श्री गुरु ग्रन्थ साहिबः

पुटः - 404


ਸਾਜਨ ਸੰਤ ਹਮਾਰੇ ਮੀਤਾ ਬਿਨੁ ਹਰਿ ਹਰਿ ਆਨੀਤਾ ਰੇ ॥
साजन संत हमारे मीता बिनु हरि हरि आनीता रे ॥

हे सन्तो मम मित्रसहचराः भगवन्तं विना हर हर, नश्यन्ति।

ਸਾਧਸੰਗਿ ਮਿਲਿ ਹਰਿ ਗੁਣ ਗਾਏ ਇਹੁ ਜਨਮੁ ਪਦਾਰਥੁ ਜੀਤਾ ਰੇ ॥੧॥ ਰਹਾਉ ॥
साधसंगि मिलि हरि गुण गाए इहु जनमु पदारथु जीता रे ॥१॥ रहाउ ॥

पवित्रसङ्घस्य साधसंगतस्य सहभागी भूत्वा भगवतः गौरवपूर्णस्तुतिं गायन्तु, मानवजीवनस्य एतत् बहुमूल्यं निधिं च जित्वा। ||१||विराम||

ਤ੍ਰੈ ਗੁਣ ਮਾਇਆ ਬ੍ਰਹਮ ਕੀ ਕੀਨੑੀ ਕਹਹੁ ਕਵਨ ਬਿਧਿ ਤਰੀਐ ਰੇ ॥
त्रै गुण माइआ ब्रहम की कीनी कहहु कवन बिधि तरीऐ रे ॥

ईश्वरेण त्रिगुणानां माया निर्मिता; कथयतु, कथं तत् पारं कर्तुं शक्यते?

ਘੂਮਨ ਘੇਰ ਅਗਾਹ ਗਾਖਰੀ ਗੁਰਸਬਦੀ ਪਾਰਿ ਉਤਰੀਐ ਰੇ ॥੨॥
घूमन घेर अगाह गाखरी गुरसबदी पारि उतरीऐ रे ॥२॥

भंवरः भयानकः अगाधः च अस्ति; केवलं गुरुशब्दस्य वचनस्य माध्यमेन एव एकः पारं वहति। ||२||

ਖੋਜਤ ਖੋਜਤ ਖੋਜਿ ਬੀਚਾਰਿਓ ਤਤੁ ਨਾਨਕ ਇਹੁ ਜਾਨਾ ਰੇ ॥
खोजत खोजत खोजि बीचारिओ ततु नानक इहु जाना रे ॥

अनन्तं अन्वेषणं अन्वेषणं च, अन्वेषणं, विचारं च कुर्वन् नानकः यथार्थस्य यथार्थं सारं अवगतवान् अस्ति।

ਸਿਮਰਤ ਨਾਮੁ ਨਿਧਾਨੁ ਨਿਰਮੋਲਕੁ ਮਨੁ ਮਾਣਕੁ ਪਤੀਆਨਾ ਰੇ ॥੩॥੧॥੧੩੦॥
सिमरत नामु निधानु निरमोलकु मनु माणकु पतीआना रे ॥३॥१॥१३०॥

ध्यात्वा नाम अमूल्यं निधिं भगवतः नाम, मनःरत्नं तृप्तं भवति। ||३||१||१३०||

ਆਸਾ ਮਹਲਾ ੫ ਦੁਪਦੇ ॥
आसा महला ५ दुपदे ॥

आसा, पंचम मेहल, धो-पाधाय: १.

ਗੁਰਪਰਸਾਦਿ ਮੇਰੈ ਮਨਿ ਵਸਿਆ ਜੋ ਮਾਗਉ ਸੋ ਪਾਵਉ ਰੇ ॥
गुरपरसादि मेरै मनि वसिआ जो मागउ सो पावउ रे ॥

गुरुप्रसादेन मम मनसि निवसति; यत्किमपि याचयामि तत् प्राप्नोमि।

ਨਾਮ ਰੰਗਿ ਇਹੁ ਮਨੁ ਤ੍ਰਿਪਤਾਨਾ ਬਹੁਰਿ ਨ ਕਤਹੂੰ ਧਾਵਉ ਰੇ ॥੧॥
नाम रंगि इहु मनु त्रिपताना बहुरि न कतहूं धावउ रे ॥१॥

इदं मनः नाम प्रेम्णा भगवतः नामेन तृप्तं भवति; न निर्गच्छति, कुत्रापि, इतः परम्। ||१||

ਹਮਰਾ ਠਾਕੁਰੁ ਸਭ ਤੇ ਊਚਾ ਰੈਣਿ ਦਿਨਸੁ ਤਿਸੁ ਗਾਵਉ ਰੇ ॥
हमरा ठाकुरु सभ ते ऊचा रैणि दिनसु तिसु गावउ रे ॥

मम प्रभुः गुरुः च सर्वेभ्यः परमः अस्ति; रात्रौ दिवा तस्य स्तुतिमहिमाः गायामि।

ਖਿਨ ਮਹਿ ਥਾਪਿ ਉਥਾਪਨਹਾਰਾ ਤਿਸ ਤੇ ਤੁਝਹਿ ਡਰਾਵਉ ਰੇ ॥੧॥ ਰਹਾਉ ॥
खिन महि थापि उथापनहारा तिस ते तुझहि डरावउ रे ॥१॥ रहाउ ॥

क्षणमात्रेण सः स्थापयति विस्थापयति च; तस्य माध्यमेन अहं भवन्तं भयभीतं करोमि। ||१||विराम||

ਜਬ ਦੇਖਉ ਪ੍ਰਭੁ ਅਪੁਨਾ ਸੁਆਮੀ ਤਉ ਅਵਰਹਿ ਚੀਤਿ ਨ ਪਾਵਉ ਰੇ ॥
जब देखउ प्रभु अपुना सुआमी तउ अवरहि चीति न पावउ रे ॥

यदा अहं मम ईश्वरं मम प्रभुं गुरुं च पश्यामि तदा अहं अन्यस्य विषये किमपि ध्यानं न ददामि।

ਨਾਨਕੁ ਦਾਸੁ ਪ੍ਰਭਿ ਆਪਿ ਪਹਿਰਾਇਆ ਭ੍ਰਮੁ ਭਉ ਮੇਟਿ ਲਿਖਾਵਉ ਰੇ ॥੨॥੨॥੧੩੧॥
नानकु दासु प्रभि आपि पहिराइआ भ्रमु भउ मेटि लिखावउ रे ॥२॥२॥१३१॥

ईश्वरः एव सेवकं नानकं अलङ्कृतवान्; तस्य संशयाः भयानि च निवृत्तानि, सः भगवतः विवरणं लिखति। ||२||२||१३१||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਚਾਰਿ ਬਰਨ ਚਉਹਾ ਕੇ ਮਰਦਨ ਖਟੁ ਦਰਸਨ ਕਰ ਤਲੀ ਰੇ ॥
चारि बरन चउहा के मरदन खटु दरसन कर तली रे ॥

चत्वारः जातिः सामाजिकवर्गाः च, अङ्गुलीग्रेषु षट् शास्त्राणि च उपदेशकाः,

ਸੁੰਦਰ ਸੁਘਰ ਸਰੂਪ ਸਿਆਨੇ ਪੰਚਹੁ ਹੀ ਮੋਹਿ ਛਲੀ ਰੇ ॥੧॥
सुंदर सुघर सरूप सिआने पंचहु ही मोहि छली रे ॥१॥

सुन्दराः, परिष्कृताः, आकारयुक्ताः, ज्ञानिनः च - पञ्च रागाः तान् सर्वान् प्रलोभितवन्तः, मोहितवन्तः च। ||१||

ਜਿਨਿ ਮਿਲਿ ਮਾਰੇ ਪੰਚ ਸੂਰਬੀਰ ਐਸੋ ਕਉਨੁ ਬਲੀ ਰੇ ॥
जिनि मिलि मारे पंच सूरबीर ऐसो कउनु बली रे ॥

पञ्च शक्तिशालिनः योद्धवः केन गृहीताः जिताः च | किं कोऽपि पर्याप्तबलवान् अस्ति ?

ਜਿਨਿ ਪੰਚ ਮਾਰਿ ਬਿਦਾਰਿ ਗੁਦਾਰੇ ਸੋ ਪੂਰਾ ਇਹ ਕਲੀ ਰੇ ॥੧॥ ਰਹਾਉ ॥
जिनि पंच मारि बिदारि गुदारे सो पूरा इह कली रे ॥१॥ रहाउ ॥

स एव पञ्चसुरान् जित्वा पराजयति स एव अस्मिन् कलियुगे कृष्णयुगे सिद्धः अस्ति। ||१||विराम||

ਵਡੀ ਕੋਮ ਵਸਿ ਭਾਗਹਿ ਨਾਹੀ ਮੁਹਕਮ ਫਉਜ ਹਠਲੀ ਰੇ ॥
वडी कोम वसि भागहि नाही मुहकम फउज हठली रे ॥

ते एतावन्तः भयानकाः महान् च सन्ति; न नियन्त्रितुं शक्यन्ते, न च पलायन्ते। तेषां सेना महाबलं अविश्वासं च अस्ति।

ਕਹੁ ਨਾਨਕ ਤਿਨਿ ਜਨਿ ਨਿਰਦਲਿਆ ਸਾਧਸੰਗਤਿ ਕੈ ਝਲੀ ਰੇ ॥੨॥੩॥੧੩੨॥
कहु नानक तिनि जनि निरदलिआ साधसंगति कै झली रे ॥२॥३॥१३२॥

कथयति नानकः स विनयशीलः यः साधसंगतस्य रक्षणे वर्तते सः तान् घोरान् राक्षसान् मर्दयति। ||२||३||१३२||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਨੀਕੀ ਜੀਅ ਕੀ ਹਰਿ ਕਥਾ ਊਤਮ ਆਨ ਸਗਲ ਰਸ ਫੀਕੀ ਰੇ ॥੧॥ ਰਹਾਉ ॥
नीकी जीअ की हरि कथा ऊतम आन सगल रस फीकी रे ॥१॥ रहाउ ॥

भगवतः उदात्तं प्रवचनं आत्मनः कृते उत्तमं वस्तु अस्ति। अन्ये सर्वे रसाः अस्वादिनो भवन्ति। ||१||विराम||

ਬਹੁ ਗੁਨਿ ਧੁਨਿ ਮੁਨਿ ਜਨ ਖਟੁ ਬੇਤੇ ਅਵਰੁ ਨ ਕਿਛੁ ਲਾਈਕੀ ਰੇ ॥੧॥
बहु गुनि धुनि मुनि जन खटु बेते अवरु न किछु लाईकी रे ॥१॥

योग्याः भूताः स्वर्गगायकाः मौनऋषयः षड्शास्त्रज्ञाः च नान्यत् किमपि विचारणीयं इति घोषयन्ति। ||१||

ਬਿਖਾਰੀ ਨਿਰਾਰੀ ਅਪਾਰੀ ਸਹਜਾਰੀ ਸਾਧਸੰਗਿ ਨਾਨਕ ਪੀਕੀ ਰੇ ॥੨॥੪॥੧੩੩॥
बिखारी निरारी अपारी सहजारी साधसंगि नानक पीकी रे ॥२॥४॥१३३॥

दुष्टरागाणां चिकित्सा अस्ति, अद्वितीयः, अतुलः, शान्तिप्रदः च; साध संगते पवित्रसङ्गे नानक पिबस्व ||२||४||१३३|||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਹਮਾਰੀ ਪਿਆਰੀ ਅੰਮ੍ਰਿਤ ਧਾਰੀ ਗੁਰਿ ਨਿਮਖ ਨ ਮਨ ਤੇ ਟਾਰੀ ਰੇ ॥੧॥ ਰਹਾਉ ॥
हमारी पिआरी अंम्रित धारी गुरि निमख न मन ते टारी रे ॥१॥ रहाउ ॥

मम प्रियेन अमृतनदीं नीतवती। गुरुणा मम मनसा क्षणमात्रमपि न निरुद्धम्। ||१||विराम||

ਦਰਸਨ ਪਰਸਨ ਸਰਸਨ ਹਰਸਨ ਰੰਗਿ ਰੰਗੀ ਕਰਤਾਰੀ ਰੇ ॥੧॥
दरसन परसन सरसन हरसन रंगि रंगी करतारी रे ॥१॥

पश्यन् स्पृशन् मधुरं हृष्यमाणोऽस्मि | प्रजापतिप्रेमेण ओतप्रोतम् अस्ति। ||१||

ਖਿਨੁ ਰਮ ਗੁਰ ਗਮ ਹਰਿ ਦਮ ਨਹ ਜਮ ਹਰਿ ਕੰਠਿ ਨਾਨਕ ਉਰਿ ਹਾਰੀ ਰੇ ॥੨॥੫॥੧੩੪॥
खिनु रम गुर गम हरि दम नह जम हरि कंठि नानक उरि हारी रे ॥२॥५॥१३४॥

मुहूर्तमपि जपन् गुरुं प्रति उत्तिष्ठामि; ध्यात्वा मृत्युदूतेन न फसति । भगवता नानकस्य कण्ठे, हृदयस्य अन्तः च मालारूपेण स्थापिता। ||२||५||१३४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਨੀਕੀ ਸਾਧ ਸੰਗਾਨੀ ॥ ਰਹਾਉ ॥
नीकी साध संगानी ॥ रहाउ ॥

साधसंगतः पवित्रसङ्घः उदात्तः उदात्तः च अस्ति। ||विरामः||

ਪਹਰ ਮੂਰਤ ਪਲ ਗਾਵਤ ਗਾਵਤ ਗੋਵਿੰਦ ਗੋਵਿੰਦ ਵਖਾਨੀ ॥੧॥
पहर मूरत पल गावत गावत गोविंद गोविंद वखानी ॥१॥

प्रतिदिनं प्रहरं क्षणं च गोविन्दस्य गोविन्दस्य विश्वेश्वरस्य विषये निरन्तरं गायन् वदामि च। ||१||

ਚਾਲਤ ਬੈਸਤ ਸੋਵਤ ਹਰਿ ਜਸੁ ਮਨਿ ਤਨਿ ਚਰਨ ਖਟਾਨੀ ॥੨॥
चालत बैसत सोवत हरि जसु मनि तनि चरन खटानी ॥२॥

चरन् उपविष्टः सुप्तः च भगवतः स्तुतिं जपामि; अहं तस्य पादौ मनसि शरीरे च निधिं करोमि। ||२||

ਹਂਉ ਹਉਰੋ ਤੂ ਠਾਕੁਰੁ ਗਉਰੋ ਨਾਨਕ ਸਰਨਿ ਪਛਾਨੀ ॥੩॥੬॥੧੩੫॥
हंउ हउरो तू ठाकुरु गउरो नानक सरनि पछानी ॥३॥६॥१३५॥

अहं तावत् लघु, त्वं च तावत् महान् भगवन् गुरो; नानकः तव अभयारण्यम् अन्वेषयति। ||३||६||१३५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430