श्री गुरु ग्रन्थ साहिबः

पुटः - 434


ਜੀਅ ਜੰਤ ਸਭ ਸਾਰੀ ਕੀਤੇ ਪਾਸਾ ਢਾਲਣਿ ਆਪਿ ਲਗਾ ॥੨੬॥
जीअ जंत सभ सारी कीते पासा ढालणि आपि लगा ॥२६॥

सर्वभूतानि च शतरंजकान् कृत्वा स्वयं पासान् क्षिपत्। ||२६||

ਭਭੈ ਭਾਲਹਿ ਸੇ ਫਲੁ ਪਾਵਹਿ ਗੁਰਪਰਸਾਦੀ ਜਿਨੑ ਕਉ ਭਉ ਪਇਆ ॥
भभै भालहि से फलु पावहि गुरपरसादी जिन कउ भउ पइआ ॥

भाभा: ये अन्वेषयन्ति, तेषां फलफलं विन्दन्ति; गुरुप्रसादेन ते ईश्वरभयेन जीवन्ति।

ਮਨਮੁਖ ਫਿਰਹਿ ਨ ਚੇਤਹਿ ਮੂੜੇ ਲਖ ਚਉਰਾਸੀਹ ਫੇਰੁ ਪਇਆ ॥੨੭॥
मनमुख फिरहि न चेतहि मूड़े लख चउरासीह फेरु पइआ ॥२७॥

स्वेच्छा मनमुखाः परिभ्रमन्ति, ते भगवन्तं न स्मरन्ति; मूर्खाः ८४ लक्षं अवतारचक्रे निक्षिप्ताः भवन्ति। ||२७||

ਮੰਮੈ ਮੋਹੁ ਮਰਣੁ ਮਧੁਸੂਦਨੁ ਮਰਣੁ ਭਇਆ ਤਬ ਚੇਤਵਿਆ ॥
मंमै मोहु मरणु मधुसूदनु मरणु भइआ तब चेतविआ ॥

मम्मा - भावात्मकसङ्गे सः म्रियते; सः केवलं मृते एव भगवन्तं अमृतप्रेमं चिन्तयति।

ਕਾਇਆ ਭੀਤਰਿ ਅਵਰੋ ਪੜਿਆ ਮੰਮਾ ਅਖਰੁ ਵੀਸਰਿਆ ॥੨੮॥
काइआ भीतरि अवरो पड़िआ मंमा अखरु वीसरिआ ॥२८॥

यावत् शरीरं जीवति तावत् अन्यवस्तूनि पठति, मर्ना - मृत्युः इति स्थितं 'म' अक्षरं च विस्मरति। ||२८||

ਯਯੈ ਜਨਮੁ ਨ ਹੋਵੀ ਕਦ ਹੀ ਜੇ ਕਰਿ ਸਚੁ ਪਛਾਣੈ ॥
ययै जनमु न होवी कद ही जे करि सचु पछाणै ॥

यया: पुनर्जन्म न जायते, यदि सः सत्यं भगवन्तं परिचिनोति।

ਗੁਰਮੁਖਿ ਆਖੈ ਗੁਰਮੁਖਿ ਬੂਝੈ ਗੁਰਮੁਖਿ ਏਕੋ ਜਾਣੈ ॥੨੯॥
गुरमुखि आखै गुरमुखि बूझै गुरमुखि एको जाणै ॥२९॥

गुरमुखः वदति, गुरमुखः अवगच्छति, गुरमुखः केवलं एकेश्वरं जानाति। ||२९||

ਰਾਰੈ ਰਵਿ ਰਹਿਆ ਸਭ ਅੰਤਰਿ ਜੇਤੇ ਕੀਏ ਜੰਤਾ ॥
रारै रवि रहिआ सभ अंतरि जेते कीए जंता ॥

रर्रा - भगवता सर्वेषु समाहितः; सः सर्वभूतानि सृष्टवान्।

ਜੰਤ ਉਪਾਇ ਧੰਧੈ ਸਭ ਲਾਏ ਕਰਮੁ ਹੋਆ ਤਿਨ ਨਾਮੁ ਲਇਆ ॥੩੦॥
जंत उपाइ धंधै सभ लाए करमु होआ तिन नामु लइआ ॥३०॥

सृष्ट्वा सत्त्वानि सर्वाणि कार्ये स्थापितानि; ते एव नाम स्मर्यन्ते, यस्मै सः स्वस्य अनुग्रहं ददाति। ||३०||

ਲਲੈ ਲਾਇ ਧੰਧੈ ਜਿਨਿ ਛੋਡੀ ਮੀਠਾ ਮਾਇਆ ਮੋਹੁ ਕੀਆ ॥
ललै लाइ धंधै जिनि छोडी मीठा माइआ मोहु कीआ ॥

लल्लाः - तेन जनान् कार्येषु नियुक्तः, तेषां कृते मायाप्रेम मधुरं इव दृश्यते।

ਖਾਣਾ ਪੀਣਾ ਸਮ ਕਰਿ ਸਹਣਾ ਭਾਣੈ ਤਾ ਕੈ ਹੁਕਮੁ ਪਇਆ ॥੩੧॥
खाणा पीणा सम करि सहणा भाणै ता कै हुकमु पइआ ॥३१॥

वयं खादामः पिबामः च; यत् किमपि भवति तत् समानरूपेण सहेतव्यम्, तस्य इच्छायाः, तस्य आज्ञायाः च। ||३१||

ਵਵੈ ਵਾਸੁਦੇਉ ਪਰਮੇਸਰੁ ਵੇਖਣ ਕਉ ਜਿਨਿ ਵੇਸੁ ਕੀਆ ॥
ववै वासुदेउ परमेसरु वेखण कउ जिनि वेसु कीआ ॥

वावा: सर्वव्यापी पारमार्थिकः जगत् पश्यति; सः यत् रूपं धारयति तत् सृष्टवान्।

ਵੇਖੈ ਚਾਖੈ ਸਭੁ ਕਿਛੁ ਜਾਣੈ ਅੰਤਰਿ ਬਾਹਰਿ ਰਵਿ ਰਹਿਆ ॥੩੨॥
वेखै चाखै सभु किछु जाणै अंतरि बाहरि रवि रहिआ ॥३२॥

सः सर्वं पश्यति, आस्वादयति, जानाति च; अन्तर्बहिश्च व्याप्तः व्याप्तः च। ||३२||

ੜਾੜੈ ਰਾੜਿ ਕਰਹਿ ਕਿਆ ਪ੍ਰਾਣੀ ਤਿਸਹਿ ਧਿਆਵਹੁ ਜਿ ਅਮਰੁ ਹੋਆ ॥
ड़ाड़ै राड़ि करहि किआ प्राणी तिसहि धिआवहु जि अमरु होआ ॥

रर्रा - किमर्थं कलहं करोषि मर्त्य । अविनाशी भगवन्तं ध्याय, २.

ਤਿਸਹਿ ਧਿਆਵਹੁ ਸਚਿ ਸਮਾਵਹੁ ਓਸੁ ਵਿਟਹੁ ਕੁਰਬਾਣੁ ਕੀਆ ॥੩੩॥
तिसहि धिआवहु सचि समावहु ओसु विटहु कुरबाणु कीआ ॥३३॥

सत्ये च लीनः भवन्तु। तस्मै बलिदानं भव । ||३३||

ਹਾਹੈ ਹੋਰੁ ਨ ਕੋਈ ਦਾਤਾ ਜੀਅ ਉਪਾਇ ਜਿਨਿ ਰਿਜਕੁ ਦੀਆ ॥
हाहै होरु न कोई दाता जीअ उपाइ जिनि रिजकु दीआ ॥

हाहा: तस्मात् अन्यः दाता नास्ति; प्राणिं सृजित्वा पोषं ददाति।

ਹਰਿ ਨਾਮੁ ਧਿਆਵਹੁ ਹਰਿ ਨਾਮਿ ਸਮਾਵਹੁ ਅਨਦਿਨੁ ਲਾਹਾ ਹਰਿ ਨਾਮੁ ਲੀਆ ॥੩੪॥
हरि नामु धिआवहु हरि नामि समावहु अनदिनु लाहा हरि नामु लीआ ॥३४॥

भगवन्नामं ध्याय भगवन्नाम्नि लीनः भव, रात्रौ दिवा भगवतः नाम लाभं लभत। ||३४||

ਆਇੜੈ ਆਪਿ ਕਰੇ ਜਿਨਿ ਛੋਡੀ ਜੋ ਕਿਛੁ ਕਰਣਾ ਸੁ ਕਰਿ ਰਹਿਆ ॥
आइड़ै आपि करे जिनि छोडी जो किछु करणा सु करि रहिआ ॥

ऐराः - स एव जगत् सृष्टवान्; यत् किमपि कर्तव्यं तत् सः निरन्तरं कुर्वन् अस्ति।

ਕਰੇ ਕਰਾਏ ਸਭ ਕਿਛੁ ਜਾਣੈ ਨਾਨਕ ਸਾਇਰ ਇਵ ਕਹਿਆ ॥੩੫॥੧॥
करे कराए सभ किछु जाणै नानक साइर इव कहिआ ॥३५॥१॥

करोति, अन्येषां च कर्म करोति, सः सर्वं जानाति; इति नानकः कविः । ||३५||१||

ਰਾਗੁ ਆਸਾ ਮਹਲਾ ੩ ਪਟੀ ॥
रागु आसा महला ३ पटी ॥

राग आसा, तृतीय मेहल, पटी - वर्णमाला : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਅਯੋ ਅੰਙੈ ਸਭੁ ਜਗੁ ਆਇਆ ਕਾਖੈ ਘੰਙੈ ਕਾਲੁ ਭਇਆ ॥
अयो अंङै सभु जगु आइआ काखै घंङै कालु भइआ ॥

अयो, अङ्गै: समस्तं जगत् यत् निर्मितम् - काहकै, घङ्गै: तत् गमिष्यति।

ਰੀਰੀ ਲਲੀ ਪਾਪ ਕਮਾਣੇ ਪੜਿ ਅਵਗਣ ਗੁਣ ਵੀਸਰਿਆ ॥੧॥
रीरी लली पाप कमाणे पड़ि अवगण गुण वीसरिआ ॥१॥

रीरी, लाली : जनाः पापं कुर्वन्ति, दुष्टे च पतित्वा गुणं विस्मरन्ति। ||१||

ਮਨ ਐਸਾ ਲੇਖਾ ਤੂੰ ਕੀ ਪੜਿਆ ॥
मन ऐसा लेखा तूं की पड़िआ ॥

किमर्थमिदं वृत्तान्तं मर्त्य ।

ਲੇਖਾ ਦੇਣਾ ਤੇਰੈ ਸਿਰਿ ਰਹਿਆ ॥੧॥ ਰਹਾਉ ॥
लेखा देणा तेरै सिरि रहिआ ॥१॥ रहाउ ॥

यत् भवन्तं देयस्य उत्तरं दातुं आह्वयिष्यति? ||१||विराम||

ਸਿਧੰਙਾਇਐ ਸਿਮਰਹਿ ਨਾਹੀ ਨੰਨੈ ਨਾ ਤੁਧੁ ਨਾਮੁ ਲਇਆ ॥
सिधंङाइऐ सिमरहि नाही नंनै ना तुधु नामु लइआ ॥

सिधन, न्गैय्यै: त्वं भगवन्तं न स्मरसि। नन्नः - भवान् भगवतः नाम न गृह्णाति।

ਛਛੈ ਛੀਜਹਿ ਅਹਿਨਿਸਿ ਮੂੜੇ ਕਿਉ ਛੂਟਹਿ ਜਮਿ ਪਾਕੜਿਆ ॥੨॥
छछै छीजहि अहिनिसि मूड़े किउ छूटहि जमि पाकड़िआ ॥२॥

छच्छः - त्वं जीर्णः असि, प्रतिरात्रं दिवं च; मूर्ख, कथं मुक्तिं प्राप्स्यसि? त्वं मृत्युपरिग्रहे धारितः असि। ||२||

ਬਬੈ ਬੂਝਹਿ ਨਾਹੀ ਮੂੜੇ ਭਰਮਿ ਭੁਲੇ ਤੇਰਾ ਜਨਮੁ ਗਇਆ ॥
बबै बूझहि नाही मूड़े भरमि भुले तेरा जनमु गइआ ॥

बब्बा - न अवगच्छसि मूर्ख; संशयमोहितः प्राणान् अपव्ययसि ।

ਅਣਹੋਦਾ ਨਾਉ ਧਰਾਇਓ ਪਾਧਾ ਅਵਰਾ ਕਾ ਭਾਰੁ ਤੁਧੁ ਲਇਆ ॥੩॥
अणहोदा नाउ धराइओ पाधा अवरा का भारु तुधु लइआ ॥३॥

न्याय्यतां विना त्वं स्वं गुरुं वदसि; एवं त्वं परभारं गृह्णासि। ||३||

ਜਜੈ ਜੋਤਿ ਹਿਰਿ ਲਈ ਤੇਰੀ ਮੂੜੇ ਅੰਤਿ ਗਇਆ ਪਛੁਤਾਵਹਿਗਾ ॥
जजै जोति हिरि लई तेरी मूड़े अंति गइआ पछुतावहिगा ॥

जज्जः - त्वं तव ज्योतिः अपहृतः मूर्ख; अन्ते भवता गन्तव्यं भविष्यति, पश्चात्तापं करिष्यसि, पश्चात्तापं च करिष्यसि।

ਏਕੁ ਸਬਦੁ ਤੂੰ ਚੀਨਹਿ ਨਾਹੀ ਫਿਰਿ ਫਿਰਿ ਜੂਨੀ ਆਵਹਿਗਾ ॥੪॥
एकु सबदु तूं चीनहि नाही फिरि फिरि जूनी आवहिगा ॥४॥

शबदस्य एकं वचनं भवता न स्मरितं, अतः भवता पुनः पुनः गर्भे प्रवेशः करणीयः भविष्यति। ||४||

ਤੁਧੁ ਸਿਰਿ ਲਿਖਿਆ ਸੋ ਪੜੁ ਪੰਡਿਤ ਅਵਰਾ ਨੋ ਨ ਸਿਖਾਲਿ ਬਿਖਿਆ ॥
तुधु सिरि लिखिआ सो पड़ु पंडित अवरा नो न सिखालि बिखिआ ॥

ललाटे लिखितं पठन्तु पण्डित, मा अधर्मं परेषां शिक्षय।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430