श्री गुरु ग्रन्थ साहिबः

पुटः - 1026


ਛੋਡਿਹੁ ਨਿੰਦਾ ਤਾਤਿ ਪਰਾਈ ॥
छोडिहु निंदा ताति पराई ॥

परेषां निन्दां ईर्ष्यां च परित्यजन्तु।

ਪੜਿ ਪੜਿ ਦਝਹਿ ਸਾਤਿ ਨ ਆਈ ॥
पड़ि पड़ि दझहि साति न आई ॥

पठन् अध्ययनं च दहन्ति, शान्तिं न प्राप्नुवन्ति।

ਮਿਲਿ ਸਤਸੰਗਤਿ ਨਾਮੁ ਸਲਾਹਹੁ ਆਤਮ ਰਾਮੁ ਸਖਾਈ ਹੇ ॥੭॥
मिलि सतसंगति नामु सलाहहु आतम रामु सखाई हे ॥७॥

सत्संगत सत्सङ्घं सम्मिलितं कृत्वा नाम भगवतः नाम स्तुवन्तु। भगवान् परमात्मा तव सहायकः सहचरः च भविष्यति। ||७||

ਛੋਡਹੁ ਕਾਮ ਕ੍ਰੋਧੁ ਬੁਰਿਆਈ ॥
छोडहु काम क्रोधु बुरिआई ॥

कामं क्रोधं दुष्टतां च परित्यजन्तु।

ਹਉਮੈ ਧੰਧੁ ਛੋਡਹੁ ਲੰਪਟਾਈ ॥
हउमै धंधु छोडहु लंपटाई ॥

अहङ्कारप्रकरणेषु विग्रहेषु च स्वस्य संलग्नतां त्यजतु।

ਸਤਿਗੁਰ ਸਰਣਿ ਪਰਹੁ ਤਾ ਉਬਰਹੁ ਇਉ ਤਰੀਐ ਭਵਜਲੁ ਭਾਈ ਹੇ ॥੮॥
सतिगुर सरणि परहु ता उबरहु इउ तरीऐ भवजलु भाई हे ॥८॥

यदि सच्चगुरवस्य अभयारण्यम् अन्विष्यसि, तदा त्वं मोक्षं प्राप्स्यसि। एवं त्वं घोरं लोकाब्धिं लङ्घयिष्यसि दैवभ्रातरः। ||८||

ਆਗੈ ਬਿਮਲ ਨਦੀ ਅਗਨਿ ਬਿਖੁ ਝੇਲਾ ॥
आगै बिमल नदी अगनि बिखु झेला ॥

परं त्वया विषज्वालाग्निनदीं लङ्घयितव्यम् ।

ਤਿਥੈ ਅਵਰੁ ਨ ਕੋਈ ਜੀਉ ਇਕੇਲਾ ॥
तिथै अवरु न कोई जीउ इकेला ॥

तत्र अन्यः कोऽपि न भविष्यति; तव आत्मा सर्वः एकः एव भविष्यति।

ਭੜ ਭੜ ਅਗਨਿ ਸਾਗਰੁ ਦੇ ਲਹਰੀ ਪੜਿ ਦਝਹਿ ਮਨਮੁਖ ਤਾਈ ਹੇ ॥੯॥
भड़ भड़ अगनि सागरु दे लहरी पड़ि दझहि मनमुख ताई हे ॥९॥

अग्निसागरः ज्वलन्तज्वालातरङ्गाः उत्क्षिपति; स्वेच्छा मनमुखाः तस्मिन् पतन्ति, तत्र भृष्टाः भवन्ति। ||९||

ਗੁਰ ਪਹਿ ਮੁਕਤਿ ਦਾਨੁ ਦੇ ਭਾਣੈ ॥
गुर पहि मुकति दानु दे भाणै ॥

मुक्तिः गुरुतः एव भवति; इदं आशीर्वादं स्वेच्छाप्रीत्या प्रयच्छति।

ਜਿਨਿ ਪਾਇਆ ਸੋਈ ਬਿਧਿ ਜਾਣੈ ॥
जिनि पाइआ सोई बिधि जाणै ॥

स एव मार्गं जानाति, कः प्राप्नोति।

ਜਿਨ ਪਾਇਆ ਤਿਨ ਪੂਛਹੁ ਭਾਈ ਸੁਖੁ ਸਤਿਗੁਰ ਸੇਵ ਕਮਾਈ ਹੇ ॥੧੦॥
जिन पाइआ तिन पूछहु भाई सुखु सतिगुर सेव कमाई हे ॥१०॥

अतः प्राप्तं पृच्छन्तु दैवभ्रातरः। सत्यगुरुं सेवस्व, शान्तिं च प्राप्नुहि। ||१०||

ਗੁਰ ਬਿਨੁ ਉਰਝਿ ਮਰਹਿ ਬੇਕਾਰਾ ॥
गुर बिनु उरझि मरहि बेकारा ॥

गुरुं विना पापे भ्रष्टाचारेण च उलझितः म्रियते।

ਜਮੁ ਸਿਰਿ ਮਾਰੇ ਕਰੇ ਖੁਆਰਾ ॥
जमु सिरि मारे करे खुआरा ॥

मृत्योः दूतः तस्य शिरः विदारयति अपमानयति च।

ਬਾਧੇ ਮੁਕਤਿ ਨਾਹੀ ਨਰ ਨਿੰਦਕ ਡੂਬਹਿ ਨਿੰਦ ਪਰਾਈ ਹੇ ॥੧੧॥
बाधे मुकति नाही नर निंदक डूबहि निंद पराई हे ॥११॥

निन्दकः स्वबन्धनात् न मुक्तः भवति; सः मज्जितः भवति, अन्येषां निन्दां कुर्वन्। ||११||

ਬੋਲਹੁ ਸਾਚੁ ਪਛਾਣਹੁ ਅੰਦਰਿ ॥
बोलहु साचु पछाणहु अंदरि ॥

अतः सत्यं वदन्तु, भगवन्तं गहने च अवगच्छन्तु।

ਦੂਰਿ ਨਾਹੀ ਦੇਖਹੁ ਕਰਿ ਨੰਦਰਿ ॥
दूरि नाही देखहु करि नंदरि ॥

सः दूरं नास्ति; पश्य, तं च पश्यतु।

ਬਿਘਨੁ ਨਾਹੀ ਗੁਰਮੁਖਿ ਤਰੁ ਤਾਰੀ ਇਉ ਭਵਜਲੁ ਪਾਰਿ ਲੰਘਾਈ ਹੇ ॥੧੨॥
बिघनु नाही गुरमुखि तरु तारी इउ भवजलु पारि लंघाई हे ॥१२॥

न कश्चित् विघ्ना भवतः मार्गं अवरुद्धं करिष्यति; गुरमुखः भूत्वा, परं पारं लङ्घयति। एषः एव मार्गः भयानकं जगत्-सागरं पारयितुं। ||१२||

ਦੇਹੀ ਅੰਦਰਿ ਨਾਮੁ ਨਿਵਾਸੀ ॥
देही अंदरि नामु निवासी ॥

नाम भगवतः नाम गभीरं शरीरस्य अन्तः तिष्ठति।

ਆਪੇ ਕਰਤਾ ਹੈ ਅਬਿਨਾਸੀ ॥
आपे करता है अबिनासी ॥

प्रजापतिः प्रभुः सनातनः अविनाशी च।

ਨਾ ਜੀਉ ਮਰੈ ਨ ਮਾਰਿਆ ਜਾਈ ਕਰਿ ਦੇਖੈ ਸਬਦਿ ਰਜਾਈ ਹੇ ॥੧੩॥
ना जीउ मरै न मारिआ जाई करि देखै सबदि रजाई हे ॥१३॥

आत्मा न म्रियते, न च हन्तुम्; ईश्वरः सर्वान् सृजति, पश्यति च। शाबादस्य वचनस्य माध्यमेन तस्य इच्छा प्रकटिता भवति। ||१३||

ਓਹੁ ਨਿਰਮਲੁ ਹੈ ਨਾਹੀ ਅੰਧਿਆਰਾ ॥
ओहु निरमलु है नाही अंधिआरा ॥

निर्मलः, अन्धकारः नास्ति।

ਓਹੁ ਆਪੇ ਤਖਤਿ ਬਹੈ ਸਚਿਆਰਾ ॥
ओहु आपे तखति बहै सचिआरा ॥

सत्येश्वरः स्वयं स्वसिंहासनं उपविशति।

ਸਾਕਤ ਕੂੜੇ ਬੰਧਿ ਭਵਾਈਅਹਿ ਮਰਿ ਜਨਮਹਿ ਆਈ ਜਾਈ ਹੇ ॥੧੪॥
साकत कूड़े बंधि भवाईअहि मरि जनमहि आई जाई हे ॥१४॥

अविश्वासिनः निन्दकाः बद्धाः, गगडाः च भवन्ति, पुनर्जन्मनि भ्रमितुं च बाध्यन्ते। ते म्रियन्ते, पुनर्जन्म च, आगच्छन्तः गच्छन्ति च। ||१४||

ਗੁਰ ਕੇ ਸੇਵਕ ਸਤਿਗੁਰ ਪਿਆਰੇ ॥
गुर के सेवक सतिगुर पिआरे ॥

गुरुसेवकाः सच्चिगुरुप्रियाः |

ਓਇ ਬੈਸਹਿ ਤਖਤਿ ਸੁ ਸਬਦੁ ਵੀਚਾਰੇ ॥
ओइ बैसहि तखति सु सबदु वीचारे ॥

शाबादं चिन्तयन्तः तस्य सिंहासने उपविशन्ति।

ਤਤੁ ਲਹਹਿ ਅੰਤਰ ਗਤਿ ਜਾਣਹਿ ਸਤਸੰਗਤਿ ਸਾਚੁ ਵਡਾਈ ਹੇ ॥੧੫॥
ततु लहहि अंतर गति जाणहि सतसंगति साचु वडाई हे ॥१५॥

ते यथार्थतत्त्वं विजानन्ति, स्वस्य अन्तःकरणस्य अवस्थां च जानन्ति। एतत् सत्संगतिं सम्मिलितानाम् सत्यं गौरवपूर्णं माहात्म्यम्। ||१५||

ਆਪਿ ਤਰੈ ਜਨੁ ਪਿਤਰਾ ਤਾਰੇ ॥
आपि तरै जनु पितरा तारे ॥

सः स्वयमेव स्वस्य विनयशीलं सेवकं तारयति, तस्य पूर्वजान् अपि तारयति।

ਸੰਗਤਿ ਮੁਕਤਿ ਸੁ ਪਾਰਿ ਉਤਾਰੇ ॥
संगति मुकति सु पारि उतारे ॥

तस्य सहचराः मुक्ताः भवन्ति; सः तान् पारं वहति।

ਨਾਨਕੁ ਤਿਸ ਕਾ ਲਾਲਾ ਗੋਲਾ ਜਿਨਿ ਗੁਰਮੁਖਿ ਹਰਿ ਲਿਵ ਲਾਈ ਹੇ ॥੧੬॥੬॥
नानकु तिस का लाला गोला जिनि गुरमुखि हरि लिव लाई हे ॥१६॥६॥

नानकः तस्य गुर्मुखस्य सेवकः दासः च यः प्रेम्णा भगवते स्वस्य चेतनां केन्द्रीक्रियते। ||१६||६||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਕੇਤੇ ਜੁਗ ਵਰਤੇ ਗੁਬਾਰੈ ॥
केते जुग वरते गुबारै ॥

बहुयुगं यावत् केवलं तमः एव प्रचलति स्म;

ਤਾੜੀ ਲਾਈ ਅਪਰ ਅਪਾਰੈ ॥
ताड़ी लाई अपर अपारै ॥

अनन्तः अनन्तः भगवान् आदिशून्ये लीनः आसीत्।

ਧੁੰਧੂਕਾਰਿ ਨਿਰਾਲਮੁ ਬੈਠਾ ਨਾ ਤਦਿ ਧੰਧੁ ਪਸਾਰਾ ਹੇ ॥੧॥
धुंधूकारि निरालमु बैठा ना तदि धंधु पसारा हे ॥१॥

सः एकः एव अप्रभावितः सर्वथा अन्धकारे उपविष्टवान्; विग्रहलोकः नासीत् । ||१||

ਜੁਗ ਛਤੀਹ ਤਿਨੈ ਵਰਤਾਏ ॥
जुग छतीह तिनै वरताए ॥

एवं षट्त्रिंशत् युगानि व्यतीतानि।

ਜਿਉ ਤਿਸੁ ਭਾਣਾ ਤਿਵੈ ਚਲਾਏ ॥
जिउ तिसु भाणा तिवै चलाए ॥

सः स्वेच्छाप्रीत्या सर्वं भवति।

ਤਿਸਹਿ ਸਰੀਕੁ ਨ ਦੀਸੈ ਕੋਈ ਆਪੇ ਅਪਰ ਅਪਾਰਾ ਹੇ ॥੨॥
तिसहि सरीकु न दीसै कोई आपे अपर अपारा हे ॥२॥

न तस्य प्रतिद्वन्द्वी दृश्यते । स एव अनन्तोऽनन्तश्च । ||२||

ਗੁਪਤੇ ਬੂਝਹੁ ਜੁਗ ਚਤੁਆਰੇ ॥
गुपते बूझहु जुग चतुआरे ॥

ईश्वरः चतुर्युगेषु निगूढः अस्ति - एतत् सम्यक् अवगच्छतु।

ਘਟਿ ਘਟਿ ਵਰਤੈ ਉਦਰ ਮਝਾਰੇ ॥
घटि घटि वरतै उदर मझारे ॥

एकैकं हृदयं व्याप्नोति, उदरान्तर्गतं च समाहितः।

ਜੁਗੁ ਜੁਗੁ ਏਕਾ ਏਕੀ ਵਰਤੈ ਕੋਈ ਬੂਝੈ ਗੁਰ ਵੀਚਾਰਾ ਹੇ ॥੩॥
जुगु जुगु एका एकी वरतै कोई बूझै गुर वीचारा हे ॥३॥

एक एव प्रभुः युगेषु प्रबलः भवति। कथं दुर्लभाः सन्ति ये गुरुं चिन्तयन्ति, एतत् च अवगच्छन्ति। ||३||

ਬਿੰਦੁ ਰਕਤੁ ਮਿਲਿ ਪਿੰਡੁ ਸਰੀਆ ॥
बिंदु रकतु मिलि पिंडु सरीआ ॥

शुक्राण्डसंयोगात् शरीरं निर्मितम् ।

ਪਉਣੁ ਪਾਣੀ ਅਗਨੀ ਮਿਲਿ ਜੀਆ ॥
पउणु पाणी अगनी मिलि जीआ ॥

वायुजलवह्निसंयोगात् जीवः क्रियते ।

ਆਪੇ ਚੋਜ ਕਰੇ ਰੰਗ ਮਹਲੀ ਹੋਰ ਮਾਇਆ ਮੋਹ ਪਸਾਰਾ ਹੇ ॥੪॥
आपे चोज करे रंग महली होर माइआ मोह पसारा हे ॥४॥

स्वयं देहभवने हर्षेण क्रीडति; शेषं सर्वं केवलं मायाविस्तारे आसक्तिः एव। ||४||

ਗਰਭ ਕੁੰਡਲ ਮਹਿ ਉਰਧ ਧਿਆਨੀ ॥
गरभ कुंडल महि उरध धिआनी ॥

मातुः गर्भान्तरे, उल्टा, मर्त्यः ईश्वरं ध्यायति स्म।

ਆਪੇ ਜਾਣੈ ਅੰਤਰਜਾਮੀ ॥
आपे जाणै अंतरजामी ॥

अन्तःज्ञः हृदयानां अन्वेषकः सर्वं जानाति।

ਸਾਸਿ ਸਾਸਿ ਸਚੁ ਨਾਮੁ ਸਮਾਲੇ ਅੰਤਰਿ ਉਦਰ ਮਝਾਰਾ ਹੇ ॥੫॥
सासि सासि सचु नामु समाले अंतरि उदर मझारा हे ॥५॥

एकैकं निःश्वासेन सः सत्यं नाम चिन्तयति स्म, आत्मनः अन्तः, गर्भस्य अन्तः । ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430