श्री गुरु ग्रन्थ साहिबः

पुटः - 1306


ਤਟਨ ਖਟਨ ਜਟਨ ਹੋਮਨ ਨਾਹੀ ਡੰਡਧਾਰ ਸੁਆਉ ॥੧॥
तटन खटन जटन होमन नाही डंडधार सुआउ ॥१॥

पवित्रनदीयात्राः, षड्विधिपालनं, जटा-उलझन-केश-धारणं, अग्नि-यज्ञ-करणं, विधि-चरण-यष्टि-वाहनं च - एतेषु कस्यापि किमपि उपयोगः नास्ति ||१||

ਜਤਨ ਭਾਂਤਨ ਤਪਨ ਭ੍ਰਮਨ ਅਨਿਕ ਕਥਨ ਕਥਤੇ ਨਹੀ ਥਾਹ ਪਾਈ ਠਾਉ ॥
जतन भांतन तपन भ्रमन अनिक कथन कथते नही थाह पाई ठाउ ॥

सर्वविधाः प्रयासाः, तपः, भ्रमणं, विविधाः भाषणानि च - एतेषु कश्चन अपि भवन्तं भगवतः स्थानं प्राप्तुं न नेष्यति।

ਸੋਧਿ ਸਗਰ ਸੋਧਨਾ ਸੁਖੁ ਨਾਨਕਾ ਭਜੁ ਨਾਉ ॥੨॥੨॥੩੯॥
सोधि सगर सोधना सुखु नानका भजु नाउ ॥२॥२॥३९॥

मया सर्वविचाराः विचारिताः नानक, किन्तु नाम स्पन्दनेन एव शान्तिः भवति। ||२||२||३९||

ਕਾਨੜਾ ਮਹਲਾ ੫ ਘਰੁ ੯ ॥
कानड़ा महला ५ घरु ९ ॥

कानरा, पञ्चम मेहल, नवम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪਤਿਤ ਪਾਵਨੁ ਭਗਤਿ ਬਛਲੁ ਭੈ ਹਰਨ ਤਾਰਨ ਤਰਨ ॥੧॥ ਰਹਾਉ ॥
पतित पावनु भगति बछलु भै हरन तारन तरन ॥१॥ रहाउ ॥

पापिनां शुद्धिकर्ता, स्वभक्तप्रेमी, भयनाशकः - सः अस्मान् पारं परं वहति। ||१||विराम||

ਨੈਨ ਤਿਪਤੇ ਦਰਸੁ ਪੇਖਿ ਜਸੁ ਤੋਖਿ ਸੁਨਤ ਕਰਨ ॥੧॥
नैन तिपते दरसु पेखि जसु तोखि सुनत करन ॥१॥

तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम नेत्राणि तृप्ताः सन्ति; तस्य स्तुतिं श्रुत्वा मम कर्णौ तृप्ताः सन्ति। ||१||

ਪ੍ਰਾਨ ਨਾਥ ਅਨਾਥ ਦਾਤੇ ਦੀਨ ਗੋਬਿਦ ਸਰਨ ॥
प्रान नाथ अनाथ दाते दीन गोबिद सरन ॥

प्राणस्य स्वामी प्राणस्य प्राणः; सः असमर्थितानां समर्थनदाता अस्ति। अहं नम्रः दरिद्रः - विश्वेश्वरस्य अभयारण्यम् अन्वेषयामि।

ਆਸ ਪੂਰਨ ਦੁਖ ਬਿਨਾਸਨ ਗਹੀ ਓਟ ਨਾਨਕ ਹਰਿ ਚਰਨ ॥੨॥੧॥੪੦॥
आस पूरन दुख बिनासन गही ओट नानक हरि चरन ॥२॥१॥४०॥

आशापूरकः स दुःखनाशकः। नानकः भगवतः पादानाम् आश्रयं गृह्णाति। ||२||१||४०||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਚਰਨ ਸਰਨ ਦਇਆਲ ਠਾਕੁਰ ਆਨ ਨਾਹੀ ਜਾਇ ॥
चरन सरन दइआल ठाकुर आन नाही जाइ ॥

अहं मम दयालुस्य प्रभुस्य च पादस्य अभयारण्यम् अन्वेषयामि; अन्यत्र न गच्छामि।

ਪਤਿਤ ਪਾਵਨ ਬਿਰਦੁ ਸੁਆਮੀ ਉਧਰਤੇ ਹਰਿ ਧਿਆਇ ॥੧॥ ਰਹਾਉ ॥
पतित पावन बिरदु सुआमी उधरते हरि धिआइ ॥१॥ रहाउ ॥

पापिनां शुद्धिः अस्माकं भगवतः गुरुस्य च सहजः स्वभावः अस्ति। ये भगवन्तं ध्यायन्ति ते त्राता भवन्ति। ||१||विराम||

ਸੈਸਾਰ ਗਾਰ ਬਿਕਾਰ ਸਾਗਰ ਪਤਿਤ ਮੋਹ ਮਾਨ ਅੰਧ ॥
सैसार गार बिकार सागर पतित मोह मान अंध ॥

जगत् दुष्टतायाः भ्रष्टाचारस्य च दलदलम् अस्ति। अन्धः पापी भावासक्तिदर्पसमुद्रे पतितः।

ਬਿਕਲ ਮਾਇਆ ਸੰਗਿ ਧੰਧ ॥
बिकल माइआ संगि धंध ॥

मायायाः उलझनैः भ्रान्ताः।

ਕਰੁ ਗਹੇ ਪ੍ਰਭ ਆਪਿ ਕਾਢਹੁ ਰਾਖਿ ਲੇਹੁ ਗੋਬਿੰਦ ਰਾਇ ॥੧॥
करु गहे प्रभ आपि काढहु राखि लेहु गोबिंद राइ ॥१॥

ईश्वरः एव मां हस्तेन गृहीत्वा तस्मात् बहिः उत्थापितवान्; त्राहि मां जगदीश्वर | ||१||

ਅਨਾਥ ਨਾਥ ਸਨਾਥ ਸੰਤਨ ਕੋਟਿ ਪਾਪ ਬਿਨਾਸ ॥
अनाथ नाथ सनाथ संतन कोटि पाप बिनास ॥

सः अस्वामिनः स्वामी, सन्तानाम् आश्रयदाता, कोटि-कोटि-पापानां निष्प्रभावी अस्ति।

ਮਨਿ ਦਰਸਨੈ ਕੀ ਪਿਆਸ ॥
मनि दरसनै की पिआस ॥

तस्य दर्शनस्य भगवद्दर्शने मम मनः तृष्णां करोति।

ਪ੍ਰਭ ਪੂਰਨ ਗੁਨਤਾਸ ॥
प्रभ पूरन गुनतास ॥

ईश्वरः सद्गुणस्य सम्यक् निधिः अस्ति।

ਕ੍ਰਿਪਾਲ ਦਇਆਲ ਗੁਪਾਲ ਨਾਨਕ ਹਰਿ ਰਸਨਾ ਗੁਨ ਗਾਇ ॥੨॥੨॥੪੧॥
क्रिपाल दइआल गुपाल नानक हरि रसना गुन गाइ ॥२॥२॥४१॥

भगवतः दयालुः करुणामयस्य जगतः श्रीमान् स्तुतिं गाय आस्वादय च। ||२||२||४१||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਵਾਰਿ ਵਾਰਉ ਅਨਿਕ ਡਾਰਉ ॥
वारि वारउ अनिक डारउ ॥

असंख्यवारं, अहं यज्ञः, यज्ञः अस्मि

ਸੁਖੁ ਪ੍ਰਿਅ ਸੁਹਾਗ ਪਲਕ ਰਾਤ ॥੧॥ ਰਹਾਉ ॥
सुखु प्रिअ सुहाग पलक रात ॥१॥ रहाउ ॥

तत् शान्तिक्षणं यावत्, तस्याः रात्रौ यदा अहं मम प्रियेन सह संयोजितः आसम्। ||१||विराम||

ਕਨਿਕ ਮੰਦਰ ਪਾਟ ਸੇਜ ਸਖੀ ਮੋਹਿ ਨਾਹਿ ਇਨ ਸਿਉ ਤਾਤ ॥੧॥
कनिक मंदर पाट सेज सखी मोहि नाहि इन सिउ तात ॥१॥

सुवर्णस्य भवनानि, क्षौमपत्रशयानि च - हे भगिन्यः, एतेषु मम प्रेम नास्ति। ||१||

ਮੁਕਤ ਲਾਲ ਅਨਿਕ ਭੋਗ ਬਿਨੁ ਨਾਮ ਨਾਨਕ ਹਾਤ ॥
मुकत लाल अनिक भोग बिनु नाम नानक हात ॥

मौक्तिकरत्नानि असंख्यानि भोगानि च नानक भगवन्नामं विना निष्प्रयोजनानि नाशकानि च।

ਰੂਖੋ ਭੋਜਨੁ ਭੂਮਿ ਸੈਨ ਸਖੀ ਪ੍ਰਿਅ ਸੰਗਿ ਸੂਖਿ ਬਿਹਾਤ ॥੨॥੩॥੪੨॥
रूखो भोजनु भूमि सैन सखी प्रिअ संगि सूखि बिहात ॥२॥३॥४२॥

केवलं शुष्करोटिकानां, कठिनतलस्य च सह अपि, मम जीवनं मम प्रियेन सह शान्ततया, सुखेन च गच्छति, हे भगिन्यः। ||२||३||४२||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਅਹੰ ਤੋਰੋ ਮੁਖੁ ਜੋਰੋ ॥
अहं तोरो मुखु जोरो ॥

अहङ्कारं त्यक्त्वा, ईश्वरं प्रति मुखं कृत्वा।

ਗੁਰੁ ਗੁਰੁ ਕਰਤ ਮਨੁ ਲੋਰੋ ॥
गुरु गुरु करत मनु लोरो ॥

तव आकांक्षी मनः "गुरु गुरु" इति आह्वानं करोतु।

ਪ੍ਰਿਅ ਪ੍ਰੀਤਿ ਪਿਆਰੋ ਮੋਰੋ ॥੧॥ ਰਹਾਉ ॥
प्रिअ प्रीति पिआरो मोरो ॥१॥ रहाउ ॥

मम प्रियः प्रेम्णः प्रेम्णः अस्ति। ||१||विराम||

ਗ੍ਰਿਹਿ ਸੇਜ ਸੁਹਾਵੀ ਆਗਨਿ ਚੈਨਾ ਤੋਰੋ ਰੀ ਤੋਰੋ ਪੰਚ ਦੂਤਨ ਸਿਉ ਸੰਗੁ ਤੋਰੋ ॥੧॥
ग्रिहि सेज सुहावी आगनि चैना तोरो री तोरो पंच दूतन सिउ संगु तोरो ॥१॥

भवतः गृहस्य शय्या आरामदायकं भविष्यति, भवतः प्राङ्गणं च आरामदायकं भविष्यति; भग्नं भङ्गं च बन्धनानि ये त्वां पञ्च चौरेण बध्नन्ति। ||१||

ਆਇ ਨ ਜਾਇ ਬਸੇ ਨਿਜ ਆਸਨਿ ਊਂਧ ਕਮਲ ਬਿਗਸੋਰੋ ॥
आइ न जाइ बसे निज आसनि ऊंध कमल बिगसोरो ॥

पुनर्जन्मनि न आगमिष्यसि गमिष्यसि; त्वं स्वगृहे गहने वसिष्यसि, तव व्यावृत्तहृदयपद्मं प्रफुल्लितं भविष्यति।

ਛੁਟਕੀ ਹਉਮੈ ਸੋਰੋ ॥
छुटकी हउमै सोरो ॥

अहङ्कारस्य क्षोभः मौनम् भविष्यति।

ਗਾਇਓ ਰੀ ਗਾਇਓ ਪ੍ਰਭ ਨਾਨਕ ਗੁਨੀ ਗਹੇਰੋ ॥੨॥੪॥੪੩॥
गाइओ री गाइओ प्रभ नानक गुनी गहेरो ॥२॥४॥४३॥

नानकः गायति - सः देवस्य स्तुतिं गायति, गुणाब्धिः। ||२||४||४३||

ਕਾਨੜਾ ਮਃ ੫ ਘਰੁ ੯ ॥
कानड़ा मः ५ घरु ९ ॥

कानरा, पञ्चम मेहल, नवम सदन : १.

ਤਾਂ ਤੇ ਜਾਪਿ ਮਨਾ ਹਰਿ ਜਾਪਿ ॥
तां ते जापि मना हरि जापि ॥

अत एव भगवन्तं जपं ध्यानं च मनसि ।

ਜੋ ਸੰਤ ਬੇਦ ਕਹਤ ਪੰਥੁ ਗਾਖਰੋ ਮੋਹ ਮਗਨ ਅਹੰ ਤਾਪ ॥ ਰਹਾਉ ॥
जो संत बेद कहत पंथु गाखरो मोह मगन अहं ताप ॥ रहाउ ॥

वेदसन्तो वदन्ति मार्गं द्रोहं दुष्करं च | भावासङ्गेन मत्तोऽहंकारज्वरेण च | ||विरामः||

ਜੋ ਰਾਤੇ ਮਾਤੇ ਸੰਗਿ ਬਪੁਰੀ ਮਾਇਆ ਮੋਹ ਸੰਤਾਪ ॥੧॥
जो राते माते संगि बपुरी माइआ मोह संताप ॥१॥

ये कृपणमाया ओतप्रोता मत्ताः, ते भावासक्तिदुःखं भुङ्क्ते। ||१||

ਨਾਮੁ ਜਪਤ ਸੋਊ ਜਨੁ ਉਧਰੈ ਜਿਸਹਿ ਉਧਾਰਹੁ ਆਪ ॥
नामु जपत सोऊ जनु उधरै जिसहि उधारहु आप ॥

त्रायते स विनयशीलः, यः नाम जपति; त्वं स्वयमेव तं तारय।

ਬਿਨਸਿ ਜਾਇ ਮੋਹ ਭੈ ਭਰਮਾ ਨਾਨਕ ਸੰਤ ਪ੍ਰਤਾਪ ॥੨॥੫॥੪੪॥
बिनसि जाइ मोह भै भरमा नानक संत प्रताप ॥२॥५॥४४॥

भावासक्तिः भयं संशयं च नानक सन्तप्रसादेन निवर्तते। ||२||५||४४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430