श्री गुरु ग्रन्थ साहिबः

पुटः - 789


ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਸਾਲਾਹੀ ਸਦਾ ਸਦਾ ਤਨੁ ਮਨੁ ਸਉਪਿ ਸਰੀਰੁ ॥
हरि सालाही सदा सदा तनु मनु सउपि सरीरु ॥

भगवन्तं स्तुवन्तु, नित्यं नित्यं; तस्मै शरीरं मनः च समर्पयतु।

ਗੁਰਸਬਦੀ ਸਚੁ ਪਾਇਆ ਸਚਾ ਗਹਿਰ ਗੰਭੀਰੁ ॥
गुरसबदी सचु पाइआ सचा गहिर गंभीरु ॥

गुरुशब्दवचनद्वारा सत्यं गहनं अगाधं च प्रभुं मया लब्धम्।

ਮਨਿ ਤਨਿ ਹਿਰਦੈ ਰਵਿ ਰਹਿਆ ਹਰਿ ਹੀਰਾ ਹੀਰੁ ॥
मनि तनि हिरदै रवि रहिआ हरि हीरा हीरु ॥

रत्नमणिः प्रभुः मम मनः शरीरं हृदयं च व्याप्नोति ।

ਜਨਮ ਮਰਣ ਕਾ ਦੁਖੁ ਗਇਆ ਫਿਰਿ ਪਵੈ ਨ ਫੀਰੁ ॥
जनम मरण का दुखु गइआ फिरि पवै न फीरु ॥

जन्ममरणयोः वेदनाः गता: पुनर्जन्मचक्रं न प्रत्यागच्छेयम् ।

ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿ ਤੂ ਹਰਿ ਗੁਣੀ ਗਹੀਰੁ ॥੧੦॥
नानक नामु सलाहि तू हरि गुणी गहीरु ॥१०॥

नानक स्तुति नाम भगवतः नाम श्रेष्ठाब्धिम्। ||१०||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਨਾਨਕ ਇਹੁ ਤਨੁ ਜਾਲਿ ਜਿਨਿ ਜਲਿਐ ਨਾਮੁ ਵਿਸਾਰਿਆ ॥
नानक इहु तनु जालि जिनि जलिऐ नामु विसारिआ ॥

हे नानक, एतत् शरीरं दह; अयं दग्धशरीरः नाम भगवतः नाम विस्मृतवान्।

ਪਉਦੀ ਜਾਇ ਪਰਾਲਿ ਪਿਛੈ ਹਥੁ ਨ ਅੰਬੜੈ ਤਿਤੁ ਨਿਵੰਧੈ ਤਾਲਿ ॥੧॥
पउदी जाइ परालि पिछै हथु न अंबड़ै तितु निवंधै तालि ॥१॥

मलः सञ्चितः अस्ति, परलोके भवतः हस्तः अस्य स्थगिततडागस्य शोधनार्थं अधः गन्तुं न शक्नोति ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਨਕ ਮਨ ਕੇ ਕੰਮ ਫਿਟਿਆ ਗਣਤ ਨ ਆਵਹੀ ॥
नानक मन के कंम फिटिआ गणत न आवही ॥

अगणितानि कर्माणि मनसः दुष्टानि नानक।

ਕਿਤੀ ਲਹਾ ਸਹੰਮ ਜਾ ਬਖਸੇ ਤਾ ਧਕਾ ਨਹੀ ॥੨॥
किती लहा सहंम जा बखसे ता धका नही ॥२॥

ते घोरं दुःखदं च प्रतिकारं आनयन्ति, परन्तु यदि भगवता मां क्षमति तर्हि अहम् अयं दण्डः मुक्तः भविष्यामि। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚਾ ਅਮਰੁ ਚਲਾਇਓਨੁ ਕਰਿ ਸਚੁ ਫੁਰਮਾਣੁ ॥
सचा अमरु चलाइओनु करि सचु फुरमाणु ॥

सत्यं आज्ञां प्रेषयति, सत्यं च आदेशाः सः निर्गच्छति।

ਸਦਾ ਨਿਹਚਲੁ ਰਵਿ ਰਹਿਆ ਸੋ ਪੁਰਖੁ ਸੁਜਾਣੁ ॥
सदा निहचलु रवि रहिआ सो पुरखु सुजाणु ॥

सदा अचलः अविचलः सर्वत्र व्याप्तः व्याप्तः सर्वज्ञः प्राइमलः प्रभुः।

ਗੁਰਪਰਸਾਦੀ ਸੇਵੀਐ ਸਚੁ ਸਬਦਿ ਨੀਸਾਣੁ ॥
गुरपरसादी सेवीऐ सचु सबदि नीसाणु ॥

गुरुप्रसादेन तस्य सेवां कुरु, शब्दस्य सत्यचिह्नद्वारा।

ਪੂਰਾ ਥਾਟੁ ਬਣਾਇਆ ਰੰਗੁ ਗੁਰਮਤਿ ਮਾਣੁ ॥
पूरा थाटु बणाइआ रंगु गुरमति माणु ॥

यत् करोति तत् सिद्धम्; गुरुशिक्षाणां माध्यमेन तस्य प्रेम्णः आनन्दं लभत।

ਅਗਮ ਅਗੋਚਰੁ ਅਲਖੁ ਹੈ ਗੁਰਮੁਖਿ ਹਰਿ ਜਾਣੁ ॥੧੧॥
अगम अगोचरु अलखु है गुरमुखि हरि जाणु ॥११॥

सः दुर्गमः, अगाह्यः, अदृष्टः च अस्ति; गुरमुख इव भगवन्तं विद्धि | ||११||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਨਾਨਕ ਬਦਰਾ ਮਾਲ ਕਾ ਭੀਤਰਿ ਧਰਿਆ ਆਣਿ ॥
नानक बदरा माल का भीतरि धरिआ आणि ॥

नानक, मुद्रापुटकानि आनयन्ते

ਖੋਟੇ ਖਰੇ ਪਰਖੀਅਨਿ ਸਾਹਿਬ ਕੈ ਦੀਬਾਣਿ ॥੧॥
खोटे खरे परखीअनि साहिब कै दीबाणि ॥१॥

अस्माकं भगवतः गुरुस्य च प्राङ्गणे स्थापितं तत्र च वास्तविकं नकली च पृथक् भवति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਵਣ ਚਲੇ ਤੀਰਥੀ ਮਨਿ ਖੋਟੈ ਤਨਿ ਚੋਰ ॥
नावण चले तीरथी मनि खोटै तनि चोर ॥

ते गत्वा तीर्थतीर्थेषु स्नानं कुर्वन्ति, परन्तु तेषां मनः अद्यापि दुष्टं, शरीरं च चोरम् अस्ति।

ਇਕੁ ਭਾਉ ਲਥੀ ਨਾਤਿਆ ਦੁਇ ਭਾ ਚੜੀਅਸੁ ਹੋਰ ॥
इकु भाउ लथी नातिआ दुइ भा चड़ीअसु होर ॥

एतेषां स्नानैः केचन मलिनाः प्रक्षालिताः भवन्ति, परन्तु ते केवलं द्विगुणं सञ्चयन्ति ।

ਬਾਹਰਿ ਧੋਤੀ ਤੂਮੜੀ ਅੰਦਰਿ ਵਿਸੁ ਨਿਕੋਰ ॥
बाहरि धोती तूमड़ी अंदरि विसु निकोर ॥

लौकिवत् बहिः प्रक्षालिताः भवेयुः, अन्तः तु विषपूर्णाः एव भवन्ति ।

ਸਾਧ ਭਲੇ ਅਣਨਾਤਿਆ ਚੋਰ ਸਿ ਚੋਰਾ ਚੋਰ ॥੨॥
साध भले अणनातिआ चोर सि चोरा चोर ॥२॥

पुण्यः धन्यः, तादृशं स्नानं विना अपि, चोरः तु कियत् अपि स्नानं करोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਆਪੇ ਹੁਕਮੁ ਚਲਾਇਦਾ ਜਗੁ ਧੰਧੈ ਲਾਇਆ ॥
आपे हुकमु चलाइदा जगु धंधै लाइआ ॥

सः स्वयमेव स्वस्य आज्ञां निर्गच्छति, जगतः जनान् तेषां कार्यैः सह सम्बध्दयति च।

ਇਕਿ ਆਪੇ ਹੀ ਆਪਿ ਲਾਇਅਨੁ ਗੁਰ ਤੇ ਸੁਖੁ ਪਾਇਆ ॥
इकि आपे ही आपि लाइअनु गुर ते सुखु पाइआ ॥

सः स्वयं केषाञ्चन स्वेन सह संयोजयति, गुरुद्वारा ते शान्तिं प्राप्नुवन्ति।

ਦਹ ਦਿਸ ਇਹੁ ਮਨੁ ਧਾਵਦਾ ਗੁਰਿ ਠਾਕਿ ਰਹਾਇਆ ॥
दह दिस इहु मनु धावदा गुरि ठाकि रहाइआ ॥

मनः दश दिक्षु धावति; गुरुः तत् निश्चलं धारयति।

ਨਾਵੈ ਨੋ ਸਭ ਲੋਚਦੀ ਗੁਰਮਤੀ ਪਾਇਆ ॥
नावै नो सभ लोचदी गुरमती पाइआ ॥

सर्वे नाम आकांक्षन्ति, परन्तु गुरुशिक्षाद्वारा एव लभ्यते।

ਧੁਰਿ ਲਿਖਿਆ ਮੇਟਿ ਨ ਸਕੀਐ ਜੋ ਹਰਿ ਲਿਖਿ ਪਾਇਆ ॥੧੨॥
धुरि लिखिआ मेटि न सकीऐ जो हरि लिखि पाइआ ॥१२॥

आदौ भगवता लिखितं ते पूर्वनिर्धारितं दैवं न मेटयितुं शक्यते । ||१२||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਦੁਇ ਦੀਵੇ ਚਉਦਹ ਹਟਨਾਲੇ ॥
दुइ दीवे चउदह हटनाले ॥

दीपद्वयं चतुर्दश विपण्यं प्रकाशयति।

ਜੇਤੇ ਜੀਅ ਤੇਤੇ ਵਣਜਾਰੇ ॥
जेते जीअ तेते वणजारे ॥

यावन्तः व्यापारिणः सन्ति तावन्तः जीवाः सन्ति ।

ਖੁਲੑੇ ਹਟ ਹੋਆ ਵਾਪਾਰੁ ॥
खुले हट होआ वापारु ॥

दुकानानि उद्घाटितानि सन्ति, व्यापारः च प्रचलति;

ਜੋ ਪਹੁਚੈ ਸੋ ਚਲਣਹਾਰੁ ॥
जो पहुचै सो चलणहारु ॥

यः तत्र आगच्छति, सः प्रस्थातुमर्हति।

ਧਰਮੁ ਦਲਾਲੁ ਪਾਏ ਨੀਸਾਣੁ ॥
धरमु दलालु पाए नीसाणु ॥

धर्मन्यायाधीशः दलालः, यः स्वस्य अनुमोदनचिह्नं ददाति।

ਨਾਨਕ ਨਾਮੁ ਲਾਹਾ ਪਰਵਾਣੁ ॥
नानक नामु लाहा परवाणु ॥

नानके नाम लाभार्जनाः स्वीक्रियन्ते अनुमोदिताः च।

ਘਰਿ ਆਏ ਵਜੀ ਵਾਧਾਈ ॥
घरि आए वजी वाधाई ॥

यदा च ते गृहं प्रत्यागच्छन्ति तदा तेषां स्वागतं जयजयकारः भवति;

ਸਚ ਨਾਮ ਕੀ ਮਿਲੀ ਵਡਿਆਈ ॥੧॥
सच नाम की मिली वडिआई ॥१॥

ते सत्यनामस्य गौरवपूर्णं महत्त्वं प्राप्नुवन्ति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਰਾਤੀ ਹੋਵਨਿ ਕਾਲੀਆ ਸੁਪੇਦਾ ਸੇ ਵੰਨ ॥
राती होवनि कालीआ सुपेदा से वंन ॥

रात्रौ कृष्णे अपि यत् श्वेतवर्णं तस्य शुक्लवर्णं धारयति ।

ਦਿਹੁ ਬਗਾ ਤਪੈ ਘਣਾ ਕਾਲਿਆ ਕਾਲੇ ਵੰਨ ॥
दिहु बगा तपै घणा कालिआ काले वंन ॥

यदा च दिवसस्य प्रकाशः चकाचौंधं करोति तदा अपि यत् किमपि कृष्णं तस्य कृष्णवर्णं धारयति।

ਅੰਧੇ ਅਕਲੀ ਬਾਹਰੇ ਮੂਰਖ ਅੰਧ ਗਿਆਨੁ ॥
अंधे अकली बाहरे मूरख अंध गिआनु ॥

अन्धमूर्खानां प्रज्ञा सर्वथा नास्ति; तेषां अवगमनं अन्धम् अस्ति।

ਨਾਨਕ ਨਦਰੀ ਬਾਹਰੇ ਕਬਹਿ ਨ ਪਾਵਹਿ ਮਾਨੁ ॥੨॥
नानक नदरी बाहरे कबहि न पावहि मानु ॥२॥

भगवतः प्रसादं विना ते कदापि मानं न प्राप्नुयुः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕਾਇਆ ਕੋਟੁ ਰਚਾਇਆ ਹਰਿ ਸਚੈ ਆਪੇ ॥
काइआ कोटु रचाइआ हरि सचै आपे ॥

सच्चे भगवान् स्वयं देहदुर्गं सृष्टवान्।

ਇਕਿ ਦੂਜੈ ਭਾਇ ਖੁਆਇਅਨੁ ਹਉਮੈ ਵਿਚਿ ਵਿਆਪੇ ॥
इकि दूजै भाइ खुआइअनु हउमै विचि विआपे ॥

द्वैतप्रेमेण केचिद् अहङ्कारमग्नाः।

ਇਹੁ ਮਾਨਸ ਜਨਮੁ ਦੁਲੰਭੁ ਸਾ ਮਨਮੁਖ ਸੰਤਾਪੇ ॥
इहु मानस जनमु दुलंभु सा मनमुख संतापे ॥

एतत् मानवशरीरं एतावत् कठिनं प्राप्यते; स्वेच्छा मनमुखाः वेदनाम् अनुभवन्ति।

ਜਿਸੁ ਆਪਿ ਬੁਝਾਏ ਸੋ ਬੁਝਸੀ ਜਿਸੁ ਸਤਿਗੁਰੁ ਥਾਪੇ ॥
जिसु आपि बुझाए सो बुझसी जिसु सतिगुरु थापे ॥

स एव अवगच्छति, यं भगवान् एव अवगन्तुं करोति; सः सत्यगुरुणा धन्यः भवति।

ਸਭੁ ਜਗੁ ਖੇਲੁ ਰਚਾਇਓਨੁ ਸਭ ਵਰਤੈ ਆਪੇ ॥੧੩॥
सभु जगु खेलु रचाइओनु सभ वरतै आपे ॥१३॥

सः स्वस्य नाटकाय सम्पूर्णं जगत् निर्मितवान्; सः सर्वेषु व्याप्तः अस्ति। ||१३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430