पवित्रनदीयात्राः, षड्विधिपालनं, जटा-उलझन-केश-धारणं, अग्नि-यज्ञ-करणं, विधि-चरण-यष्टि-वाहनं च - एतेषु कस्यापि किमपि उपयोगः नास्ति ||१||
सर्वविधाः प्रयासाः, तपः, भ्रमणं, विविधाः भाषणानि च - एतेषु कश्चन अपि भवन्तं भगवतः स्थानं प्राप्तुं न नेष्यति।
मया सर्वविचाराः विचारिताः नानक, किन्तु नाम स्पन्दनेन एव शान्तिः भवति। ||२||२||३९||
कानरा, पञ्चम मेहल, नवम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
पापिनां शुद्धिकर्ता, स्वभक्तप्रेमी, भयनाशकः - सः अस्मान् पारं परं वहति। ||१||विराम||
तस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा मम नेत्राणि तृप्ताः सन्ति; तस्य स्तुतिं श्रुत्वा मम कर्णौ तृप्ताः सन्ति। ||१||
प्राणस्य स्वामी प्राणस्य प्राणः; सः असमर्थितानां समर्थनदाता अस्ति। अहं नम्रः दरिद्रः - विश्वेश्वरस्य अभयारण्यम् अन्वेषयामि।
आशापूरकः स दुःखनाशकः। नानकः भगवतः पादानाम् आश्रयं गृह्णाति। ||२||१||४०||
कानरा, पञ्चम मेहलः १.
अहं मम दयालुस्य प्रभुस्य च पादस्य अभयारण्यम् अन्वेषयामि; अन्यत्र न गच्छामि।
पापिनां शुद्धिः अस्माकं भगवतः गुरुस्य च सहजः स्वभावः अस्ति। ये भगवन्तं ध्यायन्ति ते त्राता भवन्ति। ||१||विराम||
जगत् दुष्टतायाः भ्रष्टाचारस्य च दलदलम् अस्ति। अन्धः पापी भावासक्तिदर्पसमुद्रे पतितः।
मायायाः उलझनैः भ्रान्ताः।
ईश्वरः एव मां हस्तेन गृहीत्वा तस्मात् बहिः उत्थापितवान्; त्राहि मां जगदीश्वर | ||१||
सः अस्वामिनः स्वामी, सन्तानाम् आश्रयदाता, कोटि-कोटि-पापानां निष्प्रभावी अस्ति।
तस्य दर्शनस्य भगवद्दर्शने मम मनः तृष्णां करोति।
ईश्वरः सद्गुणस्य सम्यक् निधिः अस्ति।
भगवतः दयालुः करुणामयस्य जगतः श्रीमान् स्तुतिं गाय आस्वादय च। ||२||२||४१||
कानरा, पञ्चम मेहलः १.
असंख्यवारं, अहं यज्ञः, यज्ञः अस्मि
तत् शान्तिक्षणं यावत्, तस्याः रात्रौ यदा अहं मम प्रियेन सह संयोजितः आसम्। ||१||विराम||
सुवर्णस्य भवनानि, क्षौमपत्रशयानि च - हे भगिन्यः, एतेषु मम प्रेम नास्ति। ||१||
मौक्तिकरत्नानि असंख्यानि भोगानि च नानक भगवन्नामं विना निष्प्रयोजनानि नाशकानि च।
केवलं शुष्करोटिकानां, कठिनतलस्य च सह अपि, मम जीवनं मम प्रियेन सह शान्ततया, सुखेन च गच्छति, हे भगिन्यः। ||२||३||४२||
कानरा, पञ्चम मेहलः १.
अहङ्कारं त्यक्त्वा, ईश्वरं प्रति मुखं कृत्वा।
तव आकांक्षी मनः "गुरु गुरु" इति आह्वानं करोतु।
मम प्रियः प्रेम्णः प्रेम्णः अस्ति। ||१||विराम||
भवतः गृहस्य शय्या आरामदायकं भविष्यति, भवतः प्राङ्गणं च आरामदायकं भविष्यति; भग्नं भङ्गं च बन्धनानि ये त्वां पञ्च चौरेण बध्नन्ति। ||१||
पुनर्जन्मनि न आगमिष्यसि गमिष्यसि; त्वं स्वगृहे गहने वसिष्यसि, तव व्यावृत्तहृदयपद्मं प्रफुल्लितं भविष्यति।
अहङ्कारस्य क्षोभः मौनम् भविष्यति।
नानकः गायति - सः देवस्य स्तुतिं गायति, गुणाब्धिः। ||२||४||४३||
कानरा, पञ्चम मेहल, नवम सदन : १.
अत एव भगवन्तं जपं ध्यानं च मनसि ।
वेदसन्तो वदन्ति मार्गं द्रोहं दुष्करं च | भावासङ्गेन मत्तोऽहंकारज्वरेण च | ||विरामः||
ये कृपणमाया ओतप्रोता मत्ताः, ते भावासक्तिदुःखं भुङ्क्ते। ||१||
त्रायते स विनयशीलः, यः नाम जपति; त्वं स्वयमेव तं तारय।
भावासक्तिः भयं संशयं च नानक सन्तप्रसादेन निवर्तते। ||२||५||४४||