श्री गुरु ग्रन्थ साहिबः

पुटः - 1109


ਆਗੈ ਘਾਮ ਪਿਛੈ ਰੁਤਿ ਜਾਡਾ ਦੇਖਿ ਚਲਤ ਮਨੁ ਡੋਲੇ ॥
आगै घाम पिछै रुति जाडा देखि चलत मनु डोले ॥

अधुना पृष्ठतः ग्रीष्मकालः अस्ति, शिशिरस्य ऋतुः च अग्रे अस्ति । एतत् नाटकं पश्यन् मम कम्पमानं मनः डुलति।

ਦਹ ਦਿਸਿ ਸਾਖ ਹਰੀ ਹਰੀਆਵਲ ਸਹਜਿ ਪਕੈ ਸੋ ਮੀਠਾ ॥
दह दिसि साख हरी हरीआवल सहजि पकै सो मीठा ॥

दशसु दिक्षु शाखाः हरितजीविताः । यत् शनैः पक्वं भवति, तत् मधुरं भवति।

ਨਾਨਕ ਅਸੁਨਿ ਮਿਲਹੁ ਪਿਆਰੇ ਸਤਿਗੁਰ ਭਏ ਬਸੀਠਾ ॥੧੧॥
नानक असुनि मिलहु पिआरे सतिगुर भए बसीठा ॥११॥

नानक अस्सुं मां मिलित्वा प्रिये । सत्यगुरुः मम अधिवक्ता मित्रं च अभवत्। ||११||

ਕਤਕਿ ਕਿਰਤੁ ਪਇਆ ਜੋ ਪ੍ਰਭ ਭਾਇਆ ॥
कतकि किरतु पइआ जो प्रभ भाइआ ॥

कटके तदेव भवति, यत् ईश्वरस्य इच्छायाः प्रियं भवति।

ਦੀਪਕੁ ਸਹਜਿ ਬਲੈ ਤਤਿ ਜਲਾਇਆ ॥
दीपकु सहजि बलै तति जलाइआ ॥

अन्तर्ज्ञानदीपः प्रज्वलति, यथार्थतत्त्वेन प्रज्वलितः।

ਦੀਪਕ ਰਸ ਤੇਲੋ ਧਨ ਪਿਰ ਮੇਲੋ ਧਨ ਓਮਾਹੈ ਸਰਸੀ ॥
दीपक रस तेलो धन पिर मेलो धन ओमाहै सरसी ॥

प्रेम्णः दीपे तैलं यत् आत्मा वधूं भगवता सह संयोजयति। वधूः प्रसन्ना भवति, आनन्दे।

ਅਵਗਣ ਮਾਰੀ ਮਰੈ ਨ ਸੀਝੈ ਗੁਣਿ ਮਾਰੀ ਤਾ ਮਰਸੀ ॥
अवगण मारी मरै न सीझै गुणि मारी ता मरसी ॥

दोषदोषेषु या म्रियते - तस्याः मृत्युः सफलः न भवति। यस्तु गौरवगुणेन म्रियते, सः वस्तुतः सत्यमेव म्रियते।

ਨਾਮੁ ਭਗਤਿ ਦੇ ਨਿਜ ਘਰਿ ਬੈਠੇ ਅਜਹੁ ਤਿਨਾੜੀ ਆਸਾ ॥
नामु भगति दे निज घरि बैठे अजहु तिनाड़ी आसा ॥

ये नाम भगवतः नाम भक्तिपूजने धन्याः ते स्वान्तर्गतस्य गृहे उपविशन्ति। ते त्वयि आशां स्थापयन्ति।

ਨਾਨਕ ਮਿਲਹੁ ਕਪਟ ਦਰ ਖੋਲਹੁ ਏਕ ਘੜੀ ਖਟੁ ਮਾਸਾ ॥੧੨॥
नानक मिलहु कपट दर खोलहु एक घड़ी खटु मासा ॥१२॥

नानकः - द्वारस्य कुण्डलानि उद्घाट्य मां मिलतु । एकः क्षणः मम कृते षड्मासाः इव अस्ति। ||१२||

ਮੰਘਰ ਮਾਹੁ ਭਲਾ ਹਰਿ ਗੁਣ ਅੰਕਿ ਸਮਾਵਏ ॥
मंघर माहु भला हरि गुण अंकि समावए ॥

मघरामासः साधु, ये भगवतः महिमा स्तुतिं गायन्ति, तस्य सत्त्वे विलीनाः भवन्ति।

ਗੁਣਵੰਤੀ ਗੁਣ ਰਵੈ ਮੈ ਪਿਰੁ ਨਿਹਚਲੁ ਭਾਵਏ ॥
गुणवंती गुण रवै मै पिरु निहचलु भावए ॥

सद्भार्या तस्य गौरवं स्तुतिं वदति; मम प्रियः पतिः प्रभुः सनातनः अविचलः च।

ਨਿਹਚਲੁ ਚਤੁਰੁ ਸੁਜਾਣੁ ਬਿਧਾਤਾ ਚੰਚਲੁ ਜਗਤੁ ਸਬਾਇਆ ॥
निहचलु चतुरु सुजाणु बिधाता चंचलु जगतु सबाइआ ॥

प्राथमिकः प्रभुः अचलः अविकारी च चतुरः बुद्धिमान् च अस्ति; सर्वं जगत् चपलम् अस्ति।

ਗਿਆਨੁ ਧਿਆਨੁ ਗੁਣ ਅੰਕਿ ਸਮਾਣੇ ਪ੍ਰਭ ਭਾਣੇ ਤਾ ਭਾਇਆ ॥
गिआनु धिआनु गुण अंकि समाणे प्रभ भाणे ता भाइआ ॥

आध्यात्मिकप्रज्ञाध्यानबलेन सा तस्य सत्तायां विलीयते; सा ईश्वरं प्रियं करोति, सः च तस्याः प्रियः अस्ति।

ਗੀਤ ਨਾਦ ਕਵਿਤ ਕਵੇ ਸੁਣਿ ਰਾਮ ਨਾਮਿ ਦੁਖੁ ਭਾਗੈ ॥
गीत नाद कवित कवे सुणि राम नामि दुखु भागै ॥

गीतानि च सङ्गीतं च कविनां काव्यानि च मया श्रुतानि; किन्तु भगवतः नाम एव मम दुःखं हरति।

ਨਾਨਕ ਸਾ ਧਨ ਨਾਹ ਪਿਆਰੀ ਅਭ ਭਗਤੀ ਪਿਰ ਆਗੈ ॥੧੩॥
नानक सा धन नाह पिआरी अभ भगती पिर आगै ॥१३॥

नानक, सा आत्मा वधूः प्रियस्य पुरतः प्रेम्णः भक्तिपूजनं कुर्वन् पतिं भगवतः प्रियं करोति। ||१३||

ਪੋਖਿ ਤੁਖਾਰੁ ਪੜੈ ਵਣੁ ਤ੍ਰਿਣੁ ਰਸੁ ਸੋਖੈ ॥
पोखि तुखारु पड़ै वणु त्रिणु रसु सोखै ॥

पोह इत्यत्र हिमं पतति, वृक्षक्षेत्राणां रसः शुष्यति ।

ਆਵਤ ਕੀ ਨਾਹੀ ਮਨਿ ਤਨਿ ਵਸਹਿ ਮੁਖੇ ॥
आवत की नाही मनि तनि वसहि मुखे ॥

किमर्थं न आगतः ? अहं त्वां मनसि शरीरे मुखे च धारयामि।

ਮਨਿ ਤਨਿ ਰਵਿ ਰਹਿਆ ਜਗਜੀਵਨੁ ਗੁਰਸਬਦੀ ਰੰਗੁ ਮਾਣੀ ॥
मनि तनि रवि रहिआ जगजीवनु गुरसबदी रंगु माणी ॥

सः मम मनः शरीरं च व्याप्तः व्याप्तः च अस्ति; सः जगतः जीवनम् अस्ति। गुरुस्य शबादस्य वचनस्य माध्यमेन अहं तस्य प्रेम्णः आनन्दं लभते।

ਅੰਡਜ ਜੇਰਜ ਸੇਤਜ ਉਤਭੁਜ ਘਟਿ ਘਟਿ ਜੋਤਿ ਸਮਾਣੀ ॥
अंडज जेरज सेतज उतभुज घटि घटि जोति समाणी ॥

तस्य ज्योतिः सर्वान् अण्डजाः, गर्भजाः, स्वेदजाः, पृथिवीजाः, एकैकं हृदयं पूरयति।

ਦਰਸਨੁ ਦੇਹੁ ਦਇਆਪਤਿ ਦਾਤੇ ਗਤਿ ਪਾਵਉ ਮਤਿ ਦੇਹੋ ॥
दरसनु देहु दइआपति दाते गति पावउ मति देहो ॥

दर्शनं भगवन्तं प्रयच्छ मे करुणाधिपते | बोधं प्रयच्छ मे महादाता यथा अहं मोक्षं प्राप्नुयाम्।

ਨਾਨਕ ਰੰਗਿ ਰਵੈ ਰਸਿ ਰਸੀਆ ਹਰਿ ਸਿਉ ਪ੍ਰੀਤਿ ਸਨੇਹੋ ॥੧੪॥
नानक रंगि रवै रसि रसीआ हरि सिउ प्रीति सनेहो ॥१४॥

नानक वधूं रमते, आस्वादयति, रमयति च । ||१४||

ਮਾਘਿ ਪੁਨੀਤ ਭਈ ਤੀਰਥੁ ਅੰਤਰਿ ਜਾਨਿਆ ॥
माघि पुनीत भई तीरथु अंतरि जानिआ ॥

माघे अहं शुद्धः भवेयम्; अहं जानामि यत् तीर्थं पवित्रं मम अन्तः अस्ति।

ਸਾਜਨ ਸਹਜਿ ਮਿਲੇ ਗੁਣ ਗਹਿ ਅੰਕਿ ਸਮਾਨਿਆ ॥
साजन सहजि मिले गुण गहि अंकि समानिआ ॥

मया मम मित्रं सहजतया सहजतया मिलितम्; तस्य गौरवगुणान् गृह्णामि, तस्य सत्त्वे च प्रलीयते।

ਪ੍ਰੀਤਮ ਗੁਣ ਅੰਕੇ ਸੁਣਿ ਪ੍ਰਭ ਬੰਕੇ ਤੁਧੁ ਭਾਵਾ ਸਰਿ ਨਾਵਾ ॥
प्रीतम गुण अंके सुणि प्रभ बंके तुधु भावा सरि नावा ॥

हे मम प्रिये, सुन्दरे भगवन् देव, शृणु: अहं तव महिमाम् गायामि, तव सत्तायां च विलीयामि। यदि भवतः इच्छायाः प्रियं तर्हि अन्तः पवित्रकुण्डे स्नापयामि ।

ਗੰਗ ਜਮੁਨ ਤਹ ਬੇਣੀ ਸੰਗਮ ਸਾਤ ਸਮੁੰਦ ਸਮਾਵਾ ॥
गंग जमुन तह बेणी संगम सात समुंद समावा ॥

गङ्गा जमुना त्रिनदीनां सप्तसमुद्राणां पुण्यसमागमस्थानम् ।

ਪੁੰਨ ਦਾਨ ਪੂਜਾ ਪਰਮੇਸੁਰ ਜੁਗਿ ਜੁਗਿ ਏਕੋ ਜਾਤਾ ॥
पुंन दान पूजा परमेसुर जुगि जुगि एको जाता ॥

दानं, दानं, आराधना, पूजा च सर्वाणि पारमार्थिकेश्वरे एव तिष्ठन्ति; युगेषु अहं एकं अवगच्छामि।

ਨਾਨਕ ਮਾਘਿ ਮਹਾ ਰਸੁ ਹਰਿ ਜਪਿ ਅਠਸਠਿ ਤੀਰਥ ਨਾਤਾ ॥੧੫॥
नानक माघि महा रसु हरि जपि अठसठि तीरथ नाता ॥१५॥

हे नानक माघे परमं उदात्तं तत्त्वं भगवतः ध्यानम्; अष्टषष्टितीर्थानां तीर्थानां शुद्धिस्नानमिदम्। ||१५||

ਫਲਗੁਨਿ ਮਨਿ ਰਹਸੀ ਪ੍ਰੇਮੁ ਸੁਭਾਇਆ ॥
फलगुनि मनि रहसी प्रेमु सुभाइआ ॥

फाल्गुने तस्याः मनः मुग्धं भवति, प्रियस्य प्रेम्णा प्रसन्नम्।

ਅਨਦਿਨੁ ਰਹਸੁ ਭਇਆ ਆਪੁ ਗਵਾਇਆ ॥
अनदिनु रहसु भइआ आपु गवाइआ ॥

रात्रौ दिवा च मुग्धा स्वार्थः गतः ।

ਮਨ ਮੋਹੁ ਚੁਕਾਇਆ ਜਾ ਤਿਸੁ ਭਾਇਆ ਕਰਿ ਕਿਰਪਾ ਘਰਿ ਆਓ ॥
मन मोहु चुकाइआ जा तिसु भाइआ करि किरपा घरि आओ ॥

तस्याः मनःतः भावात्मकः आसक्तिः निर्मूलितः भवति, यदा तस्य प्रीतिः भवति; दयने सः मम गृहम् आगच्छति।

ਬਹੁਤੇ ਵੇਸ ਕਰੀ ਪਿਰ ਬਾਝਹੁ ਮਹਲੀ ਲਹਾ ਨ ਥਾਓ ॥
बहुते वेस करी पिर बाझहु महली लहा न थाओ ॥

नानावस्त्रं धारयामि, किन्तु मम प्रियं विना तस्य सान्निध्यभवने स्थानं न प्राप्स्यामि।

ਹਾਰ ਡੋਰ ਰਸ ਪਾਟ ਪਟੰਬਰ ਪਿਰਿ ਲੋੜੀ ਸੀਗਾਰੀ ॥
हार डोर रस पाट पटंबर पिरि लोड़ी सीगारी ॥

पुष्पमालाभिः, मुक्ताहारैः, गन्धतैलैः, क्षौमवस्त्रैः च मया अलङ्कृतम् ।

ਨਾਨਕ ਮੇਲਿ ਲਈ ਗੁਰਿ ਅਪਣੈ ਘਰਿ ਵਰੁ ਪਾਇਆ ਨਾਰੀ ॥੧੬॥
नानक मेलि लई गुरि अपणै घरि वरु पाइआ नारी ॥१६॥

हे नानक गुरुणा मां तेन सह संयोजितम्। आत्मा वधूः स्वहृदयस्य गृहस्य अन्तः स्वस्य पतिं प्रभुं लब्धवती अस्ति। ||१६||

ਬੇ ਦਸ ਮਾਹ ਰੁਤੀ ਥਿਤੀ ਵਾਰ ਭਲੇ ॥
बे दस माह रुती थिती वार भले ॥

द्वादशमासाः ऋतवः सप्ताहाः दिवसाः घण्टाः निमेषाः सेकण्डाः च सर्वे उदात्ताः,

ਘੜੀ ਮੂਰਤ ਪਲ ਸਾਚੇ ਆਏ ਸਹਜਿ ਮਿਲੇ ॥
घड़ी मूरत पल साचे आए सहजि मिले ॥

यदा सच्चो भगवान् आगत्य तां स्वाभाविकतया सहजतया मिलति।

ਪ੍ਰਭ ਮਿਲੇ ਪਿਆਰੇ ਕਾਰਜ ਸਾਰੇ ਕਰਤਾ ਸਭ ਬਿਧਿ ਜਾਣੈ ॥
प्रभ मिले पिआरे कारज सारे करता सभ बिधि जाणै ॥

ईश्वरः मम प्रियः मां मिलितवान्, मम कार्याणि सर्वाणि निराकृतानि सन्ति। प्रजापतिः प्रभुः सर्वान् मार्गान् साधनान् च जानाति।

ਜਿਨਿ ਸੀਗਾਰੀ ਤਿਸਹਿ ਪਿਆਰੀ ਮੇਲੁ ਭਇਆ ਰੰਗੁ ਮਾਣੈ ॥
जिनि सीगारी तिसहि पिआरी मेलु भइआ रंगु माणै ॥

यः मां अलंकृतवान्, उच्चैः च कृतवान्, तस्य प्रियः अस्मि; अहं तं मिलितवान्, अहं तस्य प्रेम्णः आस्वादनं करोमि।

ਘਰਿ ਸੇਜ ਸੁਹਾਵੀ ਜਾ ਪਿਰਿ ਰਾਵੀ ਗੁਰਮੁਖਿ ਮਸਤਕਿ ਭਾਗੋ ॥
घरि सेज सुहावी जा पिरि रावी गुरमुखि मसतकि भागो ॥

हृदयस्य शयनं सुन्दरं भवति, यदा मम पतिः प्रभुः मां क्षुब्धं करोति। गुरमुखत्वेन मम ललाटे दैवं जागृतं सक्रियं च अभवत्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430