਦ ਨਹੀ ਘਰੁ ਬਾਰੁ ॥
बिनु गुरसबद नही घरु बारु ॥

गुरुशब्दवचनं विना भगवद्द्वारं न लभते।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਤਤੁ ਬੀਚਾਰੁ ॥੮॥੬॥
नानक गुरमुखि ततु बीचारु ॥८॥६॥

हे नानक गुरमुखः यथार्थतत्त्वं चिन्तयति। ||८||६||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਜਿਉ ਆਇਆ ਤਿਉ ਜਾਵਹਿ ਬਉਰੇ ਜਿਉ ਜਨਮੇ ਤਿਉ ਮਰਣੁ ਭਇਆ ॥
जिउ आइआ तिउ जावहि बउरे जिउ जनमे तिउ मरणु भइआ ॥

यथा आगच्छसि तथा गमिष्यसि मूर्ख; यथा त्वं जातः, तथैव म्रियसे।

ਜਿਉ ਰਸ ਭੋਗ ਕੀਏ ਤੇਤਾ ਦੁਖੁ ਲਾਗੈ ਨਾਮੁ ਵਿਸਾਰਿ ਭਵਜਲਿ ਪਇਆ ॥੧॥
जिउ रस भोग कीए तेता दुखु लागै नामु विसारि भवजलि पइआ ॥१॥

यथा त्वं भोगान् भुङ्क्ते तथा दुःखं प्राप्स्यसि । नाम विस्मृत्य भगवतः नाम, भयावहं जगत्-सागरे पतिष्यसि। ||१||

ਤਨੁ ਧਨੁ ਦੇਖਤ ਗਰਬਿ ਗਇਆ ॥
तनु धनु देखत गरबि गइआ ॥

शरीरं धनं च प्रेक्षमाणोऽसि तथा गर्वितः |

ਕਨਿਕ ਕਾਮਨੀ ਸਿਉ ਹੇਤੁ ਵਧਾਇਹਿ ਕੀ ਨਾਮੁ ਵਿਸਾਰਹਿ ਭਰਮਿ ਗਇਆ ॥੧॥ ਰਹਾਉ ॥
कनिक कामनी सिउ हेतु वधाइहि की नामु विसारहि भरमि गइआ ॥१॥ रहाउ ॥

सुवर्णमैथुनसुखेषु भवतः प्रेम वर्धते; किमर्थं नाम विस्मृतः किं च संशयेन भ्रमसि। ||१||विराम||

ਜਤੁ ਸਤੁ ਸੰਜਮੁ ਸੀਲੁ ਨ ਰਾਖਿਆ ਪ੍ਰੇਤ ਪਿੰਜਰ ਮਹਿ ਕਾਸਟੁ ਭਇਆ ॥
जतु सतु संजमु सीलु न राखिआ प्रेत पिंजर महि कासटु भइआ ॥

सत्यं, संयमं, आत्मसंयमं, विनयं वा न आचरसि; तव कङ्कालान्तर्गतः भूतः शुष्ककाष्ठरूपेण परिणतः अस्ति।

ਪੁੰਨੁ ਦਾਨੁ ਇਸਨਾਨੁ ਨ ਸੰਜਮੁ ਸਾਧਸੰਗਤਿ ਬਿਨੁ ਬਾਦਿ ਜਇਆ ॥੨॥
पुंनु दानु इसनानु न संजमु साधसंगति बिनु बादि जइआ ॥२॥

न दानं दानं शुद्धिस्नानं तपस्त्वया न कृतम् । साध संगतं विना पवित्रसङ्घं भवतः जीवनं व्यर्थं गतम्। ||२||

ਲਾਲਚਿ ਲਾਗੈ ਨਾਮੁ ਬਿਸਾਰਿਓ ਆਵਤ ਜਾਵਤ ਜਨਮੁ ਗਇਆ ॥
लालचि लागै नामु बिसारिओ आवत जावत जनमु गइआ ॥

लोभसक्तः त्वं नाम विस्मृतवान्। आगच्छन् गच्छन् तव जीवनं नष्टम् अभवत्।

ਜਾ ਜਮੁ ਧਾਇ ਕੇਸ ਗਹਿ ਮਾਰੈ ਸੁਰਤਿ ਨਹੀ ਮੁਖਿ ਕਾਲ ਗਇਆ ॥੩॥
जा जमु धाइ केस गहि मारै सुरति नही मुखि काल गइआ ॥३॥

यदा त्वां मृत्युदूतः केशान् गृह्णाति तदा त्वं दण्डं प्राप्स्यसि । त्वं अचेतनः असि, मृत्युमुखे च पतितः। ||३||

ਅਹਿਨਿਸਿ ਨਿੰਦਾ ਤਾਤਿ ਪਰਾਈ ਹਿਰਦੈ ਨਾਮੁ ਨ ਸਰਬ ਦਇਆ ॥
अहिनिसि निंदा ताति पराई हिरदै नामु न सरब दइआ ॥

दिवारात्रौ त्वं ईर्ष्यापूर्वकं अन्येषां निन्दां करोषि; हृदये न नाम, न च सर्वेषां प्रति करुणा।

ਬਿਨੁ ਗੁਰਸਬਦ ਨ ਗਤਿ ਪਤਿ ਪਾਵਹਿ ਰਾਮ ਨਾਮ ਬਿਨੁ ਨਰਕਿ ਗਇਆ ॥੪॥
बिनु गुरसबद न गति पति पावहि राम नाम बिनु नरकि गइआ ॥४॥

गुरुशब्दवचनं विना मोक्षं वा मानं वा न प्राप्स्यसि। भगवन्नामं विना त्वं नरकं गमिष्यसि। ||४||

ਖਿਨ ਮਹਿ ਵੇਸ ਕਰਹਿ ਨਟੂਆ ਜਿਉ ਮੋਹ ਪਾਪ ਮਹਿ ਗਲਤੁ ਗਇਆ ॥
खिन महि वेस करहि नटूआ जिउ मोह पाप महि गलतु गइआ ॥

क्षणमात्रेण भवन्तः विविधवेषेषु परिवर्तन्ते, जुगलबन्दी इव; त्वं भावात्मकसङ्गे पापे च उलझसे।

ਇਤ ਉਤ ਮਾਇਆ ਦੇਖਿ ਪਸਾਰੀ ਮੋਹ ਮਾਇਆ ਕੈ ਮਗਨੁ ਭਇਆ ॥੫॥
इत उत माइआ देखि पसारी मोह माइआ कै मगनु भइआ ॥५॥

त्वं मायाविस्तारं इतस्ततः पश्यसि; त्वं मायासङ्गेन मत्तः असि। ||५||

ਕਰਹਿ ਬਿਕਾਰ ਵਿਥਾਰ ਘਨੇਰੇ ਸੁਰਤਿ ਸਬਦ ਬਿਨੁ ਭਰਮਿ ਪਇਆ ॥
करहि बिकार विथार घनेरे सुरति सबद बिनु भरमि पइआ ॥

भवन्तः भ्रष्टाचारे अभिनयं कुर्वन्ति, आडम्बरपूर्णप्रदर्शनानि च कुर्वन्ति, परन्तु शाबादस्य जागरूकतां विना भवन्तः भ्रमे पतिताः।

ਹਉਮੈ ਰੋਗੁ ਮਹਾ ਦੁਖੁ ਲਾਗਾ ਗੁਰਮਤਿ ਲੇਵਹੁ ਰੋਗੁ ਗਇਆ ॥੬॥
हउमै रोगु महा दुखु लागा गुरमति लेवहु रोगु गइआ ॥६॥

अहंकाररोगेण महतीं पीडां प्राप्नोषि । गुरुशिक्षां अनुसृत्य त्वं अस्मात् रोगात् मुक्तः भविष्यसि। ||६||

ਸੁਖ ਸੰਪਤਿ ਕਉ ਆਵਤ ਦੇਖੈ ਸਾਕਤ ਮਨਿ ਅਭਿਮਾਨੁ ਭਇਆ ॥
सुख संपति कउ आवत देखै साकत मनि अभिमानु भइआ ॥

तस्य शान्तिं धनं च आगच्छन्तं दृष्ट्वा अविश्वासः निन्दकः मनसि गर्वितः भवति।

ਜਿਸ ਕਾ ਇਹੁ ਤਨੁ ਧਨੁ ਸੋ ਫਿਰਿ ਲੇਵੈ ਅੰਤਰਿ ਸਹਸਾ ਦੂਖੁ ਪਇਆ ॥੭॥
जिस का इहु तनु धनु सो फिरि लेवै अंतरि सहसा दूखु पइआ ॥७॥

यः तु एतत् शरीरं धनं च धारयति, सः तान् पुनः गृह्णाति, ततः मर्त्यः अन्तः गहने चिन्ताम्, दुःखं च अनुभवति। ||७||

ਅੰਤਿ ਕਾਲਿ ਕਿਛੁ ਸਾਥਿ ਨ ਚਾਲੈ ਜੋ ਦੀਸੈ ਸਭੁ ਤਿਸਹਿ ਮਇਆ ॥
अंति कालि किछु साथि न चालै जो दीसै सभु तिसहि मइआ ॥

अन्तिमे एव क्षणे भवता सह किमपि न गच्छति; सर्वं तस्य दयायाः एव दृश्यते।

ਆਦਿ ਪੁਰਖੁ ਅਪਰੰਪਰੁ ਸੋ ਪ੍ਰਭੁ ਹਰਿ ਨਾਮੁ ਰਿਦੈ ਲੈ ਪਾਰਿ ਪਇਆ ॥੮॥
आदि पुरखु अपरंपरु सो प्रभु हरि नामु रिदै लै पारि पइआ ॥८॥

ईश्वरः अस्माकं आदिमः अनन्तः च प्रभुः अस्ति; हृदि भगवतः नाम निषेध्य, तरति। ||८||

ਮੂਏ ਕਉ ਰੋਵਹਿ ਕਿਸਹਿ ਸੁਣਾਵਹਿ ਭੈ ਸਾਗਰ ਅਸਰਾਲਿ ਪਇਆ ॥
मूए कउ रोवहि किसहि सुणावहि भै सागर असरालि पइआ ॥

त्वं मृतानां कृते रोदसि, किन्तु त्वां रोदनं को शृणोति? मृताः पतिताः सर्पं प्रति भीम-लोक-सागरे |

ਦੇਖਿ ਕੁਟੰਬੁ ਮਾਇਆ ਗ੍ਰਿਹ ਮੰਦਰੁ ਸਾਕਤੁ ਜੰਜਾਲਿ ਪਰਾਲਿ ਪਇਆ ॥੯॥
देखि कुटंबु माइआ ग्रिह मंदरु साकतु जंजालि परालि पइआ ॥९॥

कुटुम्बं, धनं, गृहं, भवनं च पश्यन् अविश्वासः निन्दकः व्यर्थलौकिककार्येषु उलझति । ||९||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430