श्री गुरु ग्रन्थ साहिबः

पुटः - 1303


ਕਹੁ ਨਾਨਕ ਏਕੈ ਭਾਰੋਸਉ ਬੰਧਨ ਕਾਟਨਹਾਰੁ ਗੁਰੁ ਮੇਰੋ ॥੨॥੬॥੨੫॥
कहु नानक एकै भारोसउ बंधन काटनहारु गुरु मेरो ॥२॥६॥२५॥

नानकः वदति, मम एकः श्रद्धायाः लेखः अस्ति; मम गुरुः स एव मां बन्धनात् विमोचयति। ||२||६||२५||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਬਿਖੈ ਦਲੁ ਸੰਤਨਿ ਤੁਮੑਰੈ ਗਾਹਿਓ ॥
बिखै दलु संतनि तुमरै गाहिओ ॥

तव सन्ताः भ्रष्टाचारस्य दुष्टसेनाम् अभिभूतवन्तः।

ਤੁਮਰੀ ਟੇਕ ਭਰੋਸਾ ਠਾਕੁਰ ਸਰਨਿ ਤੁਮੑਾਰੀ ਆਹਿਓ ॥੧॥ ਰਹਾਉ ॥
तुमरी टेक भरोसा ठाकुर सरनि तुमारी आहिओ ॥१॥ रहाउ ॥

ते भवतः समर्थनं गृहीत्वा त्वयि विश्वासं कुर्वन्ति, हे मम भगवन्, गुरो च; ते भवतः अभयारण्यम् अन्विषन्ति। ||१||विराम||

ਜਨਮ ਜਨਮ ਕੇ ਮਹਾ ਪਰਾਛਤ ਦਰਸਨੁ ਭੇਟਿ ਮਿਟਾਹਿਓ ॥
जनम जनम के महा पराछत दरसनु भेटि मिटाहिओ ॥

तव दर्शनस्य भगवद्दर्शनं दृष्ट्वा असंख्यजीवनपापानि घोराणि मेट्यन्ते।

ਭਇਓ ਪ੍ਰਗਾਸੁ ਅਨਦ ਉਜੀਆਰਾ ਸਹਜਿ ਸਮਾਧਿ ਸਮਾਹਿਓ ॥੧॥
भइओ प्रगासु अनद उजीआरा सहजि समाधि समाहिओ ॥१॥

अहं प्रकाशितः, प्रबुद्धः, आनन्देन च परिपूर्णः अस्मि। अहं सहजतया समाधिषु लीनः अस्मि। ||१||

ਕਉਨੁ ਕਹੈ ਤੁਮ ਤੇ ਕਛੁ ਨਾਹੀ ਤੁਮ ਸਮਰਥ ਅਥਾਹਿਓ ॥
कउनु कहै तुम ते कछु नाही तुम समरथ अथाहिओ ॥

कः वदति यत् त्वं सर्वं कर्तुं न शक्नोषि । त्वं अनन्त सर्वशक्तिमान् असि।

ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਰੰਗ ਰੂਪ ਰਸ ਨਾਮੁ ਨਾਨਕ ਲੈ ਲਾਹਿਓ ॥੨॥੭॥੨੬॥
क्रिपा निधान रंग रूप रस नामु नानक लै लाहिओ ॥२॥७॥२६॥

हे दयानिधि नानकः तव प्रेमानन्दरूपं च आस्वादयति, भगवतः नाम नाम लाभं अर्जयति। ||२||७||२६||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਬੂਡਤ ਪ੍ਰਾਨੀ ਹਰਿ ਜਪਿ ਧੀਰੈ ॥
बूडत प्रानी हरि जपि धीरै ॥

मज्जितः मर्त्यः सान्त्वितः सान्त्वितः च भगवन्तं ध्यायन्।

ਬਿਨਸੈ ਮੋਹੁ ਭਰਮੁ ਦੁਖੁ ਪੀਰੈ ॥੧॥ ਰਹਾਉ ॥
बिनसै मोहु भरमु दुखु पीरै ॥१॥ रहाउ ॥

भावानुरागसंशयदुःखदुःखविमुक्तः । ||१||विराम||

ਸਿਮਰਉ ਦਿਨੁ ਰੈਨਿ ਗੁਰ ਕੇ ਚਰਨਾ ॥
सिमरउ दिनु रैनि गुर के चरना ॥

ध्यायामि स्मरणेन दिवारात्रौ गुरुपादान् |

ਜਤ ਕਤ ਪੇਖਉ ਤੁਮਰੀ ਸਰਨਾ ॥੧॥
जत कत पेखउ तुमरी सरना ॥१॥

यत्र यत्र पश्यामि तत्र पश्यामि तव अभयारण्यम् । ||१||

ਸੰਤ ਪ੍ਰਸਾਦਿ ਹਰਿ ਕੇ ਗੁਨ ਗਾਇਆ ॥
संत प्रसादि हरि के गुन गाइआ ॥

सन्तप्रसादेन भगवतः स्तुतिं महिमाम् गायामि ।

ਗੁਰ ਭੇਟਤ ਨਾਨਕ ਸੁਖੁ ਪਾਇਆ ॥੨॥੮॥੨੭॥
गुर भेटत नानक सुखु पाइआ ॥२॥८॥२७॥

गुरुणा सह मिलित्वा नानकः शान्तिं प्राप्तवान् अस्ति। ||२||८||२७||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਸਿਮਰਤ ਨਾਮੁ ਮਨਹਿ ਸੁਖੁ ਪਾਈਐ ॥
सिमरत नामु मनहि सुखु पाईऐ ॥

नाम स्मरणे ध्यात्वा मनःशान्तिः लभ्यते।

ਸਾਧ ਜਨਾ ਮਿਲਿ ਹਰਿ ਜਸੁ ਗਾਈਐ ॥੧॥ ਰਹਾਉ ॥
साध जना मिलि हरि जसु गाईऐ ॥१॥ रहाउ ॥

पवित्रसन्तं मिलित्वा भगवतः स्तुतिं गायन्तु। ||१||विराम||

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭ ਰਿਦੈ ਬਸੇਰੋ ॥
करि किरपा प्रभ रिदै बसेरो ॥

स्वस्य अनुग्रहं दत्त्वा ईश्वरः मम हृदयस्य अन्तः निवसितुं आगतः।

ਚਰਨ ਸੰਤਨ ਕੈ ਮਾਥਾ ਮੇਰੋ ॥੧॥
चरन संतन कै माथा मेरो ॥१॥

सन्तपादपर्यन्तं ललाटं स्पृशामि। ||१||

ਪਾਰਬ੍ਰਹਮ ਕਉ ਸਿਮਰਹੁ ਮਨਾਂ ॥
पारब्रहम कउ सिमरहु मनां ॥

ध्याय परमेश्वरं मे मनः |

ਗੁਰਮੁਖਿ ਨਾਨਕ ਹਰਿ ਜਸੁ ਸੁਨਾਂ ॥੨॥੯॥੨੮॥
गुरमुखि नानक हरि जसु सुनां ॥२॥९॥२८॥

गुरमुखत्वेन नानकः भगवतः स्तुतिं शृणोति। ||२||९||२८||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਮੇਰੇ ਮਨ ਪ੍ਰੀਤਿ ਚਰਨ ਪ੍ਰਭ ਪਰਸਨ ॥
मेरे मन प्रीति चरन प्रभ परसन ॥

मम मनः ईश्वरस्य पादयोः स्पर्शं कर्तुं प्रीयते।

ਰਸਨਾ ਹਰਿ ਹਰਿ ਭੋਜਨਿ ਤ੍ਰਿਪਤਾਨੀ ਅਖੀਅਨ ਕਉ ਸੰਤੋਖੁ ਪ੍ਰਭ ਦਰਸਨ ॥੧॥ ਰਹਾਉ ॥
रसना हरि हरि भोजनि त्रिपतानी अखीअन कउ संतोखु प्रभ दरसन ॥१॥ रहाउ ॥

मम जिह्वा तृप्ता भगवतः अन्नेन हरः हरः। मम नेत्राणि ईश्वरस्य भगवद्दर्शनेन सन्तुष्टानि सन्ति। ||१||विराम||

ਕਰਨਨਿ ਪੂਰਿ ਰਹਿਓ ਜਸੁ ਪ੍ਰੀਤਮ ਕਲਮਲ ਦੋਖ ਸਗਲ ਮਲ ਹਰਸਨ ॥
करननि पूरि रहिओ जसु प्रीतम कलमल दोख सगल मल हरसन ॥

मम कर्णाः मम प्रियस्य स्तुतिभिः पूरिताः सन्ति; मम सर्वाणि दुष्टानि पापानि दोषाणि च मेट्यन्ते।

ਪਾਵਨ ਧਾਵਨ ਸੁਆਮੀ ਸੁਖ ਪੰਥਾ ਅੰਗ ਸੰਗ ਕਾਇਆ ਸੰਤ ਸਰਸਨ ॥੧॥
पावन धावन सुआमी सुख पंथा अंग संग काइआ संत सरसन ॥१॥

मम पादौ मम भगवन्तं गुरुं च शान्तिमार्गं अनुसरन्ति; मम शरीरं अङ्गं च सन्तसङ्घे हर्षेण प्रफुल्लितं भवति। ||१||

ਸਰਨਿ ਗਹੀ ਪੂਰਨ ਅਬਿਨਾਸੀ ਆਨ ਉਪਾਵ ਥਕਿਤ ਨਹੀ ਕਰਸਨ ॥
सरनि गही पूरन अबिनासी आन उपाव थकित नही करसन ॥

अभयारण्यं मया सिद्धे शाश्वतेऽक्षरेश्वरे। अन्यत् किमपि प्रयत्नः कर्तुं न कष्टं करोमि।

ਕਰੁ ਗਹਿ ਲੀਏ ਨਾਨਕ ਜਨ ਅਪਨੇ ਅੰਧ ਘੋਰ ਸਾਗਰ ਨਹੀ ਮਰਸਨ ॥੨॥੧੦॥੨੯॥
करु गहि लीए नानक जन अपने अंध घोर सागर नही मरसन ॥२॥१०॥२९॥

तान् हस्तेन गृहीत्वा नानक, ईश्वरः स्वस्य विनयशीलं सेवकान् तारयति; गभीरे अन्धकारे जगत्-सागरे न नश्यन्ति। ||२||१०||२९||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਕੁਹਕਤ ਕਪਟ ਖਪਟ ਖਲ ਗਰਜਤ ਮਰਜਤ ਮੀਚੁ ਅਨਿਕ ਬਰੀਆ ॥੧॥ ਰਹਾਉ ॥
कुहकत कपट खपट खल गरजत मरजत मीचु अनिक बरीआ ॥१॥ रहाउ ॥

ये मूर्खाः क्रोधेन विनाशकवञ्चनेन च कूजन्ति, ते असंख्याताः मर्दिताः हताश्च भवन्ति। ||१||विराम||

ਅਹੰ ਮਤ ਅਨ ਰਤ ਕੁਮਿਤ ਹਿਤ ਪ੍ਰੀਤਮ ਪੇਖਤ ਭ੍ਰਮਤ ਲਾਖ ਗਰੀਆ ॥੧॥
अहं मत अन रत कुमित हित प्रीतम पेखत भ्रमत लाख गरीआ ॥१॥

अहङ्कारमत्तोऽन्यरससंयुक्तोऽहं दुष्टशत्रुप्रेमितः । अवतारसहस्राणि भ्रमन् मम प्रियः मां पश्यति। ||१||

ਅਨਿਤ ਬਿਉਹਾਰ ਅਚਾਰ ਬਿਧਿ ਹੀਨਤ ਮਮ ਮਦ ਮਾਤ ਕੋਪ ਜਰੀਆ ॥
अनित बिउहार अचार बिधि हीनत मम मद मात कोप जरीआ ॥

मम व्यवहारः मिथ्या अस्ति, मम जीवनशैली च अराजकम् अस्ति। भावमद्यमत्तोऽहं क्रोधाग्नौ दह्यमानः |

ਕਰੁਣ ਕ੍ਰਿਪਾਲ ਗੁੋਪਾਲ ਦੀਨ ਬੰਧੁ ਨਾਨਕ ਉਧਰੁ ਸਰਨਿ ਪਰੀਆ ॥੨॥੧੧॥੩੦॥
करुण क्रिपाल गुोपाल दीन बंधु नानक उधरु सरनि परीआ ॥२॥११॥३०॥

हे दयालु जगत्पते, करुणामूर्ते, नम्र-दरिद्र-बान्धव, कृपया नानकं त्राहि; अहं भवतः अभयारण्यम् अन्वेषयामि। ||२||११||३०||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਜੀਅ ਪ੍ਰਾਨ ਮਾਨ ਦਾਤਾ ॥
जीअ प्रान मान दाता ॥

प्राणदात्री प्राणो मानस्य च

ਹਰਿ ਬਿਸਰਤੇ ਹੀ ਹਾਨਿ ॥੧॥ ਰਹਾਉ ॥
हरि बिसरते ही हानि ॥१॥ रहाउ ॥

- भगवन्तं विस्मृत्य सर्वं नष्टम्। ||१||विराम||

ਗੋਬਿੰਦ ਤਿਆਗਿ ਆਨ ਲਾਗਹਿ ਅੰਮ੍ਰਿਤੋ ਡਾਰਿ ਭੂਮਿ ਪਾਗਹਿ ॥
गोबिंद तिआगि आन लागहि अंम्रितो डारि भूमि पागहि ॥

त्वं विश्वेश्वरं त्यक्त्वा, अन्यस्मिन् आसक्तः अभवसि - त्वं अम्ब्रोसियलामृतं क्षिपसि, रजः ग्रहीतुं।

ਬਿਖੈ ਰਸ ਸਿਉ ਆਸਕਤ ਮੂੜੇ ਕਾਹੇ ਸੁਖ ਮਾਨਿ ॥੧॥
बिखै रस सिउ आसकत मूड़े काहे सुख मानि ॥१॥

भ्रष्टभोगेभ्यः किं अपेक्षसे ? त्वं मूर्ख ! ते शान्तिं आनयिष्यन्ति इति किं भवतः मनसि भवति ? ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430