श्री गुरु ग्रन्थ साहिबः

पुटः - 961


ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਸਤਿਗੁਰ ਪੂਰੇ ਕੀ ਜਿਸੁ ਕਿਰਪਾਲੁ ਹੋਵੈ ਤਿਸੁ ਰਿਦੈ ਵਸੇਹਾ ॥
अंम्रित बाणी सतिगुर पूरे की जिसु किरपालु होवै तिसु रिदै वसेहा ॥

सिद्धस्य सत्यगुरुस्य बानी इत्यस्य वचनं अम्ब्रोसियल अमृतम् अस्ति; गुरुकृपया धन्यस्य हृदये निवसति।

ਆਵਣ ਜਾਣਾ ਤਿਸ ਕਾ ਕਟੀਐ ਸਦਾ ਸਦਾ ਸੁਖੁ ਹੋਹਾ ॥੨॥
आवण जाणा तिस का कटीऐ सदा सदा सुखु होहा ॥२॥

पुनर्जन्मनि तस्य आगमनगमनं समाप्तं भवति; नित्यं नित्यं शान्तिं प्राप्नोति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੋ ਤੁਧੁ ਭਾਣਾ ਜੰਤੁ ਸੋ ਤੁਧੁ ਬੁਝਈ ॥
जो तुधु भाणा जंतु सो तुधु बुझई ॥

स एव त्वां विज्ञायते भगवन् येन त्वं प्रसन्नोऽसि ।

ਜੋ ਤੁਧੁ ਭਾਣਾ ਜੰਤੁ ਸੁ ਦਰਗਹ ਸਿਝਈ ॥
जो तुधु भाणा जंतु सु दरगह सिझई ॥

स एव अनुमोदितः भगवतः न्यायालये यस्य त्वं प्रसन्नः असि ।

ਜਿਸ ਨੋ ਤੇਰੀ ਨਦਰਿ ਹਉਮੈ ਤਿਸੁ ਗਈ ॥
जिस नो तेरी नदरि हउमै तिसु गई ॥

अहंकारः निर्मूलितः भवति, यदा त्वं स्वप्रसादं ददासि।

ਜਿਸ ਨੋ ਤੂ ਸੰਤੁਸਟੁ ਕਲਮਲ ਤਿਸੁ ਖਈ ॥
जिस नो तू संतुसटु कलमल तिसु खई ॥

पापानि मेट्यन्ते, यदा त्वं सम्यक् प्रसन्नः असि।

ਜਿਸ ਕੈ ਸੁਆਮੀ ਵਲਿ ਨਿਰਭਉ ਸੋ ਭਈ ॥
जिस कै सुआमी वलि निरभउ सो भई ॥

यस्य पार्श्वे भगवान् गुरुः भवति, सः निर्भयः भवति।

ਜਿਸ ਨੋ ਤੂ ਕਿਰਪਾਲੁ ਸਚਾ ਸੋ ਥਿਅਈ ॥
जिस नो तू किरपालु सचा सो थिअई ॥

त्वत्कृपया धन्यः, सत्यवादी भवति।

ਜਿਸ ਨੋ ਤੇਰੀ ਮਇਆ ਨ ਪੋਹੈ ਅਗਨਈ ॥
जिस नो तेरी मइआ न पोहै अगनई ॥

त्वत्कृपया धन्यः, अग्निना न स्पृश्यते।

ਤਿਸ ਨੋ ਸਦਾ ਦਇਆਲੁ ਜਿਨਿ ਗੁਰ ਤੇ ਮਤਿ ਲਈ ॥੭॥
तिस नो सदा दइआलु जिनि गुर ते मति लई ॥७॥

गुरुशिक्षाग्राहकाणां त्वं सदा दयालुः असि। ||७||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਕਰਿ ਕਿਰਪਾ ਕਿਰਪਾਲ ਆਪੇ ਬਖਸਿ ਲੈ ॥
करि किरपा किरपाल आपे बखसि लै ॥

कृपां कुरु करुणेश्वर; कृपया मां क्षमस्व।

ਸਦਾ ਸਦਾ ਜਪੀ ਤੇਰਾ ਨਾਮੁ ਸਤਿਗੁਰ ਪਾਇ ਪੈ ॥
सदा सदा जपी तेरा नामु सतिगुर पाइ पै ॥

सदा नित्यं तव नाम जपामि; अहं सच्चिगुरोः चरणयोः पतामि।

ਮਨ ਤਨ ਅੰਤਰਿ ਵਸੁ ਦੂਖਾ ਨਾਸੁ ਹੋਇ ॥
मन तन अंतरि वसु दूखा नासु होइ ॥

कृपया मम मनसः शरीरस्य अन्तः निवसन् मम दुःखानि समाप्तं कुर्वन्तु।

ਹਥ ਦੇਇ ਆਪਿ ਰਖੁ ਵਿਆਪੈ ਭਉ ਨ ਕੋਇ ॥
हथ देइ आपि रखु विआपै भउ न कोइ ॥

हस्तं देहि मां त्राहि यथा भयं मां न पीडयेत् ।

ਗੁਣ ਗਾਵਾ ਦਿਨੁ ਰੈਣਿ ਏਤੈ ਕੰਮਿ ਲਾਇ ॥
गुण गावा दिनु रैणि एतै कंमि लाइ ॥

अहर्निशं तव गौरवं स्तुतिं गायामि; कृपया मां अस्मिन् कार्ये प्रतिबद्धं कुरुत।

ਸੰਤ ਜਨਾ ਕੈ ਸੰਗਿ ਹਉਮੈ ਰੋਗੁ ਜਾਇ ॥
संत जना कै संगि हउमै रोगु जाइ ॥

विनम्रसन्तसङ्गं कृत्वा अहङ्काररोगः निर्मूलितः भवति।

ਸਰਬ ਨਿਰੰਤਰਿ ਖਸਮੁ ਏਕੋ ਰਵਿ ਰਹਿਆ ॥
सरब निरंतरि खसमु एको रवि रहिआ ॥

एकः प्रभुः गुरुः सर्वतः सर्वत्र व्याप्तः।

ਗੁਰਪਰਸਾਦੀ ਸਚੁ ਸਚੋ ਸਚੁ ਲਹਿਆ ॥
गुरपरसादी सचु सचो सचु लहिआ ॥

गुरुप्रसादेन सत्यतमं सत्यं मया लब्धम् |

ਦਇਆ ਕਰਹੁ ਦਇਆਲ ਅਪਣੀ ਸਿਫਤਿ ਦੇਹੁ ॥
दइआ करहु दइआल अपणी सिफति देहु ॥

कृपां कुरु मे दयालु स्तुतिभिः ।

ਦਰਸਨੁ ਦੇਖਿ ਨਿਹਾਲ ਨਾਨਕ ਪ੍ਰੀਤਿ ਏਹ ॥੧॥
दरसनु देखि निहाल नानक प्रीति एह ॥१॥

भवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा अहं आनन्दितः अस्मि; एतत् एव नानकं प्रेम करोति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਏਕੋ ਜਪੀਐ ਮਨੈ ਮਾਹਿ ਇਕਸ ਕੀ ਸਰਣਾਇ ॥
एको जपीऐ मनै माहि इकस की सरणाइ ॥

एकेश्वरं मनसि ध्यात्वा एकेश्वरस्यैव अभयारण्यं प्रविशतु।

ਇਕਸੁ ਸਿਉ ਕਰਿ ਪਿਰਹੜੀ ਦੂਜੀ ਨਾਹੀ ਜਾਇ ॥
इकसु सिउ करि पिरहड़ी दूजी नाही जाइ ॥

एकेश्वरे प्रेम्णा भव; अन्यः सर्वथा नास्ति।

ਇਕੋ ਦਾਤਾ ਮੰਗੀਐ ਸਭੁ ਕਿਛੁ ਪਲੈ ਪਾਇ ॥
इको दाता मंगीऐ सभु किछु पलै पाइ ॥

एकेश्वरं महादाता याचस्व सर्वं धन्यं भविष्यसि ।

ਮਨਿ ਤਨਿ ਸਾਸਿ ਗਿਰਾਸਿ ਪ੍ਰਭੁ ਇਕੋ ਇਕੁ ਧਿਆਇ ॥
मनि तनि सासि गिरासि प्रभु इको इकु धिआइ ॥

मनसि शरीरे च प्रत्येकं निःश्वासेन भोजनस्य च एकैकं भगवतः ईश्वरं ध्यायन्तु।

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਨਿਧਾਨੁ ਸਚੁ ਗੁਰਮੁਖਿ ਪਾਇਆ ਜਾਇ ॥
अंम्रितु नामु निधानु सचु गुरमुखि पाइआ जाइ ॥

गुरमुखः सत्यं निधिं अम्ब्रोसियल नाम भगवतः नाम प्राप्नोति।

ਵਡਭਾਗੀ ਤੇ ਸੰਤ ਜਨ ਜਿਨ ਮਨਿ ਵੁਠਾ ਆਇ ॥
वडभागी ते संत जन जिन मनि वुठा आइ ॥

अतीव भाग्यवन्तः ते विनयशीलाः सन्ताः, येषां मनसि भगवान् स्थातुं आगतः।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਰਵਿ ਰਹਿਆ ਦੂਜਾ ਕੋਈ ਨਾਹਿ ॥
जलि थलि महीअलि रवि रहिआ दूजा कोई नाहि ॥

सः जलं, भूमिं, आकाशं च व्याप्तः व्याप्तः च अस्ति; अन्यः सर्वथा नास्ति।

ਨਾਮੁ ਧਿਆਈ ਨਾਮੁ ਉਚਰਾ ਨਾਨਕ ਖਸਮ ਰਜਾਇ ॥੨॥
नामु धिआई नामु उचरा नानक खसम रजाइ ॥२॥

नाम ध्यायन्, नाम जपन् च नानकः स्वामिनः गुरुस्य इच्छायां तिष्ठति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਸ ਨੋ ਤੂ ਰਖਵਾਲਾ ਮਾਰੇ ਤਿਸੁ ਕਉਣੁ ॥
जिस नो तू रखवाला मारे तिसु कउणु ॥

यस्य त्वां तस्य त्राणकृपा - कः तं मारयितुं शक्नोति ?

ਜਿਸ ਨੋ ਤੂ ਰਖਵਾਲਾ ਜਿਤਾ ਤਿਨੈ ਭੈਣੁ ॥
जिस नो तू रखवाला जिता तिनै भैणु ॥

त्वां त्राणप्रसादं यस्य सः त्रिलोकं जयति ।

ਜਿਸ ਨੋ ਤੇਰਾ ਅੰਗੁ ਤਿਸੁ ਮੁਖੁ ਉਜਲਾ ॥
जिस नो तेरा अंगु तिसु मुखु उजला ॥

यस्य त्वां पार्श्वे - तस्य मुखं दीप्तिमत् उज्ज्वलम्।

ਜਿਸ ਨੋ ਤੇਰਾ ਅੰਗੁ ਸੁ ਨਿਰਮਲੀ ਹੂੰ ਨਿਰਮਲਾ ॥
जिस नो तेरा अंगु सु निरमली हूं निरमला ॥

यस्य त्वां पार्श्वे अस्ति, सः शुद्धतमः शुद्धतमः।

ਜਿਸ ਨੋ ਤੇਰੀ ਨਦਰਿ ਨ ਲੇਖਾ ਪੁਛੀਐ ॥
जिस नो तेरी नदरि न लेखा पुछीऐ ॥

त्वत्प्रसादेन धन्यः तस्य लेखान् दातुं न आहूयते ।

ਜਿਸ ਨੋ ਤੇਰੀ ਖੁਸੀ ਤਿਨਿ ਨਉ ਨਿਧਿ ਭੁੰਚੀਐ ॥
जिस नो तेरी खुसी तिनि नउ निधि भुंचीऐ ॥

यया त्वं प्रसन्नोऽसि नवनिधिं लभते ।

ਜਿਸ ਨੋ ਤੂ ਪ੍ਰਭ ਵਲਿ ਤਿਸੁ ਕਿਆ ਮੁਹਛੰਦਗੀ ॥
जिस नो तू प्रभ वलि तिसु किआ मुहछंदगी ॥

यस्य त्वां पक्षे अस्ति देव - कस्य वशी भवति?

ਜਿਸ ਨੋ ਤੇਰੀ ਮਿਹਰ ਸੁ ਤੇਰੀ ਬੰਦਿਗੀ ॥੮॥
जिस नो तेरी मिहर सु तेरी बंदिगी ॥८॥

त्वत्कृपया धन्यः स तव पूजापरायणः । ||८||

ਸਲੋਕ ਮਹਲਾ ੫ ॥
सलोक महला ५ ॥

सलोक, पञ्चम मेहलः १.

ਹੋਹੁ ਕ੍ਰਿਪਾਲ ਸੁਆਮੀ ਮੇਰੇ ਸੰਤਾਂ ਸੰਗਿ ਵਿਹਾਵੇ ॥
होहु क्रिपाल सुआमी मेरे संतां संगि विहावे ॥

करुणा भव मे भगवन् गुरो यथा अहं सन्तसमाजे जीवनं यापयामि।

ਤੁਧਹੁ ਭੁਲੇ ਸਿ ਜਮਿ ਜਮਿ ਮਰਦੇ ਤਿਨ ਕਦੇ ਨ ਚੁਕਨਿ ਹਾਵੇ ॥੧॥
तुधहु भुले सि जमि जमि मरदे तिन कदे न चुकनि हावे ॥१॥

ये त्वां विस्मरन्ति ते केवलं मृत्यवे पुनर्जन्मं कर्तुं च जायन्ते; तेषां दुःखानि कदापि न समाप्ताः भविष्यन्ति। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਸਤਿਗੁਰੁ ਸਿਮਰਹੁ ਆਪਣਾ ਘਟਿ ਅਵਘਟਿ ਘਟ ਘਾਟ ॥
सतिगुरु सिमरहु आपणा घटि अवघटि घट घाट ॥

कठिनतममार्गे, पर्वते वा नदीतीरे वा सच्चिगुरुं हृदयान्तरे स्मरणेन ध्यायन्तु।

ਹਰਿ ਹਰਿ ਨਾਮੁ ਜਪੰਤਿਆ ਕੋਇ ਨ ਬੰਧੈ ਵਾਟ ॥੨॥
हरि हरि नामु जपंतिआ कोइ न बंधै वाट ॥२॥

हर हर हर नाम जपन् न कश्चित् ते मार्गं अवरुद्धं करिष्यति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430