सिद्धस्य सत्यगुरुस्य बानी इत्यस्य वचनं अम्ब्रोसियल अमृतम् अस्ति; गुरुकृपया धन्यस्य हृदये निवसति।
पुनर्जन्मनि तस्य आगमनगमनं समाप्तं भवति; नित्यं नित्यं शान्तिं प्राप्नोति। ||२||
पौरी : १.
स एव त्वां विज्ञायते भगवन् येन त्वं प्रसन्नोऽसि ।
स एव अनुमोदितः भगवतः न्यायालये यस्य त्वं प्रसन्नः असि ।
अहंकारः निर्मूलितः भवति, यदा त्वं स्वप्रसादं ददासि।
पापानि मेट्यन्ते, यदा त्वं सम्यक् प्रसन्नः असि।
यस्य पार्श्वे भगवान् गुरुः भवति, सः निर्भयः भवति।
त्वत्कृपया धन्यः, सत्यवादी भवति।
त्वत्कृपया धन्यः, अग्निना न स्पृश्यते।
गुरुशिक्षाग्राहकाणां त्वं सदा दयालुः असि। ||७||
सलोक, पञ्चम मेहलः १.
कृपां कुरु करुणेश्वर; कृपया मां क्षमस्व।
सदा नित्यं तव नाम जपामि; अहं सच्चिगुरोः चरणयोः पतामि।
कृपया मम मनसः शरीरस्य अन्तः निवसन् मम दुःखानि समाप्तं कुर्वन्तु।
हस्तं देहि मां त्राहि यथा भयं मां न पीडयेत् ।
अहर्निशं तव गौरवं स्तुतिं गायामि; कृपया मां अस्मिन् कार्ये प्रतिबद्धं कुरुत।
विनम्रसन्तसङ्गं कृत्वा अहङ्काररोगः निर्मूलितः भवति।
एकः प्रभुः गुरुः सर्वतः सर्वत्र व्याप्तः।
गुरुप्रसादेन सत्यतमं सत्यं मया लब्धम् |
कृपां कुरु मे दयालु स्तुतिभिः ।
भवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा अहं आनन्दितः अस्मि; एतत् एव नानकं प्रेम करोति। ||१||
पञ्चमः मेहलः १.
एकेश्वरं मनसि ध्यात्वा एकेश्वरस्यैव अभयारण्यं प्रविशतु।
एकेश्वरे प्रेम्णा भव; अन्यः सर्वथा नास्ति।
एकेश्वरं महादाता याचस्व सर्वं धन्यं भविष्यसि ।
मनसि शरीरे च प्रत्येकं निःश्वासेन भोजनस्य च एकैकं भगवतः ईश्वरं ध्यायन्तु।
गुरमुखः सत्यं निधिं अम्ब्रोसियल नाम भगवतः नाम प्राप्नोति।
अतीव भाग्यवन्तः ते विनयशीलाः सन्ताः, येषां मनसि भगवान् स्थातुं आगतः।
सः जलं, भूमिं, आकाशं च व्याप्तः व्याप्तः च अस्ति; अन्यः सर्वथा नास्ति।
नाम ध्यायन्, नाम जपन् च नानकः स्वामिनः गुरुस्य इच्छायां तिष्ठति। ||२||
पौरी : १.
यस्य त्वां तस्य त्राणकृपा - कः तं मारयितुं शक्नोति ?
त्वां त्राणप्रसादं यस्य सः त्रिलोकं जयति ।
यस्य त्वां पार्श्वे - तस्य मुखं दीप्तिमत् उज्ज्वलम्।
यस्य त्वां पार्श्वे अस्ति, सः शुद्धतमः शुद्धतमः।
त्वत्प्रसादेन धन्यः तस्य लेखान् दातुं न आहूयते ।
यया त्वं प्रसन्नोऽसि नवनिधिं लभते ।
यस्य त्वां पक्षे अस्ति देव - कस्य वशी भवति?
त्वत्कृपया धन्यः स तव पूजापरायणः । ||८||
सलोक, पञ्चम मेहलः १.
करुणा भव मे भगवन् गुरो यथा अहं सन्तसमाजे जीवनं यापयामि।
ये त्वां विस्मरन्ति ते केवलं मृत्यवे पुनर्जन्मं कर्तुं च जायन्ते; तेषां दुःखानि कदापि न समाप्ताः भविष्यन्ति। ||१||
पञ्चमः मेहलः १.
कठिनतममार्गे, पर्वते वा नदीतीरे वा सच्चिगुरुं हृदयान्तरे स्मरणेन ध्यायन्तु।
हर हर हर नाम जपन् न कश्चित् ते मार्गं अवरुद्धं करिष्यति। ||२||
पौरी : १.