तीर्थस्थानेषु च भ्रमन् व्याधिः न हरति।
नाम विना कथं शान्तिः लभ्यते । ||४||
यथापि प्रयतते स वीर्यं बीजं च नियन्त्रयितुं न शक्नोति ।
तस्य मनः भ्रमति, सः नरकं पतति।
मृत्युनगरे बद्धः गद्गः च सः पीडितः भवति।
नाम विना तस्य आत्मा पीडितः क्रन्दति। ||५||
अनेकाः सिद्धाः साधकाः मौनऋषयः सुरदेवाः |
हठयोगद्वारा संयमस्य अभ्यासेन आत्मनः तृप्तिं कर्तुं न शक्नुवन्ति।
शब्दवचनं चिन्तयन्, गुरुसेवते च
- तस्य मनः शरीरं च निर्मलं भवति, तस्य अहङ्कारः अभिमानः च निर्मूलितः भवति। ||६||
त्वत्प्रसादेन धन्यः सत्यं नाम प्राप्नोमि ।
तिष्ठामि तव अभयारण्ये, प्रेमभक्तिषु।
तव भक्तिपूजने प्रेम मम अन्तः प्रवहति।
गुरमुखत्वेन भगवतः नाम जपं ध्यायामि च। ||७||
अहंकाराभिमानविमुक्ते तस्य मनः भगवतः प्रेम्णा सिक्तं भवति।
धोखाधड़ीं पाखण्डं च कुर्वन् ईश्वरं न लभते।
गुरुशब्दवचनं विना भगवद्द्वारं न लभते।
हे नानक गुरमुखः यथार्थतत्त्वं चिन्तयति। ||८||६||
रामकली, प्रथम मेहल : १.
यथा आगच्छसि तथा गमिष्यसि मूर्ख; यथा त्वं जातः, तथैव म्रियसे।
यथा त्वं भोगान् भुङ्क्ते तथा दुःखं प्राप्स्यसि । नाम विस्मृत्य भगवतः नाम, भयावहं जगत्-सागरे पतिष्यसि। ||१||
शरीरं धनं च प्रेक्षमाणोऽसि तथा गर्वितः |
सुवर्णमैथुनसुखेषु भवतः प्रेम वर्धते; किमर्थं नाम विस्मृतः किं च संशयेन भ्रमसि। ||१||विराम||
सत्यं, संयमं, आत्मसंयमं, विनयं वा न आचरसि; तव कङ्कालान्तर्गतः भूतः शुष्ककाष्ठरूपेण परिणतः अस्ति।
न दानं दानं शुद्धिस्नानं तपस्त्वया न कृतम् । साध संगतं विना पवित्रसङ्घं भवतः जीवनं व्यर्थं गतम्। ||२||
लोभसक्तः त्वं नाम विस्मृतवान्। आगच्छन् गच्छन् तव जीवनं नष्टम् अभवत्।
यदा त्वां मृत्युदूतः केशान् गृह्णाति तदा त्वं दण्डं प्राप्स्यसि । त्वं अचेतनः असि, मृत्युमुखे च पतितः। ||३||
दिवारात्रौ त्वं ईर्ष्यापूर्वकं अन्येषां निन्दां करोषि; हृदये न नाम, न च सर्वेषां प्रति करुणा।
गुरुशब्दवचनं विना मोक्षं वा मानं वा न प्राप्स्यसि। भगवन्नामं विना त्वं नरकं गमिष्यसि। ||४||
क्षणमात्रेण भवन्तः विविधवेषेषु परिवर्तन्ते, जुगलबन्दी इव; त्वं भावात्मकसङ्गे पापे च उलझसे।
त्वं मायाविस्तारं इतस्ततः पश्यसि; त्वं मायासङ्गेन मत्तः असि। ||५||
भवन्तः भ्रष्टाचारे अभिनयं कुर्वन्ति, आडम्बरपूर्णप्रदर्शनानि च कुर्वन्ति, परन्तु शाबादस्य जागरूकतां विना भवन्तः भ्रमे पतिताः।
अहंकाररोगेण महतीं पीडां प्राप्नोषि । गुरुशिक्षां अनुसृत्य त्वं अस्मात् रोगात् मुक्तः भविष्यसि। ||६||
तस्य शान्तिं धनं च आगच्छन्तं दृष्ट्वा अविश्वासः निन्दकः मनसि गर्वितः भवति।
यः तु एतत् शरीरं धनं च धारयति, सः तान् पुनः गृह्णाति, ततः मर्त्यः अन्तः गहने चिन्ताम्, दुःखं च अनुभवति। ||७||
अन्तिमे एव क्षणे भवता सह किमपि न गच्छति; सर्वं तस्य दयायाः एव दृश्यते।
ईश्वरः अस्माकं आदिमः अनन्तः च प्रभुः अस्ति; हृदि भगवतः नाम निषेध्य, तरति। ||८||
त्वं मृतानां कृते रोदसि, किन्तु त्वां रोदनं को शृणोति? मृताः पतिताः सर्पं प्रति भीम-लोक-सागरे |
कुटुम्बं, धनं, गृहं, भवनं च पश्यन् अविश्वासः निन्दकः व्यर्थलौकिककार्येषु उलझति । ||९||