श्री गुरु ग्रन्थ साहिबः

पुटः - 959


ਵਡਾ ਸਾਹਿਬੁ ਗੁਰੂ ਮਿਲਾਇਆ ਜਿਨਿ ਤਾਰਿਆ ਸਗਲ ਜਗਤੁ ॥
वडा साहिबु गुरू मिलाइआ जिनि तारिआ सगल जगतु ॥

गुरुः मां महान् प्रभुं गुरुं च मिलितुं नेतवान्; सः सर्वं जगत् तारितवान्।

ਮਨ ਕੀਆ ਇਛਾ ਪੂਰੀਆ ਪਾਇਆ ਧੁਰਿ ਸੰਜੋਗ ॥
मन कीआ इछा पूरीआ पाइआ धुरि संजोग ॥

मनसः कामाः सिद्धाः भवन्ति; अहं भगवता सह पूर्वनियतं संयोगं प्राप्तवान्।

ਨਾਨਕ ਪਾਇਆ ਸਚੁ ਨਾਮੁ ਸਦ ਹੀ ਭੋਗੇ ਭੋਗ ॥੧॥
नानक पाइआ सचु नामु सद ही भोगे भोग ॥१॥

नानकः सत्यं नाम प्राप्तवान्; सः भोगान् सदा भुङ्क्ते। ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਮਨਮੁਖਾ ਕੇਰੀ ਦੋਸਤੀ ਮਾਇਆ ਕਾ ਸਨਬੰਧੁ ॥
मनमुखा केरी दोसती माइआ का सनबंधु ॥

स्वेच्छा मनमुखैः सह मैत्री माया सह सङ्गतिः।

ਵੇਖਦਿਆ ਹੀ ਭਜਿ ਜਾਨਿ ਕਦੇ ਨ ਪਾਇਨਿ ਬੰਧੁ ॥
वेखदिआ ही भजि जानि कदे न पाइनि बंधु ॥

वयं पश्यन्तः ते पलायन्ते; ते कदापि दृढतया न तिष्ठन्ति।

ਜਿਚਰੁ ਪੈਨਨਿ ਖਾਵਨੑੇ ਤਿਚਰੁ ਰਖਨਿ ਗੰਢੁ ॥
जिचरु पैननि खावने तिचरु रखनि गंढु ॥

यावत् भोजनं वस्त्रं च प्राप्नुवन्ति तावत् परितः लसन्ति।

ਜਿਤੁ ਦਿਨਿ ਕਿਛੁ ਨ ਹੋਵਈ ਤਿਤੁ ਦਿਨਿ ਬੋਲਨਿ ਗੰਧੁ ॥
जितु दिनि किछु न होवई तितु दिनि बोलनि गंधु ॥

परन्तु तस्मिन् दिने यदा ते किमपि न प्राप्नुवन्ति तदा ते शापं कर्तुं आरभन्ते।

ਜੀਅ ਕੀ ਸਾਰ ਨ ਜਾਣਨੀ ਮਨਮੁਖ ਅਗਿਆਨੀ ਅੰਧੁ ॥
जीअ की सार न जाणनी मनमुख अगिआनी अंधु ॥

स्वेच्छा मनमुखाः अज्ञानिनः अन्धाः च भवन्ति; आत्मनः रहस्यं न जानन्ति।

ਕੂੜਾ ਗੰਢੁ ਨ ਚਲਈ ਚਿਕੜਿ ਪਥਰ ਬੰਧੁ ॥
कूड़ा गंढु न चलई चिकड़ि पथर बंधु ॥

मिथ्याबन्धः न स्थास्यति; पङ्कसंयुक्ताः शिलाः इव भवन्ति।

ਅੰਧੇ ਆਪੁ ਨ ਜਾਣਨੀ ਫਕੜੁ ਪਿਟਨਿ ਧੰਧੁ ॥
अंधे आपु न जाणनी फकड़ु पिटनि धंधु ॥

अन्धाः आत्मानं न अवगच्छन्ति; मिथ्या लौकिकसंलग्नतासु निमग्नाः भवन्ति।

ਝੂਠੈ ਮੋਹਿ ਲਪਟਾਇਆ ਹਉ ਹਉ ਕਰਤ ਬਿਹੰਧੁ ॥
झूठै मोहि लपटाइआ हउ हउ करत बिहंधु ॥

मिथ्यासङ्गेषु उलझिताः अहङ्कारेण आत्मदम्भे च जीवनं यापयन्ति ।

ਕ੍ਰਿਪਾ ਕਰੇ ਜਿਸੁ ਆਪਣੀ ਧੁਰਿ ਪੂਰਾ ਕਰਮੁ ਕਰੇਇ ॥
क्रिपा करे जिसु आपणी धुरि पूरा करमु करेइ ॥

स तु सत्त्वः आदौ भगवता दयायाः आशीर्वादः कृतः, सः सिद्धकर्माणि करोति, सत्कर्म च सञ्चयति।

ਜਨ ਨਾਨਕ ਸੇ ਜਨ ਉਬਰੇ ਜੋ ਸਤਿਗੁਰ ਸਰਣਿ ਪਰੇ ॥੨॥
जन नानक से जन उबरे जो सतिगुर सरणि परे ॥२॥

हे सेवक नानक, ते एव विनयशीलाः सत्त्वाः सत्गुरुस्य अभयारण्यं प्रविशन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੋ ਰਤੇ ਦੀਦਾਰ ਸੇਈ ਸਚੁ ਹਾਕੁ ॥
जो रते दीदार सेई सचु हाकु ॥

भगवदृष्टियुक्ता ये सत्यं वदन्ति।

ਜਿਨੀ ਜਾਤਾ ਖਸਮੁ ਕਿਉ ਲਭੈ ਤਿਨਾ ਖਾਕੁ ॥
जिनी जाता खसमु किउ लभै तिना खाकु ॥

भगवन्तं गुरुं च साक्षात्कृतानां कथं रजः प्राप्नुयाम् ।

ਮਨੁ ਮੈਲਾ ਵੇਕਾਰੁ ਹੋਵੈ ਸੰਗਿ ਪਾਕੁ ॥
मनु मैला वेकारु होवै संगि पाकु ॥

भ्रष्टालिप्तं मनः तेषां सङ्गत्या शुद्धं भवति।

ਦਿਸੈ ਸਚਾ ਮਹਲੁ ਖੁਲੈ ਭਰਮ ਤਾਕੁ ॥
दिसै सचा महलु खुलै भरम ताकु ॥

भगवतः सान्निध्यभवनं पश्यति, यदा संशयद्वारं उद्घाट्यते।

ਜਿਸਹਿ ਦਿਖਾਲੇ ਮਹਲੁ ਤਿਸੁ ਨ ਮਿਲੈ ਧਾਕੁ ॥
जिसहि दिखाले महलु तिसु न मिलै धाकु ॥

यस्मै भगवतः सान्निध्यस्य भवनं प्रकाशितं, सः कदापि न धक्कायते, न चोद्यते।

ਮਨੁ ਤਨੁ ਹੋਇ ਨਿਹਾਲੁ ਬਿੰਦਕ ਨਦਰਿ ਝਾਕੁ ॥
मनु तनु होइ निहालु बिंदक नदरि झाकु ॥

मम मनः शरीरं च मुग्धं भवति, यदा भगवान् मां क्षणमात्रमपि स्वस्य प्रसाददृष्ट्या आशीर्वादं ददाति।

ਨਉ ਨਿਧਿ ਨਾਮੁ ਨਿਧਾਨੁ ਗੁਰ ਕੈ ਸਬਦਿ ਲਾਗੁ ॥
नउ निधि नामु निधानु गुर कै सबदि लागु ॥

नव निधिः, नामनिधिश्च गुरुशब्दप्रतिबद्धता प्राप्यते।

ਤਿਸੈ ਮਿਲੈ ਸੰਤ ਖਾਕੁ ਮਸਤਕਿ ਜਿਸੈ ਭਾਗੁ ॥੫॥
तिसै मिलै संत खाकु मसतकि जिसै भागु ॥५॥

स एव सन्तपादरजसा धन्यः यस्य ललाटे तादृशः पूर्वनिर्धारितः दैवः अभिलेखितः अस्ति। ||५||

ਸਲੋਕ ਮਃ ੫ ॥
सलोक मः ५ ॥

सलोक, पञ्चम मेहलः १.

ਹਰਣਾਖੀ ਕੂ ਸਚੁ ਵੈਣੁ ਸੁਣਾਈ ਜੋ ਤਉ ਕਰੇ ਉਧਾਰਣੁ ॥
हरणाखी कू सचु वैणु सुणाई जो तउ करे उधारणु ॥

मृगलोचना वधू सत्यं वदामि यत् ते तारयिष्यति ।

ਸੁੰਦਰ ਬਚਨ ਤੁਮ ਸੁਣਹੁ ਛਬੀਲੀ ਪਿਰੁ ਤੈਡਾ ਮਨਸਾ ਧਾਰਣੁ ॥
सुंदर बचन तुम सुणहु छबीली पिरु तैडा मनसा धारणु ॥

इदं सुन्दरं वचनं शृणु सुन्दरि वधू; तव प्रियः प्रभुः तव मनसः एकमात्रः आश्रयः अस्ति।

ਦੁਰਜਨ ਸੇਤੀ ਨੇਹੁ ਰਚਾਇਓ ਦਸਿ ਵਿਖਾ ਮੈ ਕਾਰਣੁ ॥
दुरजन सेती नेहु रचाइओ दसि विखा मै कारणु ॥

त्वं दुष्टस्य प्रेम्णा पतितः; कथयतु - किमर्थं दर्शयतु !

ਊਣੀ ਨਾਹੀ ਝੂਣੀ ਨਾਹੀ ਨਾਹੀ ਕਿਸੈ ਵਿਹੂਣੀ ॥
ऊणी नाही झूणी नाही नाही किसै विहूणी ॥

मम किमपि अभावः नास्ति, अहं च न दुःखी अस्मि, न च विषादितः अस्मि; मम सर्वथा अभावः नास्ति।

ਪਿਰੁ ਛੈਲੁ ਛਬੀਲਾ ਛਡਿ ਗਵਾਇਓ ਦੁਰਮਤਿ ਕਰਮਿ ਵਿਹੂਣੀ ॥
पिरु छैलु छबीला छडि गवाइओ दुरमति करमि विहूणी ॥

त्यक्त्वा नष्टं च मम आकर्षकं सुन्दरं च पतिं प्रभु; अस्मिन् दुर्भावे मम सौभाग्यं नष्टम्।

ਨਾ ਹਉ ਭੁਲੀ ਨਾ ਹਉ ਚੁਕੀ ਨਾ ਮੈ ਨਾਹੀ ਦੋਸਾ ॥
ना हउ भुली ना हउ चुकी ना मै नाही दोसा ॥

अहं न भ्रान्तः, अहं च न भ्रान्ता; अहङ्कारः नास्ति, अपराधं च न करोमि।

ਜਿਤੁ ਹਉ ਲਾਈ ਤਿਤੁ ਹਉ ਲਗੀ ਤੂ ਸੁਣਿ ਸਚੁ ਸੰਦੇਸਾ ॥
जितु हउ लाई तितु हउ लगी तू सुणि सचु संदेसा ॥

यथा त्वया मां सम्बद्धम्, तथैव अहं सम्बद्धः अस्मि; मम सत्यं सन्देशं शृणुत।

ਸਾਈ ਸੁੋਹਾਗਣਿ ਸਾਈ ਭਾਗਣਿ ਜੈ ਪਿਰਿ ਕਿਰਪਾ ਧਾਰੀ ॥
साई सुोहागणि साई भागणि जै पिरि किरपा धारी ॥

सा एव धन्या आत्मा वधूः सा एव सौभाग्यशालिनी यस्याः उपरि पतिः भगवता दयायाः वर्षणं कृतम्।

ਪਿਰਿ ਅਉਗਣ ਤਿਸ ਕੇ ਸਭਿ ਗਵਾਏ ਗਲ ਸੇਤੀ ਲਾਇ ਸਵਾਰੀ ॥
पिरि अउगण तिस के सभि गवाए गल सेती लाइ सवारी ॥

तस्याः पतिः प्रभुः तस्याः सर्वान् दोषान् दोषान् च हरति; आलिंगने तां निकटं आलिंगयन् तां अलङ्करोति।

ਕਰਮਹੀਣ ਧਨ ਕਰੈ ਬਿਨੰਤੀ ਕਦਿ ਨਾਨਕ ਆਵੈ ਵਾਰੀ ॥
करमहीण धन करै बिनंती कदि नानक आवै वारी ॥

अभाग्या आत्मा वधूः एतां प्रार्थनां करोति- हे नानक, मम वारः कदा आगमिष्यति?

ਸਭਿ ਸੁਹਾਗਣਿ ਮਾਣਹਿ ਰਲੀਆ ਇਕ ਦੇਵਹੁ ਰਾਤਿ ਮੁਰਾਰੀ ॥੧॥
सभि सुहागणि माणहि रलीआ इक देवहु राति मुरारी ॥१॥

सर्वे धन्याः आत्मावधूः उत्सवं कुर्वन्ति, आनन्दयन्ति च; आनन्दरात्रिं च मां प्रयच्छस्व भगवन् | ||१||

ਮਃ ੫ ॥
मः ५ ॥

पञ्चमः मेहलः १.

ਕਾਹੇ ਮਨ ਤੂ ਡੋਲਤਾ ਹਰਿ ਮਨਸਾ ਪੂਰਣਹਾਰੁ ॥
काहे मन तू डोलता हरि मनसा पूरणहारु ॥

कस्मात् त्वं मम मनसि भ्रमसि ? आशानां कामानां च पूरकः प्रभुः।

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਧਿਆਇ ਤੂ ਸਭਿ ਦੁਖ ਵਿਸਾਰਣਹਾਰੁ ॥
सतिगुरु पुरखु धिआइ तू सभि दुख विसारणहारु ॥

सच्चे गुरुं आदिभूतं ध्यायन्तु; सः सर्वदुःखनाशकः अस्ति।

ਹਰਿ ਨਾਮਾ ਆਰਾਧਿ ਮਨ ਸਭਿ ਕਿਲਵਿਖ ਜਾਹਿ ਵਿਕਾਰ ॥
हरि नामा आराधि मन सभि किलविख जाहि विकार ॥

भगवन्नामं भजस्व पूजस्व मनसि; सर्वाणि पापानि भ्रष्टानि च प्रक्षालितानि भविष्यन्ति।

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਤਿਨ ਰੰਗੁ ਲਗਾ ਨਿਰੰਕਾਰ ॥
जिन कउ पूरबि लिखिआ तिन रंगु लगा निरंकार ॥

ये तादृशेन पूर्वनिर्धारितेन दैवेन धन्याः, ते निराकारेश्वरस्य प्रेम्णा भवन्ति।

ਓਨੀ ਛਡਿਆ ਮਾਇਆ ਸੁਆਵੜਾ ਧਨੁ ਸੰਚਿਆ ਨਾਮੁ ਅਪਾਰੁ ॥
ओनी छडिआ माइआ सुआवड़ा धनु संचिआ नामु अपारु ॥

माया रसान् परित्यज्य, नामस्य अनन्तं धनं सङ्गृह्णन्ति।

ਅਠੇ ਪਹਰ ਇਕਤੈ ਲਿਵੈ ਮੰਨੇਨਿ ਹੁਕਮੁ ਅਪਾਰੁ ॥
अठे पहर इकतै लिवै मंनेनि हुकमु अपारु ॥

चतुर्विंशतिघण्टाः प्रतिदिनं प्रेम्णा एकस्मिन् भगवते लीनाः भवन्ति; अनन्तेश्वरस्य इच्छां समर्पयन्ति, स्वीकुर्वन्ति च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430