श्री गुरु ग्रन्थ साहिबः

पुटः - 626


ਸੁਖ ਸਾਗਰੁ ਗੁਰੁ ਪਾਇਆ ॥
सुख सागरु गुरु पाइआ ॥

अहं गुरुं शान्तिसागरं लब्धवान्।

ਤਾ ਸਹਸਾ ਸਗਲ ਮਿਟਾਇਆ ॥੧॥
ता सहसा सगल मिटाइआ ॥१॥

मम च सर्वे संशयाः निवृत्ताः। ||१||

ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਵਡਿਆਈ ॥
हरि के नाम की वडिआई ॥

इति नामस्य गौरवपूर्णं माहात्म्यम्।

ਆਠ ਪਹਰ ਗੁਣ ਗਾਈ ॥
आठ पहर गुण गाई ॥

चतुर्विंशतिघण्टाः अहं तस्य गौरवं स्तुतिं गायामि।

ਗੁਰ ਪੂਰੇ ਤੇ ਪਾਈ ॥ ਰਹਾਉ ॥
गुर पूरे ते पाई ॥ रहाउ ॥

एतत् मया सिद्धगुरुतः प्राप्तम्। ||विरामः||

ਪ੍ਰਭ ਕੀ ਅਕਥ ਕਹਾਣੀ ॥
प्रभ की अकथ कहाणी ॥

ईश्वरस्य प्रवचनम् अवाच्यम् अस्ति।

ਜਨ ਬੋਲਹਿ ਅੰਮ੍ਰਿਤ ਬਾਣੀ ॥
जन बोलहि अंम्रित बाणी ॥

तस्य विनयशीलाः सेवकाः अम्ब्रोसियलमृतस्य वचनं वदन्ति।

ਨਾਨਕ ਦਾਸ ਵਖਾਣੀ ॥
नानक दास वखाणी ॥

दास नानकः उक्तवान्।

ਗੁਰ ਪੂਰੇ ਤੇ ਜਾਣੀ ॥੨॥੨॥੬੬॥
गुर पूरे ते जाणी ॥२॥२॥६६॥

सिद्धगुरुद्वारा ज्ञायते । ||२||२||६६||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਆਗੈ ਸੁਖੁ ਗੁਰਿ ਦੀਆ ॥
आगै सुखु गुरि दीआ ॥

गुरुणा मम अत्र शान्तिं दत्तवती,

ਪਾਛੈ ਕੁਸਲ ਖੇਮ ਗੁਰਿ ਕੀਆ ॥
पाछै कुसल खेम गुरि कीआ ॥

गुरुणा च मम शान्तिप्रीतिः परतः व्यवस्थापितः।

ਸਰਬ ਨਿਧਾਨ ਸੁਖ ਪਾਇਆ ॥
सरब निधान सुख पाइआ ॥

मम सर्वाणि निधयः आरामाः च सन्ति,

ਗੁਰੁ ਅਪੁਨਾ ਰਿਦੈ ਧਿਆਇਆ ॥੧॥
गुरु अपुना रिदै धिआइआ ॥१॥

हृदये गुरुं ध्यायन्। ||१||

ਅਪਨੇ ਸਤਿਗੁਰ ਕੀ ਵਡਿਆਈ ॥
अपने सतिगुर की वडिआई ॥

एतत् मम सत्यगुरुस्य महिमामहात्म्यम्;

ਮਨ ਇਛੇ ਫਲ ਪਾਈ ॥
मन इछे फल पाई ॥

मनःकामफलं मया लब्धम् |

ਸੰਤਹੁ ਦਿਨੁ ਦਿਨੁ ਚੜੈ ਸਵਾਈ ॥ ਰਹਾਉ ॥
संतहु दिनु दिनु चड़ै सवाई ॥ रहाउ ॥

हे सन्ताः तस्य महिमा वर्धते दिने दिने। ||विरामः||

ਜੀਅ ਜੰਤ ਸਭਿ ਭਏ ਦਇਆਲਾ ਪ੍ਰਭਿ ਅਪਨੇ ਕਰਿ ਦੀਨੇ ॥
जीअ जंत सभि भए दइआला प्रभि अपने करि दीने ॥

सर्वे भूताः प्राणिश्च मयि दयालुः दयालुः च अभवन्; मम ईश्वरः तान् एवम् अकरोत्।

ਸਹਜ ਸੁਭਾਇ ਮਿਲੇ ਗੋਪਾਲਾ ਨਾਨਕ ਸਾਚਿ ਪਤੀਨੇ ॥੨॥੩॥੬੭॥
सहज सुभाइ मिले गोपाला नानक साचि पतीने ॥२॥३॥६७॥

नानकः सहजतया जगतः प्रभुं मिलितवान्, सत्येन च सः प्रसन्नः अस्ति। ||२||३||६७||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਗੁਰ ਕਾ ਸਬਦੁ ਰਖਵਾਰੇ ॥
गुर का सबदु रखवारे ॥

गुरुस्य शाबादस्य वचनं मम त्राणकृपा।

ਚਉਕੀ ਚਉਗਿਰਦ ਹਮਾਰੇ ॥
चउकी चउगिरद हमारे ॥

मम परितः चतुर्णां पार्श्वेषु स्थापितः रक्षकः अस्ति।

ਰਾਮ ਨਾਮਿ ਮਨੁ ਲਾਗਾ ॥
राम नामि मनु लागा ॥

मम मनः भगवतः नाम्ना सक्तम् अस्ति।

ਜਮੁ ਲਜਾਇ ਕਰਿ ਭਾਗਾ ॥੧॥
जमु लजाइ करि भागा ॥१॥

मृत्योः दूतः लज्जया पलायितः | ||१||

ਪ੍ਰਭ ਜੀ ਤੂ ਮੇਰੋ ਸੁਖਦਾਤਾ ॥
प्रभ जी तू मेरो सुखदाता ॥

हे प्रिये भगवन् त्वं मम शान्तिदा ।

ਬੰਧਨ ਕਾਟਿ ਕਰੇ ਮਨੁ ਨਿਰਮਲੁ ਪੂਰਨ ਪੁਰਖੁ ਬਿਧਾਤਾ ॥ ਰਹਾਉ ॥
बंधन काटि करे मनु निरमलु पूरन पुरखु बिधाता ॥ रहाउ ॥

सिद्धेश्वरः दैवस्य वास्तुकारः मम बन्धनानि भग्नवान्, मम मनः निर्मलं शुद्धं कृतवान्। ||विरामः||

ਨਾਨਕ ਪ੍ਰਭੁ ਅਬਿਨਾਸੀ ॥
नानक प्रभु अबिनासी ॥

ईश्वरः सनातनः अविनाशी च नानक।

ਤਾ ਕੀ ਸੇਵ ਨ ਬਿਰਥੀ ਜਾਸੀ ॥
ता की सेव न बिरथी जासी ॥

तस्य सेवा कदापि अपुरस्कृता न गमिष्यति।

ਅਨਦ ਕਰਹਿ ਤੇਰੇ ਦਾਸਾ ॥
अनद करहि तेरे दासा ॥

तव दासाः आनन्दे सन्ति;

ਜਪਿ ਪੂਰਨ ਹੋਈ ਆਸਾ ॥੨॥੪॥੬੮॥
जपि पूरन होई आसा ॥२॥४॥६८॥

जपन् ध्यायन्तो तेषां कामाः सिद्धाः भवन्ति। ||२||४||६८||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਗੁਰ ਅਪੁਨੇ ਬਲਿਹਾਰੀ ॥
गुर अपुने बलिहारी ॥

अहं मम गुरुं यज्ञः अस्मि।

ਜਿਨਿ ਪੂਰਨ ਪੈਜ ਸਵਾਰੀ ॥
जिनि पूरन पैज सवारी ॥

सः मम गौरवं सर्वथा रक्षितवान् अस्ति।

ਮਨ ਚਿੰਦਿਆ ਫਲੁ ਪਾਇਆ ॥
मन चिंदिआ फलु पाइआ ॥

मनःकामफलं मया लब्धम् |

ਪ੍ਰਭੁ ਅਪੁਨਾ ਸਦਾ ਧਿਆਇਆ ॥੧॥
प्रभु अपुना सदा धिआइआ ॥१॥

अहं मम ईश्वरं सदा ध्यायामि। ||१||

ਸੰਤਹੁ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ॥
संतहु तिसु बिनु अवरु न कोई ॥

हे सन्तस्तेन विना अन्यः सर्वथा नास्ति।

ਕਰਣ ਕਾਰਣ ਪ੍ਰਭੁ ਸੋਈ ॥ ਰਹਾਉ ॥
करण कारण प्रभु सोई ॥ रहाउ ॥

स ईश्वरः कारणानां कारणम्। ||विरामः||

ਪ੍ਰਭਿ ਅਪਨੈ ਵਰ ਦੀਨੇ ॥
प्रभि अपनै वर दीने ॥

मम ईश्वरः मम आशीर्वादं दत्तवान्।

ਸਗਲ ਜੀਅ ਵਸਿ ਕੀਨੇ ॥
सगल जीअ वसि कीने ॥

तेन सर्वान् प्राणिनानि मम वशीकृतानि।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ॥
जन नानक नामु धिआइआ ॥

सेवकः नानकः ध्यायति नाम भगवतः नाम,

ਤਾ ਸਗਲੇ ਦੂਖ ਮਿਟਾਇਆ ॥੨॥੫॥੬੯॥
ता सगले दूख मिटाइआ ॥२॥५॥६९॥

तस्य च सर्वे दुःखानि प्रयान्ति। ||२||५||६९||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਤਾਪੁ ਗਵਾਇਆ ਗੁਰਿ ਪੂਰੇ ॥
तापु गवाइआ गुरि पूरे ॥

सिद्धगुरुः ज्वरं दूरीकृतवान्।

ਵਾਜੇ ਅਨਹਦ ਤੂਰੇ ॥
वाजे अनहद तूरे ॥

ध्वनिप्रवाहस्य अप्रहृतः रागः प्रतिध्वन्यते।

ਸਰਬ ਕਲਿਆਣ ਪ੍ਰਭਿ ਕੀਨੇ ॥
सरब कलिआण प्रभि कीने ॥

ईश्वरः सर्वाणि सुखानि दत्तवान्।

ਕਰਿ ਕਿਰਪਾ ਆਪਿ ਦੀਨੇ ॥੧॥
करि किरपा आपि दीने ॥१॥

दयायाः स्वयम् तान् दत्तवान् । ||१||

ਬੇਦਨ ਸਤਿਗੁਰਿ ਆਪਿ ਗਵਾਈ ॥
बेदन सतिगुरि आपि गवाई ॥

सत्यगुरुणा एव रोगं निर्मूलितम्।

ਸਿਖ ਸੰਤ ਸਭਿ ਸਰਸੇ ਹੋਏ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਈ ॥ ਰਹਾਉ ॥
सिख संत सभि सरसे होए हरि हरि नामु धिआई ॥ रहाउ ॥

सर्वे सिक्खाः सन्ताः च आनन्देन पूर्णाः सन्ति, भगवतः नाम हरः, हरः इति ध्यायन्ते। ||विरामः||

ਜੋ ਮੰਗਹਿ ਸੋ ਲੇਵਹਿ ॥
जो मंगहि सो लेवहि ॥

यद् याचन्ते तद् प्राप्नुवन्ति।

ਪ੍ਰਭ ਅਪਣਿਆ ਸੰਤਾ ਦੇਵਹਿ ॥
प्रभ अपणिआ संता देवहि ॥

ईश्वरः स्वसन्तानाम् अयच्छति।

ਹਰਿ ਗੋਵਿਦੁ ਪ੍ਰਭਿ ਰਾਖਿਆ ॥
हरि गोविदु प्रभि राखिआ ॥

ईश्वरः हरगोबिण्ड् इत्यस्य उद्धारं कृतवान्।

ਜਨ ਨਾਨਕ ਸਾਚੁ ਸੁਭਾਖਿਆ ॥੨॥੬॥੭੦॥
जन नानक साचु सुभाखिआ ॥२॥६॥७०॥

सेवकः नानकः सत्यं वदति। ||२||६||७०||

ਸੋਰਠਿ ਮਹਲਾ ੫ ॥
सोरठि महला ५ ॥

सोरत्'ह, पञ्चम मेहल: १.

ਸੋਈ ਕਰਾਇ ਜੋ ਤੁਧੁ ਭਾਵੈ ॥
सोई कराइ जो तुधु भावै ॥

त्वं मां त्वत्प्रियं कर्तुं करोषि ।

ਮੋਹਿ ਸਿਆਣਪ ਕਛੂ ਨ ਆਵੈ ॥
मोहि सिआणप कछू न आवै ॥

मम चतुरता सर्वथा नास्ति।

ਹਮ ਬਾਰਿਕ ਤਉ ਸਰਣਾਈ ॥
हम बारिक तउ सरणाई ॥

अहं केवलं बालकः अस्मि - अहं भवतः रक्षणं अन्वेषयामि।

ਪ੍ਰਭਿ ਆਪੇ ਪੈਜ ਰਖਾਈ ॥੧॥
प्रभि आपे पैज रखाई ॥१॥

ईश्वरः एव मम मानं रक्षति। ||१||

ਮੇਰਾ ਮਾਤ ਪਿਤਾ ਹਰਿ ਰਾਇਆ ॥
मेरा मात पिता हरि राइआ ॥

भगवान् मम राजा; सः मम माता पिता च अस्ति।

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਤਿਪਾਲਣ ਲਾਗਾ ਕਰਂੀ ਤੇਰਾ ਕਰਾਇਆ ॥ ਰਹਾਉ ॥
करि किरपा प्रतिपालण लागा करीं तेरा कराइआ ॥ रहाउ ॥

दयने त्वं मां पोषयसि; यत् त्वं मां करोषि तत् करोमि। ||विरामः||

ਜੀਅ ਜੰਤ ਤੇਰੇ ਧਾਰੇ ॥
जीअ जंत तेरे धारे ॥

भूतानि प्राणिश्च तव सृष्टिः।

ਪ੍ਰਭ ਡੋਰੀ ਹਾਥਿ ਤੁਮਾਰੇ ॥
प्रभ डोरी हाथि तुमारे ॥

हे देव तेषां लज्जा तव हस्ते एव सन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430