परेषां निन्दां ईर्ष्यां च परित्यजन्तु।
पठन् अध्ययनं च दहन्ति, शान्तिं न प्राप्नुवन्ति।
सत्संगत सत्सङ्घं सम्मिलितं कृत्वा नाम भगवतः नाम स्तुवन्तु। भगवान् परमात्मा तव सहायकः सहचरः च भविष्यति। ||७||
कामं क्रोधं दुष्टतां च परित्यजन्तु।
अहङ्कारप्रकरणेषु विग्रहेषु च स्वस्य संलग्नतां त्यजतु।
यदि सच्चगुरवस्य अभयारण्यम् अन्विष्यसि, तदा त्वं मोक्षं प्राप्स्यसि। एवं त्वं घोरं लोकाब्धिं लङ्घयिष्यसि दैवभ्रातरः। ||८||
परं त्वया विषज्वालाग्निनदीं लङ्घयितव्यम् ।
तत्र अन्यः कोऽपि न भविष्यति; तव आत्मा सर्वः एकः एव भविष्यति।
अग्निसागरः ज्वलन्तज्वालातरङ्गाः उत्क्षिपति; स्वेच्छा मनमुखाः तस्मिन् पतन्ति, तत्र भृष्टाः भवन्ति। ||९||
मुक्तिः गुरुतः एव भवति; इदं आशीर्वादं स्वेच्छाप्रीत्या प्रयच्छति।
स एव मार्गं जानाति, कः प्राप्नोति।
अतः प्राप्तं पृच्छन्तु दैवभ्रातरः। सत्यगुरुं सेवस्व, शान्तिं च प्राप्नुहि। ||१०||
गुरुं विना पापे भ्रष्टाचारेण च उलझितः म्रियते।
मृत्योः दूतः तस्य शिरः विदारयति अपमानयति च।
निन्दकः स्वबन्धनात् न मुक्तः भवति; सः मज्जितः भवति, अन्येषां निन्दां कुर्वन्। ||११||
अतः सत्यं वदन्तु, भगवन्तं गहने च अवगच्छन्तु।
सः दूरं नास्ति; पश्य, तं च पश्यतु।
न कश्चित् विघ्ना भवतः मार्गं अवरुद्धं करिष्यति; गुरमुखः भूत्वा, परं पारं लङ्घयति। एषः एव मार्गः भयानकं जगत्-सागरं पारयितुं। ||१२||
नाम भगवतः नाम गभीरं शरीरस्य अन्तः तिष्ठति।
प्रजापतिः प्रभुः सनातनः अविनाशी च।
आत्मा न म्रियते, न च हन्तुम्; ईश्वरः सर्वान् सृजति, पश्यति च। शाबादस्य वचनस्य माध्यमेन तस्य इच्छा प्रकटिता भवति। ||१३||
निर्मलः, अन्धकारः नास्ति।
सत्येश्वरः स्वयं स्वसिंहासनं उपविशति।
अविश्वासिनः निन्दकाः बद्धाः, गगडाः च भवन्ति, पुनर्जन्मनि भ्रमितुं च बाध्यन्ते। ते म्रियन्ते, पुनर्जन्म च, आगच्छन्तः गच्छन्ति च। ||१४||
गुरुसेवकाः सच्चिगुरुप्रियाः |
शाबादं चिन्तयन्तः तस्य सिंहासने उपविशन्ति।
ते यथार्थतत्त्वं विजानन्ति, स्वस्य अन्तःकरणस्य अवस्थां च जानन्ति। एतत् सत्संगतिं सम्मिलितानाम् सत्यं गौरवपूर्णं माहात्म्यम्। ||१५||
सः स्वयमेव स्वस्य विनयशीलं सेवकं तारयति, तस्य पूर्वजान् अपि तारयति।
तस्य सहचराः मुक्ताः भवन्ति; सः तान् पारं वहति।
नानकः तस्य गुर्मुखस्य सेवकः दासः च यः प्रेम्णा भगवते स्वस्य चेतनां केन्द्रीक्रियते। ||१६||६||
मारू, प्रथम मेहल : १.
बहुयुगं यावत् केवलं तमः एव प्रचलति स्म;
अनन्तः अनन्तः भगवान् आदिशून्ये लीनः आसीत्।
सः एकः एव अप्रभावितः सर्वथा अन्धकारे उपविष्टवान्; विग्रहलोकः नासीत् । ||१||
एवं षट्त्रिंशत् युगानि व्यतीतानि।
सः स्वेच्छाप्रीत्या सर्वं भवति।
न तस्य प्रतिद्वन्द्वी दृश्यते । स एव अनन्तोऽनन्तश्च । ||२||
ईश्वरः चतुर्युगेषु निगूढः अस्ति - एतत् सम्यक् अवगच्छतु।
एकैकं हृदयं व्याप्नोति, उदरान्तर्गतं च समाहितः।
एक एव प्रभुः युगेषु प्रबलः भवति। कथं दुर्लभाः सन्ति ये गुरुं चिन्तयन्ति, एतत् च अवगच्छन्ति। ||३||
शुक्राण्डसंयोगात् शरीरं निर्मितम् ।
वायुजलवह्निसंयोगात् जीवः क्रियते ।
स्वयं देहभवने हर्षेण क्रीडति; शेषं सर्वं केवलं मायाविस्तारे आसक्तिः एव। ||४||
मातुः गर्भान्तरे, उल्टा, मर्त्यः ईश्वरं ध्यायति स्म।
अन्तःज्ञः हृदयानां अन्वेषकः सर्वं जानाति।
एकैकं निःश्वासेन सः सत्यं नाम चिन्तयति स्म, आत्मनः अन्तः, गर्भस्य अन्तः । ||५||