सर्वविधं प्रयतमानो अहं श्रान्तः अभवम्, परन्तु तदपि, ते मां न त्यक्ष्यन्ति।
किन्तु मया श्रुतं यत् तेषां मूलं कर्तुं शक्यते, साधसंगतस्य पवित्रस्य कम्पनीयां; तथा च अहं तेषां आश्रयं अन्वेषयामि। ||२||
तेषां दयायाः सन्ताः मां मिलितवन्तः, तेभ्यः च मया तृप्तिः प्राप्ता ।
सन्तैः निर्भयस्य भगवतः मन्त्रः दत्तः, अधुना अहं गुरुशब्दस्य वचनस्य अभ्यासं करोमि। ||३||
तान् घोरान् दुष्टान् जित्वा मया इदानीं मधुरं उदात्तं वाक् ।
नानकः वदति, मम मनसि दिव्यप्रकाशः प्रभातवान्; निर्वाणावस्था मया प्राप्ता । ||४||४||१२५||
गौरी, पञ्चम मेहलः १.
स नित्यः राजा ।
निर्भयः प्रभुः भवद्भिः सह तिष्ठति। अतः कुतः एतत् भयम् आगच्छति ? ||१||विराम||
एकस्मिन् पुरुषे त्वं अभिमानी गर्विता, अन्यस्मिन् च त्वं नम्रः विनयशीलः च ।
एकस्मिन् पुरुषे त्वं सर्वं स्वयमेव, अन्यस्मिन् च त्वं दरिद्रः । ||१||
एकस्मिन् पुरुषे त्वं पण्डितः धर्मविद्वान् उपदेशकः च, अपरस्मिन् तु मूर्खमात्रः ।
एकस्मिन् पुरुषे सर्वं गृह्णासि, अन्यस्मिन् न किमपि स्वीकुर्वसि । ||२||
दरिद्रः काष्ठपुतली किं कर्तुं शक्नोति ? गुरु कठपुतली सर्वं जानाति।
यथा कठपुतलीकारः कठपुतलीं परिधायति तथा कठपुतली भूमिका अपि निर्वहति। ||३||
विविधवर्णनकक्षाणि भगवता निर्मितानि, तानि स्वयम् रक्षति ।
यथा तत्पात्रं यस्मिन् भगवान् आत्मानं निक्षिपति, तथैव वसति। अयं दरिद्रः जीवः किं कर्तुं शक्नोति ? ||४||
यः वस्तुं सृष्टवान्, सः तत् अवगच्छति; एतत् सर्वं तेन फैशनं कृतवान्।
कथयति नानकः प्रभुः स्वामी च अनन्तः; स एव स्वसृष्टेः मूल्यं अवगच्छति। ||५||५||१२६||
गौरी, पञ्चम मेहलः १.
तान् त्यजतु - भ्रष्टाचारस्य सुखान् त्यजतु;
तेषु उलझसि उन्मत्तमूर्ख हरितक्षेत्रेषु चरन् पशुः इव । ||१||विराम||
यत् त्वं भवद्भ्यः उपयोगी इति मन्यसे, तत् त्वया सह एकं इञ्चमपि न गमिष्यति।
नग्नः आगतः, नग्नः च गमिष्यसि। जन्म-मरण-चक्रं वृत्तं परितः गमिष्यसि, मृत्युभोजनं च भविष्यसि । ||१||
पश्यन्, जगतः क्षणिकनाटकानि पश्यन् त्वं तेषु उलझितः, जालयुक्तः च असि, त्वं च हर्षेण हससि।
जीवनस्य तारं कृशं धारयति, अहोरात्रं, त्वया आत्मनः कृते किमपि न कृतम्। ||२||
कर्माणि कृत्वा, त्वं वृद्धः असि; तव स्वरः त्वां विफलं करोति, तव शरीरं च दुर्बलं जातम्।
यौवने माया प्रलोभितः, तदनुरागः च न न्यूनीकृतः, किञ्चित् किञ्चित् । ||३||
गुरुणा दर्शितं यत् एषः एव जगतः मार्गः; अभिमानवासं त्यक्त्वा तव अभयारण्यं प्रविष्टोऽस्मि ।
सन्तेन ईश्वरस्य मार्गः दर्शितः; दास नानकः भक्तिपूजां भगवतः स्तुतिं च प्रत्यारोपितवान् अस्ति। ||४||६||१२७||
गौरी, पञ्चम मेहलः १.
त्वां विहाय कः मम ?
हे मम प्रिये, त्वं प्राणाश्वासस्य आश्रयः असि । ||१||विराम||
मम अन्तःकरणस्य स्थितिं त्वमेव जानासि। त्वं मम सुन्दरः मित्रम् असि।
सर्वान् आरामान् प्राप्नोमि त्वत्तो मम अप्रमेयस्य भगवन् गुरो च। ||१||