श्री गुरु ग्रन्थ साहिबः

पुटः - 206


ਕਰਿ ਕਰਿ ਹਾਰਿਓ ਅਨਿਕ ਬਹੁ ਭਾਤੀ ਛੋਡਹਿ ਕਤਹੂੰ ਨਾਹੀ ॥
करि करि हारिओ अनिक बहु भाती छोडहि कतहूं नाही ॥

सर्वविधं प्रयतमानो अहं श्रान्तः अभवम्, परन्तु तदपि, ते मां न त्यक्ष्यन्ति।

ਏਕ ਬਾਤ ਸੁਨਿ ਤਾਕੀ ਓਟਾ ਸਾਧਸੰਗਿ ਮਿਟਿ ਜਾਹੀ ॥੨॥
एक बात सुनि ताकी ओटा साधसंगि मिटि जाही ॥२॥

किन्तु मया श्रुतं यत् तेषां मूलं कर्तुं शक्यते, साधसंगतस्य पवित्रस्य कम्पनीयां; तथा च अहं तेषां आश्रयं अन्वेषयामि। ||२||

ਕਰਿ ਕਿਰਪਾ ਸੰਤ ਮਿਲੇ ਮੋਹਿ ਤਿਨ ਤੇ ਧੀਰਜੁ ਪਾਇਆ ॥
करि किरपा संत मिले मोहि तिन ते धीरजु पाइआ ॥

तेषां दयायाः सन्ताः मां मिलितवन्तः, तेभ्यः च मया तृप्तिः प्राप्ता ।

ਸੰਤੀ ਮੰਤੁ ਦੀਓ ਮੋਹਿ ਨਿਰਭਉ ਗੁਰ ਕਾ ਸਬਦੁ ਕਮਾਇਆ ॥੩॥
संती मंतु दीओ मोहि निरभउ गुर का सबदु कमाइआ ॥३॥

सन्तैः निर्भयस्य भगवतः मन्त्रः दत्तः, अधुना अहं गुरुशब्दस्य वचनस्य अभ्यासं करोमि। ||३||

ਜੀਤਿ ਲਏ ਓਇ ਮਹਾ ਬਿਖਾਦੀ ਸਹਜ ਸੁਹੇਲੀ ਬਾਣੀ ॥
जीति लए ओइ महा बिखादी सहज सुहेली बाणी ॥

तान् घोरान् दुष्टान् जित्वा मया इदानीं मधुरं उदात्तं वाक् ।

ਕਹੁ ਨਾਨਕ ਮਨਿ ਭਇਆ ਪਰਗਾਸਾ ਪਾਇਆ ਪਦੁ ਨਿਰਬਾਣੀ ॥੪॥੪॥੧੨੫॥
कहु नानक मनि भइआ परगासा पाइआ पदु निरबाणी ॥४॥४॥१२५॥

नानकः वदति, मम मनसि दिव्यप्रकाशः प्रभातवान्; निर्वाणावस्था मया प्राप्ता । ||४||४||१२५||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਓਹੁ ਅਬਿਨਾਸੀ ਰਾਇਆ ॥
ओहु अबिनासी राइआ ॥

स नित्यः राजा ।

ਨਿਰਭਉ ਸੰਗਿ ਤੁਮਾਰੈ ਬਸਤੇ ਇਹੁ ਡਰਨੁ ਕਹਾ ਤੇ ਆਇਆ ॥੧॥ ਰਹਾਉ ॥
निरभउ संगि तुमारै बसते इहु डरनु कहा ते आइआ ॥१॥ रहाउ ॥

निर्भयः प्रभुः भवद्भिः सह तिष्ठति। अतः कुतः एतत् भयम् आगच्छति ? ||१||विराम||

ਏਕ ਮਹਲਿ ਤੂੰ ਹੋਹਿ ਅਫਾਰੋ ਏਕ ਮਹਲਿ ਨਿਮਾਨੋ ॥
एक महलि तूं होहि अफारो एक महलि निमानो ॥

एकस्मिन् पुरुषे त्वं अभिमानी गर्विता, अन्यस्मिन् च त्वं नम्रः विनयशीलः च ।

ਏਕ ਮਹਲਿ ਤੂੰ ਆਪੇ ਆਪੇ ਏਕ ਮਹਲਿ ਗਰੀਬਾਨੋ ॥੧॥
एक महलि तूं आपे आपे एक महलि गरीबानो ॥१॥

एकस्मिन् पुरुषे त्वं सर्वं स्वयमेव, अन्यस्मिन् च त्वं दरिद्रः । ||१||

ਏਕ ਮਹਲਿ ਤੂੰ ਪੰਡਿਤੁ ਬਕਤਾ ਏਕ ਮਹਲਿ ਖਲੁ ਹੋਤਾ ॥
एक महलि तूं पंडितु बकता एक महलि खलु होता ॥

एकस्मिन् पुरुषे त्वं पण्डितः धर्मविद्वान् उपदेशकः च, अपरस्मिन् तु मूर्खमात्रः ।

ਏਕ ਮਹਲਿ ਤੂੰ ਸਭੁ ਕਿਛੁ ਗ੍ਰਾਹਜੁ ਏਕ ਮਹਲਿ ਕਛੂ ਨ ਲੇਤਾ ॥੨॥
एक महलि तूं सभु किछु ग्राहजु एक महलि कछू न लेता ॥२॥

एकस्मिन् पुरुषे सर्वं गृह्णासि, अन्यस्मिन् न किमपि स्वीकुर्वसि । ||२||

ਕਾਠ ਕੀ ਪੁਤਰੀ ਕਹਾ ਕਰੈ ਬਪੁਰੀ ਖਿਲਾਵਨਹਾਰੋ ਜਾਨੈ ॥
काठ की पुतरी कहा करै बपुरी खिलावनहारो जानै ॥

दरिद्रः काष्ठपुतली किं कर्तुं शक्नोति ? गुरु कठपुतली सर्वं जानाति।

ਜੈਸਾ ਭੇਖੁ ਕਰਾਵੈ ਬਾਜੀਗਰੁ ਓਹੁ ਤੈਸੋ ਹੀ ਸਾਜੁ ਆਨੈ ॥੩॥
जैसा भेखु करावै बाजीगरु ओहु तैसो ही साजु आनै ॥३॥

यथा कठपुतलीकारः कठपुतलीं परिधायति तथा कठपुतली भूमिका अपि निर्वहति। ||३||

ਅਨਿਕ ਕੋਠਰੀ ਬਹੁਤੁ ਭਾਤਿ ਕਰੀਆ ਆਪਿ ਹੋਆ ਰਖਵਾਰਾ ॥
अनिक कोठरी बहुतु भाति करीआ आपि होआ रखवारा ॥

विविधवर्णनकक्षाणि भगवता निर्मितानि, तानि स्वयम् रक्षति ।

ਜੈਸੇ ਮਹਲਿ ਰਾਖੈ ਤੈਸੈ ਰਹਨਾ ਕਿਆ ਇਹੁ ਕਰੈ ਬਿਚਾਰਾ ॥੪॥
जैसे महलि राखै तैसै रहना किआ इहु करै बिचारा ॥४॥

यथा तत्पात्रं यस्मिन् भगवान् आत्मानं निक्षिपति, तथैव वसति। अयं दरिद्रः जीवः किं कर्तुं शक्नोति ? ||४||

ਜਿਨਿ ਕਿਛੁ ਕੀਆ ਸੋਈ ਜਾਨੈ ਜਿਨਿ ਇਹ ਸਭ ਬਿਧਿ ਸਾਜੀ ॥
जिनि किछु कीआ सोई जानै जिनि इह सभ बिधि साजी ॥

यः वस्तुं सृष्टवान्, सः तत् अवगच्छति; एतत् सर्वं तेन फैशनं कृतवान्।

ਕਹੁ ਨਾਨਕ ਅਪਰੰਪਰ ਸੁਆਮੀ ਕੀਮਤਿ ਅਪੁਨੇ ਕਾਜੀ ॥੫॥੫॥੧੨੬॥
कहु नानक अपरंपर सुआमी कीमति अपुने काजी ॥५॥५॥१२६॥

कथयति नानकः प्रभुः स्वामी च अनन्तः; स एव स्वसृष्टेः मूल्यं अवगच्छति। ||५||५||१२६||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਛੋਡਿ ਛੋਡਿ ਰੇ ਬਿਖਿਆ ਕੇ ਰਸੂਆ ॥
छोडि छोडि रे बिखिआ के रसूआ ॥

तान् त्यजतु - भ्रष्टाचारस्य सुखान् त्यजतु;

ਉਰਝਿ ਰਹਿਓ ਰੇ ਬਾਵਰ ਗਾਵਰ ਜਿਉ ਕਿਰਖੈ ਹਰਿਆਇਓ ਪਸੂਆ ॥੧॥ ਰਹਾਉ ॥
उरझि रहिओ रे बावर गावर जिउ किरखै हरिआइओ पसूआ ॥१॥ रहाउ ॥

तेषु उलझसि उन्मत्तमूर्ख हरितक्षेत्रेषु चरन् पशुः इव । ||१||विराम||

ਜੋ ਜਾਨਹਿ ਤੂੰ ਅਪੁਨੇ ਕਾਜੈ ਸੋ ਸੰਗਿ ਨ ਚਾਲੈ ਤੇਰੈ ਤਸੂਆ ॥
जो जानहि तूं अपुने काजै सो संगि न चालै तेरै तसूआ ॥

यत् त्वं भवद्भ्यः उपयोगी इति मन्यसे, तत् त्वया सह एकं इञ्चमपि न गमिष्यति।

ਨਾਗੋ ਆਇਓ ਨਾਗ ਸਿਧਾਸੀ ਫੇਰਿ ਫਿਰਿਓ ਅਰੁ ਕਾਲਿ ਗਰਸੂਆ ॥੧॥
नागो आइओ नाग सिधासी फेरि फिरिओ अरु कालि गरसूआ ॥१॥

नग्नः आगतः, नग्नः च गमिष्यसि। जन्म-मरण-चक्रं वृत्तं परितः गमिष्यसि, मृत्युभोजनं च भविष्यसि । ||१||

ਪੇਖਿ ਪੇਖਿ ਰੇ ਕਸੁੰਭ ਕੀ ਲੀਲਾ ਰਾਚਿ ਮਾਚਿ ਤਿਨਹੂੰ ਲਉ ਹਸੂਆ ॥
पेखि पेखि रे कसुंभ की लीला राचि माचि तिनहूं लउ हसूआ ॥

पश्यन्, जगतः क्षणिकनाटकानि पश्यन् त्वं तेषु उलझितः, जालयुक्तः च असि, त्वं च हर्षेण हससि।

ਛੀਜਤ ਡੋਰਿ ਦਿਨਸੁ ਅਰੁ ਰੈਨੀ ਜੀਅ ਕੋ ਕਾਜੁ ਨ ਕੀਨੋ ਕਛੂਆ ॥੨॥
छीजत डोरि दिनसु अरु रैनी जीअ को काजु न कीनो कछूआ ॥२॥

जीवनस्य तारं कृशं धारयति, अहोरात्रं, त्वया आत्मनः कृते किमपि न कृतम्। ||२||

ਕਰਤ ਕਰਤ ਇਵ ਹੀ ਬਿਰਧਾਨੋ ਹਾਰਿਓ ਉਕਤੇ ਤਨੁ ਖੀਨਸੂਆ ॥
करत करत इव ही बिरधानो हारिओ उकते तनु खीनसूआ ॥

कर्माणि कृत्वा, त्वं वृद्धः असि; तव स्वरः त्वां विफलं करोति, तव शरीरं च दुर्बलं जातम्।

ਜਿਉ ਮੋਹਿਓ ਉਨਿ ਮੋਹਨੀ ਬਾਲਾ ਉਸ ਤੇ ਘਟੈ ਨਾਹੀ ਰੁਚ ਚਸੂਆ ॥੩॥
जिउ मोहिओ उनि मोहनी बाला उस ते घटै नाही रुच चसूआ ॥३॥

यौवने माया प्रलोभितः, तदनुरागः च न न्यूनीकृतः, किञ्चित् किञ्चित् । ||३||

ਜਗੁ ਐਸਾ ਮੋਹਿ ਗੁਰਹਿ ਦਿਖਾਇਓ ਤਉ ਸਰਣਿ ਪਰਿਓ ਤਜਿ ਗਰਬਸੂਆ ॥
जगु ऐसा मोहि गुरहि दिखाइओ तउ सरणि परिओ तजि गरबसूआ ॥

गुरुणा दर्शितं यत् एषः एव जगतः मार्गः; अभिमानवासं त्यक्त्वा तव अभयारण्यं प्रविष्टोऽस्मि ।

ਮਾਰਗੁ ਪ੍ਰਭ ਕੋ ਸੰਤਿ ਬਤਾਇਓ ਦ੍ਰਿੜੀ ਨਾਨਕ ਦਾਸ ਭਗਤਿ ਹਰਿ ਜਸੂਆ ॥੪॥੬॥੧੨੭॥
मारगु प्रभ को संति बताइओ द्रिड़ी नानक दास भगति हरि जसूआ ॥४॥६॥१२७॥

सन्तेन ईश्वरस्य मार्गः दर्शितः; दास नानकः भक्तिपूजां भगवतः स्तुतिं च प्रत्यारोपितवान् अस्ति। ||४||६||१२७||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਤੁਝ ਬਿਨੁ ਕਵਨੁ ਹਮਾਰਾ ॥
तुझ बिनु कवनु हमारा ॥

त्वां विहाय कः मम ?

ਮੇਰੇ ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਅਧਾਰਾ ॥੧॥ ਰਹਾਉ ॥
मेरे प्रीतम प्रान अधारा ॥१॥ रहाउ ॥

हे मम प्रिये, त्वं प्राणाश्वासस्य आश्रयः असि । ||१||विराम||

ਅੰਤਰ ਕੀ ਬਿਧਿ ਤੁਮ ਹੀ ਜਾਨੀ ਤੁਮ ਹੀ ਸਜਨ ਸੁਹੇਲੇ ॥
अंतर की बिधि तुम ही जानी तुम ही सजन सुहेले ॥

मम अन्तःकरणस्य स्थितिं त्वमेव जानासि। त्वं मम सुन्दरः मित्रम् असि।

ਸਰਬ ਸੁਖਾ ਮੈ ਤੁਝ ਤੇ ਪਾਏ ਮੇਰੇ ਠਾਕੁਰ ਅਗਹ ਅਤੋਲੇ ॥੧॥
सरब सुखा मै तुझ ते पाए मेरे ठाकुर अगह अतोले ॥१॥

सर्वान् आरामान् प्राप्नोमि त्वत्तो मम अप्रमेयस्य भगवन् गुरो च। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430