यदा अहं पवित्रसन्तस्य अभयारण्यम् आगतः तदा मम सर्वा दुष्टचित्ता निवृत्ता अभवत् ।
ततो नानक चिन्तामणिं सर्वकामपूरणमणिं स्मृत्वा मृत्योः पाशं विच्छिन्नम्। ||३||७||
सोरत्'ह, नवम मेहल: १.
एतत् सत्यं गृह्णातु पुरुषात्मनि दृढतया।
सर्वं जगत् स्वप्नवत् एव अस्ति; क्षणमात्रेण गमिष्यति। ||१||विराम||
यथा वालुकायाः भित्तिः, सुप्रयत्नेन निर्मितं, प्लास्टरं च, या कतिपयान् अपि दिनानि अपि न स्थास्यति,
तथैव मायायाः भोगाः। किमर्थं तेषु संलग्नोऽसि अज्ञानमूर्ख | ||१||
अद्य एतत् अवगच्छन्तु - अद्यापि विलम्बः न जातः! भगवतः नाम जपं स्पन्दनं च कुरुत।
नानकः वदति, एषा पवित्रसन्तानाम् सूक्ष्मा प्रज्ञा, या अहं भवद्भ्यः उच्चैः उद्घोषयामि। ||२||८||
सोरत्'ह, नवम मेहल: १.
इह लोके सत्यं मित्रं न लब्धम् ।
स्वभोगेषु सक्तं जगत् सर्वं क्लेशमागमे न कश्चित् त्वया सह । ||१||विराम||
भार्या मित्राणि बालकाः बान्धवाः - सर्वे धनसक्ताः।
दरिद्रं दृष्ट्वा सर्वे तस्य सङ्गतिं त्यक्त्वा पलायन्ते । ||१||
अतः तेषु स्नेहसक्तम् अस्य उन्मत्तचित्तस्य किं वक्तव्यम्।
भगवान् मृदुनाथः सर्वभयनाशकः, तस्य स्तुतिं विस्मृतम्। ||२||
यथा श्वपुच्छं, यत् कदापि ऋजुं न भविष्यति, मनः न परिवर्तते, कियत् अपि वस्तूनि प्रयतन्ते।
कथयति नानक, कृपया भगवन्, तव सहजस्वभावस्य मानं धारय; तव नाम जपामि। ||३||९||
सोरत्'ह, नवम मेहल: १.
हे मनसि गुरुशिक्षां न स्वीकृतम्।
किं शिरः मुण्डनं कुङ्कुमवस्त्रधारणेन च । ||१||विराम||
सत्यं परित्यज्य त्वं अनृतं लपसि; भवतः जीवनं व्यर्थं व्यर्थं भवति।
पाखण्डं कृत्वा उदरं पूरयसि, ततः पशुवत् निद्रां करोषि । ||१||
भगवतः ध्यानमार्गं न जानासि; त्वं मायायाः हस्ते आत्मानं विक्रीतवान्।
उन्मत्तः दुष्टे भ्रष्टाचारे च उलझितः तिष्ठति; सः नामरत्नं विस्मृतवान् अस्ति। ||२||
सः अविचारितः तिष्ठति, विश्वेश्वरं न चिन्तयन्; तस्य जीवनं व्यर्थं गच्छति।
कथयति नानक, भगवन्, तव सहजस्वभावं पुष्टिं कुरु; अयं मर्त्यः निरन्तरं त्रुटिं कुर्वन् अस्ति। ||३||१०||
सोरत्'ह, नवम मेहल: १.
वेदनामध्ये यः न पीडां अनुभवति सः पुरुषः ।
भोगस्नेहभयेन न प्रभावितः सुवर्णरजः च समानदृष्टिः;|1||विरामः||
यो न निन्दया वा स्तुतिना वा डुलति, न लोभेन, आसक्तिना, अभिमानेन वा प्रभावितः भवति;
हर्षदुःखैश्च मानानमानेन च अप्रभावितः तिष्ठति;|1||
यः सर्वान् आशान् कामान् परित्यज्य संसारे अनिच्छुकः तिष्ठति;
यः यौनकामना क्रोधेन वा न स्पृष्टः - तस्य हृदयस्य अन्तः ईश्वरः निवसति। ||२||
स पुरुषः गुरुप्रसादेन धन्यः एवं अवगच्छति।
प्रलीयते नानक जगदीश्वरेण जलेन सह जलवत् । ||३||११||