गुरुः मां महान् प्रभुं गुरुं च मिलितुं नेतवान्; सः सर्वं जगत् तारितवान्।
मनसः कामाः सिद्धाः भवन्ति; अहं भगवता सह पूर्वनियतं संयोगं प्राप्तवान्।
नानकः सत्यं नाम प्राप्तवान्; सः भोगान् सदा भुङ्क्ते। ||१||
पञ्चमः मेहलः १.
स्वेच्छा मनमुखैः सह मैत्री माया सह सङ्गतिः।
वयं पश्यन्तः ते पलायन्ते; ते कदापि दृढतया न तिष्ठन्ति।
यावत् भोजनं वस्त्रं च प्राप्नुवन्ति तावत् परितः लसन्ति।
परन्तु तस्मिन् दिने यदा ते किमपि न प्राप्नुवन्ति तदा ते शापं कर्तुं आरभन्ते।
स्वेच्छा मनमुखाः अज्ञानिनः अन्धाः च भवन्ति; आत्मनः रहस्यं न जानन्ति।
मिथ्याबन्धः न स्थास्यति; पङ्कसंयुक्ताः शिलाः इव भवन्ति।
अन्धाः आत्मानं न अवगच्छन्ति; मिथ्या लौकिकसंलग्नतासु निमग्नाः भवन्ति।
मिथ्यासङ्गेषु उलझिताः अहङ्कारेण आत्मदम्भे च जीवनं यापयन्ति ।
स तु सत्त्वः आदौ भगवता दयायाः आशीर्वादः कृतः, सः सिद्धकर्माणि करोति, सत्कर्म च सञ्चयति।
हे सेवक नानक, ते एव विनयशीलाः सत्त्वाः सत्गुरुस्य अभयारण्यं प्रविशन्ति। ||२||
पौरी : १.
भगवदृष्टियुक्ता ये सत्यं वदन्ति।
भगवन्तं गुरुं च साक्षात्कृतानां कथं रजः प्राप्नुयाम् ।
भ्रष्टालिप्तं मनः तेषां सङ्गत्या शुद्धं भवति।
भगवतः सान्निध्यभवनं पश्यति, यदा संशयद्वारं उद्घाट्यते।
यस्मै भगवतः सान्निध्यस्य भवनं प्रकाशितं, सः कदापि न धक्कायते, न चोद्यते।
मम मनः शरीरं च मुग्धं भवति, यदा भगवान् मां क्षणमात्रमपि स्वस्य प्रसाददृष्ट्या आशीर्वादं ददाति।
नव निधिः, नामनिधिश्च गुरुशब्दप्रतिबद्धता प्राप्यते।
स एव सन्तपादरजसा धन्यः यस्य ललाटे तादृशः पूर्वनिर्धारितः दैवः अभिलेखितः अस्ति। ||५||
सलोक, पञ्चम मेहलः १.
मृगलोचना वधू सत्यं वदामि यत् ते तारयिष्यति ।
इदं सुन्दरं वचनं शृणु सुन्दरि वधू; तव प्रियः प्रभुः तव मनसः एकमात्रः आश्रयः अस्ति।
त्वं दुष्टस्य प्रेम्णा पतितः; कथयतु - किमर्थं दर्शयतु !
मम किमपि अभावः नास्ति, अहं च न दुःखी अस्मि, न च विषादितः अस्मि; मम सर्वथा अभावः नास्ति।
त्यक्त्वा नष्टं च मम आकर्षकं सुन्दरं च पतिं प्रभु; अस्मिन् दुर्भावे मम सौभाग्यं नष्टम्।
अहं न भ्रान्तः, अहं च न भ्रान्ता; अहङ्कारः नास्ति, अपराधं च न करोमि।
यथा त्वया मां सम्बद्धम्, तथैव अहं सम्बद्धः अस्मि; मम सत्यं सन्देशं शृणुत।
सा एव धन्या आत्मा वधूः सा एव सौभाग्यशालिनी यस्याः उपरि पतिः भगवता दयायाः वर्षणं कृतम्।
तस्याः पतिः प्रभुः तस्याः सर्वान् दोषान् दोषान् च हरति; आलिंगने तां निकटं आलिंगयन् तां अलङ्करोति।
अभाग्या आत्मा वधूः एतां प्रार्थनां करोति- हे नानक, मम वारः कदा आगमिष्यति?
सर्वे धन्याः आत्मावधूः उत्सवं कुर्वन्ति, आनन्दयन्ति च; आनन्दरात्रिं च मां प्रयच्छस्व भगवन् | ||१||
पञ्चमः मेहलः १.
कस्मात् त्वं मम मनसि भ्रमसि ? आशानां कामानां च पूरकः प्रभुः।
सच्चे गुरुं आदिभूतं ध्यायन्तु; सः सर्वदुःखनाशकः अस्ति।
भगवन्नामं भजस्व पूजस्व मनसि; सर्वाणि पापानि भ्रष्टानि च प्रक्षालितानि भविष्यन्ति।
ये तादृशेन पूर्वनिर्धारितेन दैवेन धन्याः, ते निराकारेश्वरस्य प्रेम्णा भवन्ति।
माया रसान् परित्यज्य, नामस्य अनन्तं धनं सङ्गृह्णन्ति।
चतुर्विंशतिघण्टाः प्रतिदिनं प्रेम्णा एकस्मिन् भगवते लीनाः भवन्ति; अनन्तेश्वरस्य इच्छां समर्पयन्ति, स्वीकुर्वन्ति च।