अन्वेषणं अन्वेषणं च मया वास्तविकतायाः सारः अवगतः यत् भक्तिपूजा एव अत्यन्तं उदात्तसिद्धिः।
कथयति नानकः एकेश्वरनाम विना अन्ये सर्वे मार्गाः असिद्धाः। ||२||६२||८५||
सारङ्ग, पञ्चम मेहलः १.
सच्चो गुरुः सच्चिदानन्दः ।
तस्य दर्शनं भगवन्तं पश्यन् मम सर्वाणि वेदनानिवृत्तानि सन्ति। अहं तस्य पादकमलस्य यज्ञः अस्मि। ||१||विराम||
परमेश्वरः सत्यः, सत्याः च पवित्राः सन्तः; भगवतः नाम स्थिरं स्थिरं च अस्ति।
अतः अक्षरं परमेश्वरं प्रेम्णा पूजयन्तु, तस्य गौरवपूर्णं स्तुतिं च गायन्तु। ||१||
दुर्गमस्य अगाहस्य भगवतः सीमाः न लभ्यन्ते; सः सर्वेषां हृदयानाम् आश्रयः अस्ति।
हे नानक, "वाहो! वाहो!" तस्मै अन्तं सीमां वा नास्ति । ||२||६३||८६||
सारङ्ग, पञ्चम मेहलः १.
गुरुपादाः मम मनसि तिष्ठन्ति।
मम प्रभुः स्वामी च सर्वत्र व्याप्तः व्याप्तः च अस्ति; सः समीपे, सर्वेषां समीपे निवसति। ||१||विराम||
बन्धनं विच्छिद्य अहं प्रेम्णा भगवतः ध्वनिं कृतवान्, अधुना सन्ताः मयि प्रसन्नाः सन्ति ।
एतत् बहुमूल्यं मानवजीवनं पवित्रं कृतं, मम सर्वे कामाः पूर्णाः अभवन् । ||१||
यस्मै देव करुणया आशिषयसि - स एव तव महिमा स्तुतिं गायति।
सेवकः नानकः तस्य व्यक्तिस्य यज्ञः अस्ति यः विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायति, दिने चतुर्विंशतिघण्टाः। ||२||६४||८७||
सारङ्ग, पञ्चम मेहलः १.
जीवः इति न्याय्यः भगवन्तं पश्यन् एव ।
कृपां कुरु मे प्रलोभनप्रिय भगवन् मम संशयस्य अभिलेखं मेटयतु । ||१||विराम||
भाषया श्रवणेन च शान्तिः शान्तिः च सर्वथा न लभ्यते । श्रद्धा विना कोऽपि किं शिक्षितुं शक्नोति ?
ईश्वरं परित्यागं कृत्वा परं स्पृहति - तस्य मुखं मलिनतया कृष्णं भवति। ||१||
यः अस्माकं भगवतः स्वामिनः च शान्तिमूर्तेः धनेन धन्यः अस्ति सः अन्यं धर्मं न विश्वसिति ।
भगवतः दर्शनस्य भगवद्दर्शनेन मुग्धं मत्तं च मनः यस्य नानक - तस्य कार्याणि सम्यक् सिद्धानि सन्ति। ||२||६५||८८||
सारङ्ग, पञ्चम मेहलः १.
एकेश्वरस्य नाम नाम स्मरणेन ध्यायन्तु।
एवं तव पूर्वदोषाणां पापानि क्षणमात्रेण दह्यन्ते । यथा कोटिदानदानं, तीर्थतीर्थेषु स्नानं च। ||१||विराम||
अन्येषु कार्येषु संलग्नः मर्त्यः शोकेन व्यर्थं दुःखं प्राप्नोति। भगवन्तं विना प्रज्ञा व्यर्था भवति।
मर्त्यः मृत्योः जन्मदुःखात् मुक्तः भवति, ध्यायन् स्पन्दमानः जगतः आनन्दमयेश्वरम्। ||१||
अभ्यर्थयामि तव अभयारण्यं सिद्धेश्वर शान्तिसागरम् | कृपया करुणा भव, अनेन दानं मां कुरु ।
ध्यानं कुर्वन् ईश्वरस्य स्मरणेन ध्यायन् नानकः जीवति; तस्य अहङ्कारगर्वः निर्मूलितः अस्ति। ||२||६६||८९||
सारङ्ग, पञ्चम मेहलः १.
स एव धूराट्, यः प्राइमल भगवान् ईश्वरस्य आसक्तः अस्ति।
स एव धुरंधरः स एव बसुन्धरः एकेश्वरप्रेमस्य उदात्ततत्त्वे लीनः। ||१||विराम||
यः वञ्चनं करोति न जानाति यत् सच्चिदानन्दः कुत्र अस्ति सः न धूरातः - सः मूर्खः एव।
लाभप्रदं उद्यमं त्यक्त्वा अलाभेषु प्रवृत्तः भवति। सः सुन्दरं भगवन्तं ईश्वरं न ध्यायति। ||१||
स एव चतुरः बुद्धिमान् धर्मविद्वान्, स एव शूरः योद्धा, स एव च बुद्धिमान्,
यः भगवतः नाम हर हर हर इति साध संगत पवित्रसङ्गमे जपति। हे नानक, स एव अनुमोदितः। ||२||६७||९०||