अहं गुरुं शान्तिसागरं लब्धवान्।
मम च सर्वे संशयाः निवृत्ताः। ||१||
इति नामस्य गौरवपूर्णं माहात्म्यम्।
चतुर्विंशतिघण्टाः अहं तस्य गौरवं स्तुतिं गायामि।
एतत् मया सिद्धगुरुतः प्राप्तम्। ||विरामः||
ईश्वरस्य प्रवचनम् अवाच्यम् अस्ति।
तस्य विनयशीलाः सेवकाः अम्ब्रोसियलमृतस्य वचनं वदन्ति।
दास नानकः उक्तवान्।
सिद्धगुरुद्वारा ज्ञायते । ||२||२||६६||
सोरत्'ह, पञ्चम मेहल: १.
गुरुणा मम अत्र शान्तिं दत्तवती,
गुरुणा च मम शान्तिप्रीतिः परतः व्यवस्थापितः।
मम सर्वाणि निधयः आरामाः च सन्ति,
हृदये गुरुं ध्यायन्। ||१||
एतत् मम सत्यगुरुस्य महिमामहात्म्यम्;
मनःकामफलं मया लब्धम् |
हे सन्ताः तस्य महिमा वर्धते दिने दिने। ||विरामः||
सर्वे भूताः प्राणिश्च मयि दयालुः दयालुः च अभवन्; मम ईश्वरः तान् एवम् अकरोत्।
नानकः सहजतया जगतः प्रभुं मिलितवान्, सत्येन च सः प्रसन्नः अस्ति। ||२||३||६७||
सोरत्'ह, पञ्चम मेहल: १.
गुरुस्य शाबादस्य वचनं मम त्राणकृपा।
मम परितः चतुर्णां पार्श्वेषु स्थापितः रक्षकः अस्ति।
मम मनः भगवतः नाम्ना सक्तम् अस्ति।
मृत्योः दूतः लज्जया पलायितः | ||१||
हे प्रिये भगवन् त्वं मम शान्तिदा ।
सिद्धेश्वरः दैवस्य वास्तुकारः मम बन्धनानि भग्नवान्, मम मनः निर्मलं शुद्धं कृतवान्। ||विरामः||
ईश्वरः सनातनः अविनाशी च नानक।
तस्य सेवा कदापि अपुरस्कृता न गमिष्यति।
तव दासाः आनन्दे सन्ति;
जपन् ध्यायन्तो तेषां कामाः सिद्धाः भवन्ति। ||२||४||६८||
सोरत्'ह, पञ्चम मेहल: १.
अहं मम गुरुं यज्ञः अस्मि।
सः मम गौरवं सर्वथा रक्षितवान् अस्ति।
मनःकामफलं मया लब्धम् |
अहं मम ईश्वरं सदा ध्यायामि। ||१||
हे सन्तस्तेन विना अन्यः सर्वथा नास्ति।
स ईश्वरः कारणानां कारणम्। ||विरामः||
मम ईश्वरः मम आशीर्वादं दत्तवान्।
तेन सर्वान् प्राणिनानि मम वशीकृतानि।
सेवकः नानकः ध्यायति नाम भगवतः नाम,
तस्य च सर्वे दुःखानि प्रयान्ति। ||२||५||६९||
सोरत्'ह, पञ्चम मेहल: १.
सिद्धगुरुः ज्वरं दूरीकृतवान्।
ध्वनिप्रवाहस्य अप्रहृतः रागः प्रतिध्वन्यते।
ईश्वरः सर्वाणि सुखानि दत्तवान्।
दयायाः स्वयम् तान् दत्तवान् । ||१||
सत्यगुरुणा एव रोगं निर्मूलितम्।
सर्वे सिक्खाः सन्ताः च आनन्देन पूर्णाः सन्ति, भगवतः नाम हरः, हरः इति ध्यायन्ते। ||विरामः||
यद् याचन्ते तद् प्राप्नुवन्ति।
ईश्वरः स्वसन्तानाम् अयच्छति।
ईश्वरः हरगोबिण्ड् इत्यस्य उद्धारं कृतवान्।
सेवकः नानकः सत्यं वदति। ||२||६||७०||
सोरत्'ह, पञ्चम मेहल: १.
त्वं मां त्वत्प्रियं कर्तुं करोषि ।
मम चतुरता सर्वथा नास्ति।
अहं केवलं बालकः अस्मि - अहं भवतः रक्षणं अन्वेषयामि।
ईश्वरः एव मम मानं रक्षति। ||१||
भगवान् मम राजा; सः मम माता पिता च अस्ति।
दयने त्वं मां पोषयसि; यत् त्वं मां करोषि तत् करोमि। ||विरामः||
भूतानि प्राणिश्च तव सृष्टिः।
हे देव तेषां लज्जा तव हस्ते एव सन्ति।