श्री गुरु ग्रन्थ साहिबः

पुटः - 1221


ਸੋਧਤ ਸੋਧਤ ਤਤੁ ਬੀਚਾਰਿਓ ਭਗਤਿ ਸਰੇਸਟ ਪੂਰੀ ॥
सोधत सोधत ततु बीचारिओ भगति सरेसट पूरी ॥

अन्वेषणं अन्वेषणं च मया वास्तविकतायाः सारः अवगतः यत् भक्तिपूजा एव अत्यन्तं उदात्तसिद्धिः।

ਕਹੁ ਨਾਨਕ ਇਕ ਰਾਮ ਨਾਮ ਬਿਨੁ ਅਵਰ ਸਗਲ ਬਿਧਿ ਊਰੀ ॥੨॥੬੨॥੮੫॥
कहु नानक इक राम नाम बिनु अवर सगल बिधि ऊरी ॥२॥६२॥८५॥

कथयति नानकः एकेश्वरनाम विना अन्ये सर्वे मार्गाः असिद्धाः। ||२||६२||८५||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਸਾਚੇ ਸਤਿਗੁਰੂ ਦਾਤਾਰਾ ॥
साचे सतिगुरू दातारा ॥

सच्चो गुरुः सच्चिदानन्दः ।

ਦਰਸਨੁ ਦੇਖਿ ਸਗਲ ਦੁਖ ਨਾਸਹਿ ਚਰਨ ਕਮਲ ਬਲਿਹਾਰਾ ॥੧॥ ਰਹਾਉ ॥
दरसनु देखि सगल दुख नासहि चरन कमल बलिहारा ॥१॥ रहाउ ॥

तस्य दर्शनं भगवन्तं पश्यन् मम सर्वाणि वेदनानिवृत्तानि सन्ति। अहं तस्य पादकमलस्य यज्ञः अस्मि। ||१||विराम||

ਸਤਿ ਪਰਮੇਸਰੁ ਸਤਿ ਸਾਧ ਜਨ ਨਿਹਚਲੁ ਹਰਿ ਕਾ ਨਾਉ ॥
सति परमेसरु सति साध जन निहचलु हरि का नाउ ॥

परमेश्वरः सत्यः, सत्याः च पवित्राः सन्तः; भगवतः नाम स्थिरं स्थिरं च अस्ति।

ਭਗਤਿ ਭਾਵਨੀ ਪਾਰਬ੍ਰਹਮ ਕੀ ਅਬਿਨਾਸੀ ਗੁਣ ਗਾਉ ॥੧॥
भगति भावनी पारब्रहम की अबिनासी गुण गाउ ॥१॥

अतः अक्षरं परमेश्वरं प्रेम्णा पूजयन्तु, तस्य गौरवपूर्णं स्तुतिं च गायन्तु। ||१||

ਅਗਮੁ ਅਗੋਚਰੁ ਮਿਤਿ ਨਹੀ ਪਾਈਐ ਸਗਲ ਘਟਾ ਆਧਾਰੁ ॥
अगमु अगोचरु मिति नही पाईऐ सगल घटा आधारु ॥

दुर्गमस्य अगाहस्य भगवतः सीमाः न लभ्यन्ते; सः सर्वेषां हृदयानाम् आश्रयः अस्ति।

ਨਾਨਕ ਵਾਹੁ ਵਾਹੁ ਕਹੁ ਤਾ ਕਉ ਜਾ ਕਾ ਅੰਤੁ ਨ ਪਾਰੁ ॥੨॥੬੩॥੮੬॥
नानक वाहु वाहु कहु ता कउ जा का अंतु न पारु ॥२॥६३॥८६॥

हे नानक, "वाहो! वाहो!" तस्मै अन्तं सीमां वा नास्ति । ||२||६३||८६||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਗੁਰ ਕੇ ਚਰਨ ਬਸੇ ਮਨ ਮੇਰੈ ॥
गुर के चरन बसे मन मेरै ॥

गुरुपादाः मम मनसि तिष्ठन्ति।

ਪੂਰਿ ਰਹਿਓ ਠਾਕੁਰੁ ਸਭ ਥਾਈ ਨਿਕਟਿ ਬਸੈ ਸਭ ਨੇਰੈ ॥੧॥ ਰਹਾਉ ॥
पूरि रहिओ ठाकुरु सभ थाई निकटि बसै सभ नेरै ॥१॥ रहाउ ॥

मम प्रभुः स्वामी च सर्वत्र व्याप्तः व्याप्तः च अस्ति; सः समीपे, सर्वेषां समीपे निवसति। ||१||विराम||

ਬੰਧਨ ਤੋਰਿ ਰਾਮ ਲਿਵ ਲਾਈ ਸੰਤਸੰਗਿ ਬਨਿ ਆਈ ॥
बंधन तोरि राम लिव लाई संतसंगि बनि आई ॥

बन्धनं विच्छिद्य अहं प्रेम्णा भगवतः ध्वनिं कृतवान्, अधुना सन्ताः मयि प्रसन्नाः सन्ति ।

ਜਨਮੁ ਪਦਾਰਥੁ ਭਇਓ ਪੁਨੀਤਾ ਇਛਾ ਸਗਲ ਪੁਜਾਈ ॥੧॥
जनमु पदारथु भइओ पुनीता इछा सगल पुजाई ॥१॥

एतत् बहुमूल्यं मानवजीवनं पवित्रं कृतं, मम सर्वे कामाः पूर्णाः अभवन् । ||१||

ਜਾ ਕਉ ਕ੍ਰਿਪਾ ਕਰਹੁ ਪ੍ਰਭ ਮੇਰੇ ਸੋ ਹਰਿ ਕਾ ਜਸੁ ਗਾਵੈ ॥
जा कउ क्रिपा करहु प्रभ मेरे सो हरि का जसु गावै ॥

यस्मै देव करुणया आशिषयसि - स एव तव महिमा स्तुतिं गायति।

ਆਠ ਪਹਰ ਗੋਬਿੰਦ ਗੁਨ ਗਾਵੈ ਜਨੁ ਨਾਨਕੁ ਸਦ ਬਲਿ ਜਾਵੈ ॥੨॥੬੪॥੮੭॥
आठ पहर गोबिंद गुन गावै जनु नानकु सद बलि जावै ॥२॥६४॥८७॥

सेवकः नानकः तस्य व्यक्तिस्य यज्ञः अस्ति यः विश्वेश्वरस्य गौरवपूर्णस्तुतिं गायति, दिने चतुर्विंशतिघण्टाः। ||२||६४||८७||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਜੀਵਨੁ ਤਉ ਗਨੀਐ ਹਰਿ ਪੇਖਾ ॥
जीवनु तउ गनीऐ हरि पेखा ॥

जीवः इति न्याय्यः भगवन्तं पश्यन् एव ।

ਕਰਹੁ ਕ੍ਰਿਪਾ ਪ੍ਰੀਤਮ ਮਨਮੋਹਨ ਫੋਰਿ ਭਰਮ ਕੀ ਰੇਖਾ ॥੧॥ ਰਹਾਉ ॥
करहु क्रिपा प्रीतम मनमोहन फोरि भरम की रेखा ॥१॥ रहाउ ॥

कृपां कुरु मे प्रलोभनप्रिय भगवन् मम संशयस्य अभिलेखं मेटयतु । ||१||विराम||

ਕਹਤ ਸੁਨਤ ਕਿਛੁ ਸਾਂਤਿ ਨ ਉਪਜਤ ਬਿਨੁ ਬਿਸਾਸ ਕਿਆ ਸੇਖਾਂ ॥
कहत सुनत किछु सांति न उपजत बिनु बिसास किआ सेखां ॥

भाषया श्रवणेन च शान्तिः शान्तिः च सर्वथा न लभ्यते । श्रद्धा विना कोऽपि किं शिक्षितुं शक्नोति ?

ਪ੍ਰਭੂ ਤਿਆਗਿ ਆਨ ਜੋ ਚਾਹਤ ਤਾ ਕੈ ਮੁਖਿ ਲਾਗੈ ਕਾਲੇਖਾ ॥੧॥
प्रभू तिआगि आन जो चाहत ता कै मुखि लागै कालेखा ॥१॥

ईश्वरं परित्यागं कृत्वा परं स्पृहति - तस्य मुखं मलिनतया कृष्णं भवति। ||१||

ਜਾ ਕੈ ਰਾਸਿ ਸਰਬ ਸੁਖ ਸੁਆਮੀ ਆਨ ਨ ਮਾਨਤ ਭੇਖਾ ॥
जा कै रासि सरब सुख सुआमी आन न मानत भेखा ॥

यः अस्माकं भगवतः स्वामिनः च शान्तिमूर्तेः धनेन धन्यः अस्ति सः अन्यं धर्मं न विश्वसिति ।

ਨਾਨਕ ਦਰਸ ਮਗਨ ਮਨੁ ਮੋਹਿਓ ਪੂਰਨ ਅਰਥ ਬਿਸੇਖਾ ॥੨॥੬੫॥੮੮॥
नानक दरस मगन मनु मोहिओ पूरन अरथ बिसेखा ॥२॥६५॥८८॥

भगवतः दर्शनस्य भगवद्दर्शनेन मुग्धं मत्तं च मनः यस्य नानक - तस्य कार्याणि सम्यक् सिद्धानि सन्ति। ||२||६५||८८||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਸਿਮਰਨ ਰਾਮ ਕੋ ਇਕੁ ਨਾਮ ॥
सिमरन राम को इकु नाम ॥

एकेश्वरस्य नाम नाम स्मरणेन ध्यायन्तु।

ਕਲਮਲ ਦਗਧ ਹੋਹਿ ਖਿਨ ਅੰਤਰਿ ਕੋਟਿ ਦਾਨ ਇਸਨਾਨ ॥੧॥ ਰਹਾਉ ॥
कलमल दगध होहि खिन अंतरि कोटि दान इसनान ॥१॥ रहाउ ॥

एवं तव पूर्वदोषाणां पापानि क्षणमात्रेण दह्यन्ते । यथा कोटिदानदानं, तीर्थतीर्थेषु स्नानं च। ||१||विराम||

ਆਨ ਜੰਜਾਰ ਬ੍ਰਿਥਾ ਸ੍ਰਮੁ ਘਾਲਤ ਬਿਨੁ ਹਰਿ ਫੋਕਟ ਗਿਆਨ ॥
आन जंजार ब्रिथा स्रमु घालत बिनु हरि फोकट गिआन ॥

अन्येषु कार्येषु संलग्नः मर्त्यः शोकेन व्यर्थं दुःखं प्राप्नोति। भगवन्तं विना प्रज्ञा व्यर्था भवति।

ਜਨਮ ਮਰਨ ਸੰਕਟ ਤੇ ਛੂਟੈ ਜਗਦੀਸ ਭਜਨ ਸੁਖ ਧਿਆਨ ॥੧॥
जनम मरन संकट ते छूटै जगदीस भजन सुख धिआन ॥१॥

मर्त्यः मृत्योः जन्मदुःखात् मुक्तः भवति, ध्यायन् स्पन्दमानः जगतः आनन्दमयेश्वरम्। ||१||

ਤੇਰੀ ਸਰਨਿ ਪੂਰਨ ਸੁਖ ਸਾਗਰ ਕਰਿ ਕਿਰਪਾ ਦੇਵਹੁ ਦਾਨ ॥
तेरी सरनि पूरन सुख सागर करि किरपा देवहु दान ॥

अभ्यर्थयामि तव अभयारण्यं सिद्धेश्वर शान्तिसागरम् | कृपया करुणा भव, अनेन दानं मां कुरु ।

ਸਿਮਰਿ ਸਿਮਰਿ ਨਾਨਕ ਪ੍ਰਭ ਜੀਵੈ ਬਿਨਸਿ ਜਾਇ ਅਭਿਮਾਨ ॥੨॥੬੬॥੮੯॥
सिमरि सिमरि नानक प्रभ जीवै बिनसि जाइ अभिमान ॥२॥६६॥८९॥

ध्यानं कुर्वन् ईश्वरस्य स्मरणेन ध्यायन् नानकः जीवति; तस्य अहङ्कारगर्वः निर्मूलितः अस्ति। ||२||६६||८९||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਧੂਰਤੁ ਸੋਈ ਜਿ ਧੁਰ ਕਉ ਲਾਗੈ ॥
धूरतु सोई जि धुर कउ लागै ॥

स एव धूराट्, यः प्राइमल भगवान् ईश्वरस्य आसक्तः अस्ति।

ਸੋਈ ਧੁਰੰਧਰੁ ਸੋਈ ਬਸੁੰਧਰੁ ਹਰਿ ਏਕ ਪ੍ਰੇਮ ਰਸ ਪਾਗੈ ॥੧॥ ਰਹਾਉ ॥
सोई धुरंधरु सोई बसुंधरु हरि एक प्रेम रस पागै ॥१॥ रहाउ ॥

स एव धुरंधरः स एव बसुन्धरः एकेश्वरप्रेमस्य उदात्ततत्त्वे लीनः। ||१||विराम||

ਬਲਬੰਚ ਕਰੈ ਨ ਜਾਨੈ ਲਾਭੈ ਸੋ ਧੂਰਤੁ ਨਹੀ ਮੂੜੑਾ ॥
बलबंच करै न जानै लाभै सो धूरतु नही मूड़ा ॥

यः वञ्चनं करोति न जानाति यत् सच्चिदानन्दः कुत्र अस्ति सः न धूरातः - सः मूर्खः एव।

ਸੁਆਰਥੁ ਤਿਆਗਿ ਅਸਾਰਥਿ ਰਚਿਓ ਨਹ ਸਿਮਰੈ ਪ੍ਰਭੁ ਰੂੜਾ ॥੧॥
सुआरथु तिआगि असारथि रचिओ नह सिमरै प्रभु रूड़ा ॥१॥

लाभप्रदं उद्यमं त्यक्त्वा अलाभेषु प्रवृत्तः भवति। सः सुन्दरं भगवन्तं ईश्वरं न ध्यायति। ||१||

ਸੋਈ ਚਤੁਰੁ ਸਿਆਣਾ ਪੰਡਿਤੁ ਸੋ ਸੂਰਾ ਸੋ ਦਾਨਾਂ ॥
सोई चतुरु सिआणा पंडितु सो सूरा सो दानां ॥

स एव चतुरः बुद्धिमान् धर्मविद्वान्, स एव शूरः योद्धा, स एव च बुद्धिमान्,

ਸਾਧਸੰਗਿ ਜਿਨਿ ਹਰਿ ਹਰਿ ਜਪਿਓ ਨਾਨਕ ਸੋ ਪਰਵਾਨਾ ॥੨॥੬੭॥੯੦॥
साधसंगि जिनि हरि हरि जपिओ नानक सो परवाना ॥२॥६७॥९०॥

यः भगवतः नाम हर हर हर इति साध संगत पवित्रसङ्गमे जपति। हे नानक, स एव अनुमोदितः। ||२||६७||९०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430