पौरी : १.
भगवन्तं स्तुवन्तु, नित्यं नित्यं; तस्मै शरीरं मनः च समर्पयतु।
गुरुशब्दवचनद्वारा सत्यं गहनं अगाधं च प्रभुं मया लब्धम्।
रत्नमणिः प्रभुः मम मनः शरीरं हृदयं च व्याप्नोति ।
जन्ममरणयोः वेदनाः गता: पुनर्जन्मचक्रं न प्रत्यागच्छेयम् ।
नानक स्तुति नाम भगवतः नाम श्रेष्ठाब्धिम्। ||१०||
सलोक, प्रथम मेहल : १.
हे नानक, एतत् शरीरं दह; अयं दग्धशरीरः नाम भगवतः नाम विस्मृतवान्।
मलः सञ्चितः अस्ति, परलोके भवतः हस्तः अस्य स्थगिततडागस्य शोधनार्थं अधः गन्तुं न शक्नोति ||१||
प्रथमः मेहलः : १.
अगणितानि कर्माणि मनसः दुष्टानि नानक।
ते घोरं दुःखदं च प्रतिकारं आनयन्ति, परन्तु यदि भगवता मां क्षमति तर्हि अहम् अयं दण्डः मुक्तः भविष्यामि। ||२||
पौरी : १.
सत्यं आज्ञां प्रेषयति, सत्यं च आदेशाः सः निर्गच्छति।
सदा अचलः अविचलः सर्वत्र व्याप्तः व्याप्तः सर्वज्ञः प्राइमलः प्रभुः।
गुरुप्रसादेन तस्य सेवां कुरु, शब्दस्य सत्यचिह्नद्वारा।
यत् करोति तत् सिद्धम्; गुरुशिक्षाणां माध्यमेन तस्य प्रेम्णः आनन्दं लभत।
सः दुर्गमः, अगाह्यः, अदृष्टः च अस्ति; गुरमुख इव भगवन्तं विद्धि | ||११||
सलोक, प्रथम मेहल : १.
नानक, मुद्रापुटकानि आनयन्ते
अस्माकं भगवतः गुरुस्य च प्राङ्गणे स्थापितं तत्र च वास्तविकं नकली च पृथक् भवति। ||१||
प्रथमः मेहलः : १.
ते गत्वा तीर्थतीर्थेषु स्नानं कुर्वन्ति, परन्तु तेषां मनः अद्यापि दुष्टं, शरीरं च चोरम् अस्ति।
एतेषां स्नानैः केचन मलिनाः प्रक्षालिताः भवन्ति, परन्तु ते केवलं द्विगुणं सञ्चयन्ति ।
लौकिवत् बहिः प्रक्षालिताः भवेयुः, अन्तः तु विषपूर्णाः एव भवन्ति ।
पुण्यः धन्यः, तादृशं स्नानं विना अपि, चोरः तु कियत् अपि स्नानं करोति। ||२||
पौरी : १.
सः स्वयमेव स्वस्य आज्ञां निर्गच्छति, जगतः जनान् तेषां कार्यैः सह सम्बध्दयति च।
सः स्वयं केषाञ्चन स्वेन सह संयोजयति, गुरुद्वारा ते शान्तिं प्राप्नुवन्ति।
मनः दश दिक्षु धावति; गुरुः तत् निश्चलं धारयति।
सर्वे नाम आकांक्षन्ति, परन्तु गुरुशिक्षाद्वारा एव लभ्यते।
आदौ भगवता लिखितं ते पूर्वनिर्धारितं दैवं न मेटयितुं शक्यते । ||१२||
सलोक, प्रथम मेहल : १.
दीपद्वयं चतुर्दश विपण्यं प्रकाशयति।
यावन्तः व्यापारिणः सन्ति तावन्तः जीवाः सन्ति ।
दुकानानि उद्घाटितानि सन्ति, व्यापारः च प्रचलति;
यः तत्र आगच्छति, सः प्रस्थातुमर्हति।
धर्मन्यायाधीशः दलालः, यः स्वस्य अनुमोदनचिह्नं ददाति।
नानके नाम लाभार्जनाः स्वीक्रियन्ते अनुमोदिताः च।
यदा च ते गृहं प्रत्यागच्छन्ति तदा तेषां स्वागतं जयजयकारः भवति;
ते सत्यनामस्य गौरवपूर्णं महत्त्वं प्राप्नुवन्ति। ||१||
प्रथमः मेहलः : १.
रात्रौ कृष्णे अपि यत् श्वेतवर्णं तस्य शुक्लवर्णं धारयति ।
यदा च दिवसस्य प्रकाशः चकाचौंधं करोति तदा अपि यत् किमपि कृष्णं तस्य कृष्णवर्णं धारयति।
अन्धमूर्खानां प्रज्ञा सर्वथा नास्ति; तेषां अवगमनं अन्धम् अस्ति।
भगवतः प्रसादं विना ते कदापि मानं न प्राप्नुयुः। ||२||
पौरी : १.
सच्चे भगवान् स्वयं देहदुर्गं सृष्टवान्।
द्वैतप्रेमेण केचिद् अहङ्कारमग्नाः।
एतत् मानवशरीरं एतावत् कठिनं प्राप्यते; स्वेच्छा मनमुखाः वेदनाम् अनुभवन्ति।
स एव अवगच्छति, यं भगवान् एव अवगन्तुं करोति; सः सत्यगुरुणा धन्यः भवति।
सः स्वस्य नाटकाय सम्पूर्णं जगत् निर्मितवान्; सः सर्वेषु व्याप्तः अस्ति। ||१३||