नानकः वदति, मम एकः श्रद्धायाः लेखः अस्ति; मम गुरुः स एव मां बन्धनात् विमोचयति। ||२||६||२५||
कानरा, पञ्चम मेहलः १.
तव सन्ताः भ्रष्टाचारस्य दुष्टसेनाम् अभिभूतवन्तः।
ते भवतः समर्थनं गृहीत्वा त्वयि विश्वासं कुर्वन्ति, हे मम भगवन्, गुरो च; ते भवतः अभयारण्यम् अन्विषन्ति। ||१||विराम||
तव दर्शनस्य भगवद्दर्शनं दृष्ट्वा असंख्यजीवनपापानि घोराणि मेट्यन्ते।
अहं प्रकाशितः, प्रबुद्धः, आनन्देन च परिपूर्णः अस्मि। अहं सहजतया समाधिषु लीनः अस्मि। ||१||
कः वदति यत् त्वं सर्वं कर्तुं न शक्नोषि । त्वं अनन्त सर्वशक्तिमान् असि।
हे दयानिधि नानकः तव प्रेमानन्दरूपं च आस्वादयति, भगवतः नाम नाम लाभं अर्जयति। ||२||७||२६||
कानरा, पञ्चम मेहलः १.
मज्जितः मर्त्यः सान्त्वितः सान्त्वितः च भगवन्तं ध्यायन्।
भावानुरागसंशयदुःखदुःखविमुक्तः । ||१||विराम||
ध्यायामि स्मरणेन दिवारात्रौ गुरुपादान् |
यत्र यत्र पश्यामि तत्र पश्यामि तव अभयारण्यम् । ||१||
सन्तप्रसादेन भगवतः स्तुतिं महिमाम् गायामि ।
गुरुणा सह मिलित्वा नानकः शान्तिं प्राप्तवान् अस्ति। ||२||८||२७||
कानरा, पञ्चम मेहलः १.
नाम स्मरणे ध्यात्वा मनःशान्तिः लभ्यते।
पवित्रसन्तं मिलित्वा भगवतः स्तुतिं गायन्तु। ||१||विराम||
स्वस्य अनुग्रहं दत्त्वा ईश्वरः मम हृदयस्य अन्तः निवसितुं आगतः।
सन्तपादपर्यन्तं ललाटं स्पृशामि। ||१||
ध्याय परमेश्वरं मे मनः |
गुरमुखत्वेन नानकः भगवतः स्तुतिं शृणोति। ||२||९||२८||
कानरा, पञ्चम मेहलः १.
मम मनः ईश्वरस्य पादयोः स्पर्शं कर्तुं प्रीयते।
मम जिह्वा तृप्ता भगवतः अन्नेन हरः हरः। मम नेत्राणि ईश्वरस्य भगवद्दर्शनेन सन्तुष्टानि सन्ति। ||१||विराम||
मम कर्णाः मम प्रियस्य स्तुतिभिः पूरिताः सन्ति; मम सर्वाणि दुष्टानि पापानि दोषाणि च मेट्यन्ते।
मम पादौ मम भगवन्तं गुरुं च शान्तिमार्गं अनुसरन्ति; मम शरीरं अङ्गं च सन्तसङ्घे हर्षेण प्रफुल्लितं भवति। ||१||
अभयारण्यं मया सिद्धे शाश्वतेऽक्षरेश्वरे। अन्यत् किमपि प्रयत्नः कर्तुं न कष्टं करोमि।
तान् हस्तेन गृहीत्वा नानक, ईश्वरः स्वस्य विनयशीलं सेवकान् तारयति; गभीरे अन्धकारे जगत्-सागरे न नश्यन्ति। ||२||१०||२९||
कानरा, पञ्चम मेहलः १.
ये मूर्खाः क्रोधेन विनाशकवञ्चनेन च कूजन्ति, ते असंख्याताः मर्दिताः हताश्च भवन्ति। ||१||विराम||
अहङ्कारमत्तोऽन्यरससंयुक्तोऽहं दुष्टशत्रुप्रेमितः । अवतारसहस्राणि भ्रमन् मम प्रियः मां पश्यति। ||१||
मम व्यवहारः मिथ्या अस्ति, मम जीवनशैली च अराजकम् अस्ति। भावमद्यमत्तोऽहं क्रोधाग्नौ दह्यमानः |
हे दयालु जगत्पते, करुणामूर्ते, नम्र-दरिद्र-बान्धव, कृपया नानकं त्राहि; अहं भवतः अभयारण्यम् अन्वेषयामि। ||२||११||३०||
कानरा, पञ्चम मेहलः १.
प्राणदात्री प्राणो मानस्य च
- भगवन्तं विस्मृत्य सर्वं नष्टम्। ||१||विराम||
त्वं विश्वेश्वरं त्यक्त्वा, अन्यस्मिन् आसक्तः अभवसि - त्वं अम्ब्रोसियलामृतं क्षिपसि, रजः ग्रहीतुं।
भ्रष्टभोगेभ्यः किं अपेक्षसे ? त्वं मूर्ख ! ते शान्तिं आनयिष्यन्ति इति किं भवतः मनसि भवति ? ||१||