हे सन्तो मम मित्रसहचराः भगवन्तं विना हर हर, नश्यन्ति।
पवित्रसङ्घस्य साधसंगतस्य सहभागी भूत्वा भगवतः गौरवपूर्णस्तुतिं गायन्तु, मानवजीवनस्य एतत् बहुमूल्यं निधिं च जित्वा। ||१||विराम||
ईश्वरेण त्रिगुणानां माया निर्मिता; कथयतु, कथं तत् पारं कर्तुं शक्यते?
भंवरः भयानकः अगाधः च अस्ति; केवलं गुरुशब्दस्य वचनस्य माध्यमेन एव एकः पारं वहति। ||२||
अनन्तं अन्वेषणं अन्वेषणं च, अन्वेषणं, विचारं च कुर्वन् नानकः यथार्थस्य यथार्थं सारं अवगतवान् अस्ति।
ध्यात्वा नाम अमूल्यं निधिं भगवतः नाम, मनःरत्नं तृप्तं भवति। ||३||१||१३०||
आसा, पंचम मेहल, धो-पाधाय: १.
गुरुप्रसादेन मम मनसि निवसति; यत्किमपि याचयामि तत् प्राप्नोमि।
इदं मनः नाम प्रेम्णा भगवतः नामेन तृप्तं भवति; न निर्गच्छति, कुत्रापि, इतः परम्। ||१||
मम प्रभुः गुरुः च सर्वेभ्यः परमः अस्ति; रात्रौ दिवा तस्य स्तुतिमहिमाः गायामि।
क्षणमात्रेण सः स्थापयति विस्थापयति च; तस्य माध्यमेन अहं भवन्तं भयभीतं करोमि। ||१||विराम||
यदा अहं मम ईश्वरं मम प्रभुं गुरुं च पश्यामि तदा अहं अन्यस्य विषये किमपि ध्यानं न ददामि।
ईश्वरः एव सेवकं नानकं अलङ्कृतवान्; तस्य संशयाः भयानि च निवृत्तानि, सः भगवतः विवरणं लिखति। ||२||२||१३१||
आसा, पञ्चम मेहलः १.
चत्वारः जातिः सामाजिकवर्गाः च, अङ्गुलीग्रेषु षट् शास्त्राणि च उपदेशकाः,
सुन्दराः, परिष्कृताः, आकारयुक्ताः, ज्ञानिनः च - पञ्च रागाः तान् सर्वान् प्रलोभितवन्तः, मोहितवन्तः च। ||१||
पञ्च शक्तिशालिनः योद्धवः केन गृहीताः जिताः च | किं कोऽपि पर्याप्तबलवान् अस्ति ?
स एव पञ्चसुरान् जित्वा पराजयति स एव अस्मिन् कलियुगे कृष्णयुगे सिद्धः अस्ति। ||१||विराम||
ते एतावन्तः भयानकाः महान् च सन्ति; न नियन्त्रितुं शक्यन्ते, न च पलायन्ते। तेषां सेना महाबलं अविश्वासं च अस्ति।
कथयति नानकः स विनयशीलः यः साधसंगतस्य रक्षणे वर्तते सः तान् घोरान् राक्षसान् मर्दयति। ||२||३||१३२||
आसा, पञ्चम मेहलः १.
भगवतः उदात्तं प्रवचनं आत्मनः कृते उत्तमं वस्तु अस्ति। अन्ये सर्वे रसाः अस्वादिनो भवन्ति। ||१||विराम||
योग्याः भूताः स्वर्गगायकाः मौनऋषयः षड्शास्त्रज्ञाः च नान्यत् किमपि विचारणीयं इति घोषयन्ति। ||१||
दुष्टरागाणां चिकित्सा अस्ति, अद्वितीयः, अतुलः, शान्तिप्रदः च; साध संगते पवित्रसङ्गे नानक पिबस्व ||२||४||१३३|||
आसा, पञ्चम मेहलः १.
मम प्रियेन अमृतनदीं नीतवती। गुरुणा मम मनसा क्षणमात्रमपि न निरुद्धम्। ||१||विराम||
पश्यन् स्पृशन् मधुरं हृष्यमाणोऽस्मि | प्रजापतिप्रेमेण ओतप्रोतम् अस्ति। ||१||
मुहूर्तमपि जपन् गुरुं प्रति उत्तिष्ठामि; ध्यात्वा मृत्युदूतेन न फसति । भगवता नानकस्य कण्ठे, हृदयस्य अन्तः च मालारूपेण स्थापिता। ||२||५||१३४||
आसा, पञ्चम मेहलः १.
साधसंगतः पवित्रसङ्घः उदात्तः उदात्तः च अस्ति। ||विरामः||
प्रतिदिनं प्रहरं क्षणं च गोविन्दस्य गोविन्दस्य विश्वेश्वरस्य विषये निरन्तरं गायन् वदामि च। ||१||
चरन् उपविष्टः सुप्तः च भगवतः स्तुतिं जपामि; अहं तस्य पादौ मनसि शरीरे च निधिं करोमि। ||२||
अहं तावत् लघु, त्वं च तावत् महान् भगवन् गुरो; नानकः तव अभयारण्यम् अन्वेषयति। ||३||६||१३५||