अधुना पृष्ठतः ग्रीष्मकालः अस्ति, शिशिरस्य ऋतुः च अग्रे अस्ति । एतत् नाटकं पश्यन् मम कम्पमानं मनः डुलति।
दशसु दिक्षु शाखाः हरितजीविताः । यत् शनैः पक्वं भवति, तत् मधुरं भवति।
नानक अस्सुं मां मिलित्वा प्रिये । सत्यगुरुः मम अधिवक्ता मित्रं च अभवत्। ||११||
कटके तदेव भवति, यत् ईश्वरस्य इच्छायाः प्रियं भवति।
अन्तर्ज्ञानदीपः प्रज्वलति, यथार्थतत्त्वेन प्रज्वलितः।
प्रेम्णः दीपे तैलं यत् आत्मा वधूं भगवता सह संयोजयति। वधूः प्रसन्ना भवति, आनन्दे।
दोषदोषेषु या म्रियते - तस्याः मृत्युः सफलः न भवति। यस्तु गौरवगुणेन म्रियते, सः वस्तुतः सत्यमेव म्रियते।
ये नाम भगवतः नाम भक्तिपूजने धन्याः ते स्वान्तर्गतस्य गृहे उपविशन्ति। ते त्वयि आशां स्थापयन्ति।
नानकः - द्वारस्य कुण्डलानि उद्घाट्य मां मिलतु । एकः क्षणः मम कृते षड्मासाः इव अस्ति। ||१२||
मघरामासः साधु, ये भगवतः महिमा स्तुतिं गायन्ति, तस्य सत्त्वे विलीनाः भवन्ति।
सद्भार्या तस्य गौरवं स्तुतिं वदति; मम प्रियः पतिः प्रभुः सनातनः अविचलः च।
प्राथमिकः प्रभुः अचलः अविकारी च चतुरः बुद्धिमान् च अस्ति; सर्वं जगत् चपलम् अस्ति।
आध्यात्मिकप्रज्ञाध्यानबलेन सा तस्य सत्तायां विलीयते; सा ईश्वरं प्रियं करोति, सः च तस्याः प्रियः अस्ति।
गीतानि च सङ्गीतं च कविनां काव्यानि च मया श्रुतानि; किन्तु भगवतः नाम एव मम दुःखं हरति।
नानक, सा आत्मा वधूः प्रियस्य पुरतः प्रेम्णः भक्तिपूजनं कुर्वन् पतिं भगवतः प्रियं करोति। ||१३||
पोह इत्यत्र हिमं पतति, वृक्षक्षेत्राणां रसः शुष्यति ।
किमर्थं न आगतः ? अहं त्वां मनसि शरीरे मुखे च धारयामि।
सः मम मनः शरीरं च व्याप्तः व्याप्तः च अस्ति; सः जगतः जीवनम् अस्ति। गुरुस्य शबादस्य वचनस्य माध्यमेन अहं तस्य प्रेम्णः आनन्दं लभते।
तस्य ज्योतिः सर्वान् अण्डजाः, गर्भजाः, स्वेदजाः, पृथिवीजाः, एकैकं हृदयं पूरयति।
दर्शनं भगवन्तं प्रयच्छ मे करुणाधिपते | बोधं प्रयच्छ मे महादाता यथा अहं मोक्षं प्राप्नुयाम्।
नानक वधूं रमते, आस्वादयति, रमयति च । ||१४||
माघे अहं शुद्धः भवेयम्; अहं जानामि यत् तीर्थं पवित्रं मम अन्तः अस्ति।
मया मम मित्रं सहजतया सहजतया मिलितम्; तस्य गौरवगुणान् गृह्णामि, तस्य सत्त्वे च प्रलीयते।
हे मम प्रिये, सुन्दरे भगवन् देव, शृणु: अहं तव महिमाम् गायामि, तव सत्तायां च विलीयामि। यदि भवतः इच्छायाः प्रियं तर्हि अन्तः पवित्रकुण्डे स्नापयामि ।
गङ्गा जमुना त्रिनदीनां सप्तसमुद्राणां पुण्यसमागमस्थानम् ।
दानं, दानं, आराधना, पूजा च सर्वाणि पारमार्थिकेश्वरे एव तिष्ठन्ति; युगेषु अहं एकं अवगच्छामि।
हे नानक माघे परमं उदात्तं तत्त्वं भगवतः ध्यानम्; अष्टषष्टितीर्थानां तीर्थानां शुद्धिस्नानमिदम्। ||१५||
फाल्गुने तस्याः मनः मुग्धं भवति, प्रियस्य प्रेम्णा प्रसन्नम्।
रात्रौ दिवा च मुग्धा स्वार्थः गतः ।
तस्याः मनःतः भावात्मकः आसक्तिः निर्मूलितः भवति, यदा तस्य प्रीतिः भवति; दयने सः मम गृहम् आगच्छति।
नानावस्त्रं धारयामि, किन्तु मम प्रियं विना तस्य सान्निध्यभवने स्थानं न प्राप्स्यामि।
पुष्पमालाभिः, मुक्ताहारैः, गन्धतैलैः, क्षौमवस्त्रैः च मया अलङ्कृतम् ।
हे नानक गुरुणा मां तेन सह संयोजितम्। आत्मा वधूः स्वहृदयस्य गृहस्य अन्तः स्वस्य पतिं प्रभुं लब्धवती अस्ति। ||१६||
द्वादशमासाः ऋतवः सप्ताहाः दिवसाः घण्टाः निमेषाः सेकण्डाः च सर्वे उदात्ताः,
यदा सच्चो भगवान् आगत्य तां स्वाभाविकतया सहजतया मिलति।
ईश्वरः मम प्रियः मां मिलितवान्, मम कार्याणि सर्वाणि निराकृतानि सन्ति। प्रजापतिः प्रभुः सर्वान् मार्गान् साधनान् च जानाति।
यः मां अलंकृतवान्, उच्चैः च कृतवान्, तस्य प्रियः अस्मि; अहं तं मिलितवान्, अहं तस्य प्रेम्णः आस्वादनं करोमि।
हृदयस्य शयनं सुन्दरं भवति, यदा मम पतिः प्रभुः मां क्षुब्धं करोति। गुरमुखत्वेन मम ललाटे दैवं जागृतं सक्रियं च अभवत्।