श्री गुरु ग्रन्थ साहिबः

पुटः - 1123


ਰਾਗੁ ਕੇਦਾਰਾ ਬਾਣੀ ਕਬੀਰ ਜੀਉ ਕੀ ॥
रागु केदारा बाणी कबीर जीउ की ॥

राग कायदारा, कबीर जी का शब्द: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਉਸਤਤਿ ਨਿੰਦਾ ਦੋਊ ਬਿਬਰਜਿਤ ਤਜਹੁ ਮਾਨੁ ਅਭਿਮਾਨਾ ॥
उसतति निंदा दोऊ बिबरजित तजहु मानु अभिमाना ॥

स्तुतिनिन्दाभ्यां उपेक्षन्ते ये अहङ्कारदम्भं दम्भं च तिरस्कुर्वन्ति ।

ਲੋਹਾ ਕੰਚਨੁ ਸਮ ਕਰਿ ਜਾਨਹਿ ਤੇ ਮੂਰਤਿ ਭਗਵਾਨਾ ॥੧॥
लोहा कंचनु सम करि जानहि ते मूरति भगवाना ॥१॥

ये लोहसुवर्णयोः समानरूपेण दृश्यन्ते - ते भगवतः परमेश्वरस्य प्रतिमा एव सन्ति। ||१||

ਤੇਰਾ ਜਨੁ ਏਕੁ ਆਧੁ ਕੋਈ ॥
तेरा जनु एकु आधु कोई ॥

कदापि न कश्चित् तव भृत्यः विनयशीलः प्रभो।

ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮੋਹੁ ਬਿਬਰਜਿਤ ਹਰਿ ਪਦੁ ਚੀਨੑੈ ਸੋਈ ॥੧॥ ਰਹਾਉ ॥
कामु क्रोधु लोभु मोहु बिबरजित हरि पदु चीनै सोई ॥१॥ रहाउ ॥

कामं, क्रोधं, लोभं, आसक्तिं च उपेक्ष्य तादृशः भगवतः पादानां विषये अवगतः भवति । ||१||विराम||

ਰਜ ਗੁਣ ਤਮ ਗੁਣ ਸਤ ਗੁਣ ਕਹੀਐ ਇਹ ਤੇਰੀ ਸਭ ਮਾਇਆ ॥
रज गुण तम गुण सत गुण कहीऐ इह तेरी सभ माइआ ॥

राजाः, ऊर्जायाः क्रियाकलापस्य च गुणः; तामसः, अन्धकारस्य जडतायाः च गुणः; सत्त्वाश्च शुद्धप्रकाशगुणाः सर्वे माया सृष्टयः तव माया इति उच्यन्ते।

ਚਉਥੇ ਪਦ ਕਉ ਜੋ ਨਰੁ ਚੀਨੑੈ ਤਿਨੑ ਹੀ ਪਰਮ ਪਦੁ ਪਾਇਆ ॥੨॥
चउथे पद कउ जो नरु चीनै तिन ही परम पदु पाइआ ॥२॥

चतुर्थावस्थां साक्षात्कृतः स पुरुषः - स एव परमं अवस्थां लभते। ||२||

ਤੀਰਥ ਬਰਤ ਨੇਮ ਸੁਚਿ ਸੰਜਮ ਸਦਾ ਰਹੈ ਨਿਹਕਾਮਾ ॥
तीरथ बरत नेम सुचि संजम सदा रहै निहकामा ॥

यात्रा-उपवास-संस्कार-शुद्धि-आत्म-अनुशासनयोः मध्ये सः सर्वदा फल-विचार-रहितः एव तिष्ठति ।

ਤ੍ਰਿਸਨਾ ਅਰੁ ਮਾਇਆ ਭ੍ਰਮੁ ਚੂਕਾ ਚਿਤਵਤ ਆਤਮ ਰਾਮਾ ॥੩॥
त्रिसना अरु माइआ भ्रमु चूका चितवत आतम रामा ॥३॥

तृष्णा च माया संशयं च प्रयान्ति भगवन्तं स्मरन् परमात्मानम्। ||३||

ਜਿਹ ਮੰਦਰਿ ਦੀਪਕੁ ਪਰਗਾਸਿਆ ਅੰਧਕਾਰੁ ਤਹ ਨਾਸਾ ॥
जिह मंदरि दीपकु परगासिआ अंधकारु तह नासा ॥

दीपप्रकाशिते मन्दिरस्य तमो निवर्तते ।

ਨਿਰਭਉ ਪੂਰਿ ਰਹੇ ਭ੍ਰਮੁ ਭਾਗਾ ਕਹਿ ਕਬੀਰ ਜਨ ਦਾਸਾ ॥੪॥੧॥
निरभउ पूरि रहे भ्रमु भागा कहि कबीर जन दासा ॥४॥१॥

निर्भयः प्रभुः सर्वव्यापी अस्ति। संशयः पलायितः इति भगवतः विनयशीलः दासः कबीरः वदति। ||४||१||

ਕਿਨਹੀ ਬਨਜਿਆ ਕਾਂਸੀ ਤਾਂਬਾ ਕਿਨਹੀ ਲਉਗ ਸੁਪਾਰੀ ॥
किनही बनजिआ कांसी तांबा किनही लउग सुपारी ॥

केचन कांस्यताम्रेषु, केचन लवङ्गसुपारीषु च ।

ਸੰਤਹੁ ਬਨਜਿਆ ਨਾਮੁ ਗੋਬਿਦ ਕਾ ਐਸੀ ਖੇਪ ਹਮਾਰੀ ॥੧॥
संतहु बनजिआ नामु गोबिद का ऐसी खेप हमारी ॥१॥

सन्ताः नाम विश्वेश्वरस्य नाम्नि व्यवहारं कुर्वन्ति। एतादृशः मम वणिजः अपि अस्ति। ||१||

ਹਰਿ ਕੇ ਨਾਮ ਕੇ ਬਿਆਪਾਰੀ ॥
हरि के नाम के बिआपारी ॥

अहं भगवतः नाम्ना व्यापारी अस्मि।

ਹੀਰਾ ਹਾਥਿ ਚੜਿਆ ਨਿਰਮੋਲਕੁ ਛੂਟਿ ਗਈ ਸੰਸਾਰੀ ॥੧॥ ਰਹਾਉ ॥
हीरा हाथि चड़िआ निरमोलकु छूटि गई संसारी ॥१॥ रहाउ ॥

अमूल्यं हीरकं मम हस्ते आगतं। अहं जगत् त्यक्तवान्। ||१||विराम||

ਸਾਚੇ ਲਾਏ ਤਉ ਸਚ ਲਾਗੇ ਸਾਚੇ ਕੇ ਬਿਉਹਾਰੀ ॥
साचे लाए तउ सच लागे साचे के बिउहारी ॥

यदा मां सत्येश्वरः सक्तः तदा अहं सत्यसक्तः अभवम् । अहं सत्येश्वरस्य व्यापारी अस्मि।

ਸਾਚੀ ਬਸਤੁ ਕੇ ਭਾਰ ਚਲਾਏ ਪਹੁਚੇ ਜਾਇ ਭੰਡਾਰੀ ॥੨॥
साची बसतु के भार चलाए पहुचे जाइ भंडारी ॥२॥

सत्यस्य द्रव्यं मया भारितम्; भगवन्तं कोषाध्यक्षं प्राप्तम् अस्ति। ||२||

ਆਪਹਿ ਰਤਨ ਜਵਾਹਰ ਮਾਨਿਕ ਆਪੈ ਹੈ ਪਾਸਾਰੀ ॥
आपहि रतन जवाहर मानिक आपै है पासारी ॥

स एव मुक्ता मणिः माणिक्यः; स एव रत्नकारः ।

ਆਪੈ ਦਹ ਦਿਸ ਆਪ ਚਲਾਵੈ ਨਿਹਚਲੁ ਹੈ ਬਿਆਪਾਰੀ ॥੩॥
आपै दह दिस आप चलावै निहचलु है बिआपारी ॥३॥

स्वयं दश दिक्षु प्रसरति। वणिक् नित्यः अविचलः च अस्ति। ||३||

ਮਨੁ ਕਰਿ ਬੈਲੁ ਸੁਰਤਿ ਕਰਿ ਪੈਡਾ ਗਿਆਨ ਗੋਨਿ ਭਰਿ ਡਾਰੀ ॥
मनु करि बैलु सुरति करि पैडा गिआन गोनि भरि डारी ॥

मम मनः वृषभः, ध्यानं च मार्गः; मया मम समूहाः आध्यात्मिकप्रज्ञाभिः पूरिताः, वृषभस्य उपरि च भारिताः।

ਕਹਤੁ ਕਬੀਰੁ ਸੁਨਹੁ ਰੇ ਸੰਤਹੁ ਨਿਬਹੀ ਖੇਪ ਹਮਾਰੀ ॥੪॥੨॥
कहतु कबीरु सुनहु रे संतहु निबही खेप हमारी ॥४॥२॥

कथयति कबीरः शृणुत हे सन्ताः - मम मालवस्तु गन्तव्यं प्राप्तम् ! ||४||२||

ਰੀ ਕਲਵਾਰਿ ਗਵਾਰਿ ਮੂਢ ਮਤਿ ਉਲਟੋ ਪਵਨੁ ਫਿਰਾਵਉ ॥
री कलवारि गवारि मूढ मति उलटो पवनु फिरावउ ॥

त्वं बर्बरः पशुः, तव आदिमबुद्ध्या - निःश्वासं विपर्यय्य अन्तः कृत्वा।

ਮਨੁ ਮਤਵਾਰ ਮੇਰ ਸਰ ਭਾਠੀ ਅੰਮ੍ਰਿਤ ਧਾਰ ਚੁਆਵਉ ॥੧॥
मनु मतवार मेर सर भाठी अंम्रित धार चुआवउ ॥१॥

दशमद्वारस्य भट्ट्याः अधः स्रवन्त्याः अम्ब्रोसियल-अमृतस्य धारायां भवतः मनः मत्तं भवतु। ||१||

ਬੋਲਹੁ ਭਈਆ ਰਾਮ ਕੀ ਦੁਹਾਈ ॥
बोलहु भईआ राम की दुहाई ॥

हे दैवभ्रातरः भगवन्तं आह्वयन्तु।

ਪੀਵਹੁ ਸੰਤ ਸਦਾ ਮਤਿ ਦੁਰਲਭ ਸਹਜੇ ਪਿਆਸ ਬੁਝਾਈ ॥੧॥ ਰਹਾਉ ॥
पीवहु संत सदा मति दुरलभ सहजे पिआस बुझाई ॥१॥ रहाउ ॥

हे सन्ताः अस्मिन् मद्ये सदा पिबन्तु; एतावत् दुष्प्राप्यम्, एतावत् सुलभतया भवतः तृष्णां शामयति। ||१||विराम||

ਭੈ ਬਿਚਿ ਭਾਉ ਭਾਇ ਕੋਊ ਬੂਝਹਿ ਹਰਿ ਰਸੁ ਪਾਵੈ ਭਾਈ ॥
भै बिचि भाउ भाइ कोऊ बूझहि हरि रसु पावै भाई ॥

ईश्वरस्य भये, ईश्वरस्य प्रेम अस्ति। ये अल्पाः तस्य प्रेमं अवगच्छन्ति ते एव भगवतः उदात्तं तत्त्वं प्राप्नुवन्ति हे दैवभ्रातरः।

ਜੇਤੇ ਘਟ ਅੰਮ੍ਰਿਤੁ ਸਭ ਹੀ ਮਹਿ ਭਾਵੈ ਤਿਸਹਿ ਪੀਆਈ ॥੨॥
जेते घट अंम्रितु सभ ही महि भावै तिसहि पीआई ॥२॥

यावन्तः हृदयाः सन्ति - तेषु सर्वेषु, तस्य अम्ब्रोसियल अमृतम् अस्ति; यथेष्टं च तान् पिबन्तीति करोति ||२||

ਨਗਰੀ ਏਕੈ ਨਉ ਦਰਵਾਜੇ ਧਾਵਤੁ ਬਰਜਿ ਰਹਾਈ ॥
नगरी एकै नउ दरवाजे धावतु बरजि रहाई ॥

शरीरस्यैकपुरस्य नवद्वाराणि सन्ति; तेषां माध्यमेन पलायनात् मनः निवारयतु।

ਤ੍ਰਿਕੁਟੀ ਛੂਟੈ ਦਸਵਾ ਦਰੁ ਖੂਲੑੈ ਤਾ ਮਨੁ ਖੀਵਾ ਭਾਈ ॥੩॥
त्रिकुटी छूटै दसवा दरु खूलै ता मनु खीवा भाई ॥३॥

गुणत्रयस्य ग्रन्थिं विमुक्ते तदा दशमद्वारं उद्घाट्यते, मनः मत्तं भवति हे दैवभ्रातरः। ||३||

ਅਭੈ ਪਦ ਪੂਰਿ ਤਾਪ ਤਹ ਨਾਸੇ ਕਹਿ ਕਬੀਰ ਬੀਚਾਰੀ ॥
अभै पद पूरि ताप तह नासे कहि कबीर बीचारी ॥

यदा मर्त्यः निर्भयगौरवस्य अवस्थां पूर्णतया अवगच्छति तदा तस्य दुःखानि विलुप्ताः भवन्ति; तथा कथयति कबीरः सावधानीपूर्वकं विचार्य।

ਉਬਟ ਚਲੰਤੇ ਇਹੁ ਮਦੁ ਪਾਇਆ ਜੈਸੇ ਖੋਂਦ ਖੁਮਾਰੀ ॥੪॥੩॥
उबट चलंते इहु मदु पाइआ जैसे खोंद खुमारी ॥४॥३॥

संसारं विमुखीकृत्य मद्यमिदं लब्धं तेन मत्तोऽस्मि । ||४||३||

ਕਾਮ ਕ੍ਰੋਧ ਤ੍ਰਿਸਨਾ ਕੇ ਲੀਨੇ ਗਤਿ ਨਹੀ ਏਕੈ ਜਾਨੀ ॥
काम क्रोध त्रिसना के लीने गति नही एकै जानी ॥

असन्तुष्टमैथुनकामना असमाधानक्रोधेन च मग्नः असि; एकस्य भगवतः स्थितिं न जानासि।

ਫੂਟੀ ਆਖੈ ਕਛੂ ਨ ਸੂਝੈ ਬੂਡਿ ਮੂਏ ਬਿਨੁ ਪਾਨੀ ॥੧॥
फूटी आखै कछू न सूझै बूडि मूए बिनु पानी ॥१॥

अन्धं नेत्रं न किमपि पश्यसि । त्वं मज्जसि जलं विना म्रियसे। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430