राग कायदारा, कबीर जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
स्तुतिनिन्दाभ्यां उपेक्षन्ते ये अहङ्कारदम्भं दम्भं च तिरस्कुर्वन्ति ।
ये लोहसुवर्णयोः समानरूपेण दृश्यन्ते - ते भगवतः परमेश्वरस्य प्रतिमा एव सन्ति। ||१||
कदापि न कश्चित् तव भृत्यः विनयशीलः प्रभो।
कामं, क्रोधं, लोभं, आसक्तिं च उपेक्ष्य तादृशः भगवतः पादानां विषये अवगतः भवति । ||१||विराम||
राजाः, ऊर्जायाः क्रियाकलापस्य च गुणः; तामसः, अन्धकारस्य जडतायाः च गुणः; सत्त्वाश्च शुद्धप्रकाशगुणाः सर्वे माया सृष्टयः तव माया इति उच्यन्ते।
चतुर्थावस्थां साक्षात्कृतः स पुरुषः - स एव परमं अवस्थां लभते। ||२||
यात्रा-उपवास-संस्कार-शुद्धि-आत्म-अनुशासनयोः मध्ये सः सर्वदा फल-विचार-रहितः एव तिष्ठति ।
तृष्णा च माया संशयं च प्रयान्ति भगवन्तं स्मरन् परमात्मानम्। ||३||
दीपप्रकाशिते मन्दिरस्य तमो निवर्तते ।
निर्भयः प्रभुः सर्वव्यापी अस्ति। संशयः पलायितः इति भगवतः विनयशीलः दासः कबीरः वदति। ||४||१||
केचन कांस्यताम्रेषु, केचन लवङ्गसुपारीषु च ।
सन्ताः नाम विश्वेश्वरस्य नाम्नि व्यवहारं कुर्वन्ति। एतादृशः मम वणिजः अपि अस्ति। ||१||
अहं भगवतः नाम्ना व्यापारी अस्मि।
अमूल्यं हीरकं मम हस्ते आगतं। अहं जगत् त्यक्तवान्। ||१||विराम||
यदा मां सत्येश्वरः सक्तः तदा अहं सत्यसक्तः अभवम् । अहं सत्येश्वरस्य व्यापारी अस्मि।
सत्यस्य द्रव्यं मया भारितम्; भगवन्तं कोषाध्यक्षं प्राप्तम् अस्ति। ||२||
स एव मुक्ता मणिः माणिक्यः; स एव रत्नकारः ।
स्वयं दश दिक्षु प्रसरति। वणिक् नित्यः अविचलः च अस्ति। ||३||
मम मनः वृषभः, ध्यानं च मार्गः; मया मम समूहाः आध्यात्मिकप्रज्ञाभिः पूरिताः, वृषभस्य उपरि च भारिताः।
कथयति कबीरः शृणुत हे सन्ताः - मम मालवस्तु गन्तव्यं प्राप्तम् ! ||४||२||
त्वं बर्बरः पशुः, तव आदिमबुद्ध्या - निःश्वासं विपर्यय्य अन्तः कृत्वा।
दशमद्वारस्य भट्ट्याः अधः स्रवन्त्याः अम्ब्रोसियल-अमृतस्य धारायां भवतः मनः मत्तं भवतु। ||१||
हे दैवभ्रातरः भगवन्तं आह्वयन्तु।
हे सन्ताः अस्मिन् मद्ये सदा पिबन्तु; एतावत् दुष्प्राप्यम्, एतावत् सुलभतया भवतः तृष्णां शामयति। ||१||विराम||
ईश्वरस्य भये, ईश्वरस्य प्रेम अस्ति। ये अल्पाः तस्य प्रेमं अवगच्छन्ति ते एव भगवतः उदात्तं तत्त्वं प्राप्नुवन्ति हे दैवभ्रातरः।
यावन्तः हृदयाः सन्ति - तेषु सर्वेषु, तस्य अम्ब्रोसियल अमृतम् अस्ति; यथेष्टं च तान् पिबन्तीति करोति ||२||
शरीरस्यैकपुरस्य नवद्वाराणि सन्ति; तेषां माध्यमेन पलायनात् मनः निवारयतु।
गुणत्रयस्य ग्रन्थिं विमुक्ते तदा दशमद्वारं उद्घाट्यते, मनः मत्तं भवति हे दैवभ्रातरः। ||३||
यदा मर्त्यः निर्भयगौरवस्य अवस्थां पूर्णतया अवगच्छति तदा तस्य दुःखानि विलुप्ताः भवन्ति; तथा कथयति कबीरः सावधानीपूर्वकं विचार्य।
संसारं विमुखीकृत्य मद्यमिदं लब्धं तेन मत्तोऽस्मि । ||४||३||
असन्तुष्टमैथुनकामना असमाधानक्रोधेन च मग्नः असि; एकस्य भगवतः स्थितिं न जानासि।
अन्धं नेत्रं न किमपि पश्यसि । त्वं मज्जसि जलं विना म्रियसे। ||१||