गौरी, प्रथम मेहल : १.
गुरुप्रसादेन अवगन्तुं आगच्छति, ततः, लेखा निश्चिन्ता भवति।
प्रत्येकं हृदये अमलस्य भगवतः नाम अस्ति; सः मम प्रभुः स्वामी च अस्ति। ||१||
गुरुशब्दवचनं विना कोऽपि मुक्तः न भवति। एतत् पश्यन्तु, चिन्तयन्तु च।
शतसहस्राणि कर्माणि कुर्वन्ति चेदपि गुरुं विना तमः एव अस्ति। ||१||विराम||
अन्धाय प्रज्ञाहीनाय किं वदसि।
गुरुं विना पथः न दृश्यते। कथं कश्चित् प्रवर्तेत ? ||२||
नकलीम् प्रामाणिकम् आह, प्रामाणिकस्य मूल्यं न जानाति।
अन्धः मूल्याङ्कनकर्ता इति प्रसिद्धः; कलियुगस्य अयं कृष्णयुगः एतावत् विचित्रः अस्ति! ||३||
सुप्तः प्रजाग्रत इत्युच्यते, ये च प्रबुद्धाः सुप्ताः सदृशाः।
जीवाः मृताः उच्यन्ते, मृतानां न कश्चित् शोचति। ||४||
आगच्छन्तं गच्छन् उच्यते, गतः च आगत इति उच्यते।
यत् परस्य तत् स्वकीयं कथयति, तस्य तु तस्य न रुचिः। ||५||
मधुरं तत्कटुमुच्यते कटुमधुरमुच्यते।
भगवतः प्रेम्णा ओतप्रोतस्य निन्दिता भवति - एतत् मया अस्मिन् कलियुगस्य कृष्णयुगे दृष्टम्। ||६||
दासीं सेवते, स्वामिनं स्वामिनं न पश्यति।
तडागे जलं मथ्य न घृतं न जायते। ||७||
अस्य श्लोकस्य अर्थं यः ज्ञास्यति सः मम गुरुः अस्ति।
स्वात्मानं यो नानक अनन्तोऽतुलः | ||८||
स एव सर्वव्यापकः; सः एव जनान् भ्रमयति।
गुरुप्रसादेन अवगन्तुं आगच्छति, यत् ईश्वरः सर्वेषु समाहितः अस्ति। ||९||२||१८||
राग गौरी ग्वारायरी, तृतीय मेहल, अष्टपढ़ेया: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मनसः प्रदूषणं द्वन्द्वप्रेमम्।
संशयमोहिताः जनाः पुनर्जन्मम् आगच्छन्ति गच्छन्ति च । ||१||
स्वेच्छा मनमुखानां प्रदूषणं कदापि न गमिष्यति,
यावत् ते शब्दे, भगवतः नाम च न निवसन्ति। ||१||विराम||
सर्वे सृष्टाः भूताः भावसङ्गेन दूषिताः भवन्ति;
ते म्रियन्ते पुनर्जन्म च, केवलं पुनः पुनः म्रियन्ते। ||२||
अग्निः, वायुः, जलं च दूषितं भवति।
अन्नं यत् भक्ष्यते तत् दूषितं भवति। ||३||
ये भगवन्तं न भजन्ति तेषां कर्म दूषितं भवति।
नाम भगवतः नामानुरूपं मनः निर्मलं भवति। ||४||
सत्यगुरुं सेवन् प्रदूषणं निर्मूल्यते,
ततः च, मृत्युं पुनर्जन्मं च न प्राप्नोति, मृत्युना वा भक्ष्यते। ||५||
शास्त्राणां सिमृतानां च अध्ययनं परीक्ष्य च भवसि,
नाम विना तु कोऽपि मुक्तः न भवति। ||६||
चतुर्युगेषु नाम परमम्; शबादस्य वचनं चिन्तयन्तु।
अस्मिन् कलियुगस्य कृष्णयुगे केवलं गुर्मुखाः एव तरन्ति । ||७||
सत्यः प्रभुः न म्रियते; न आगच्छति न गच्छति।
गुरमुखो नानक भगवते लीनः तिष्ठति। ||८||१||
गौरी, तृतीय मेहलः : १.
निःस्वार्थसेवा गुर्मुखस्य प्राणश्वासस्य आश्रयः।
प्रियेश्वरं हृदये निहितं कुरु।
सच्चे भगवतः प्राङ्गणे गुरमुखः सम्मानितः भवति। ||१||
भगवन्तं पठित्वा पण्डित भ्रष्टमार्गान् परित्यज ।
गुरमुखः भयानकं विश्वसमुद्रं पारयति। ||१||विराम||