मर्त्यस्य यदा सत्कर्म भवति तदा गुरुः स्वस्य कृपां प्रयच्छति।
ततोऽयं मनः प्रबुद्धः, अस्य मनसः द्वन्द्वः वशः भवति। ||४||
सदा विरक्तः स्थातुं मनसः सहजः स्वभावः।
विरक्तः निरपेक्षः प्रभुः सर्वेषां अन्तः वसति। ||५||
इदं रहस्यं विज्ञाय नानकः कथयति ।
प्राइमल, अमल, दिव्य भगवतः ईश्वरस्य मूर्तरूपं भवति। ||६||५||
भैरव, तृतीय मेहलः १.
भगवतः नामद्वारा जगत् उद्धारं प्राप्नोति।
भयङ्करं जगत्-सागरं पारं मर्त्यं वहति। ||१||
गुरुप्रसादेन भगवतः नाम निवस।
भवतः पार्श्वे सदा तिष्ठति। ||१||विराम||
न स्मरन्ति मूर्खाः स्वेच्छा मनुष्यमुखाः नाम भगवतः।
नाम्ना विना कथं तरन्ति? ||२||
भगवान् महान् दाता स्वयं दानं ददाति।
महान् दातारं उत्सवं कुरुत, स्तुवन्तु च! ||३||
अनुग्रहं दत्त्वा भगवान् मर्त्यान् सच्चे गुरुणा सह संयोजयति।
नानक हे हृदये नाम निहितम् अस्ति। ||४||६||
भैरव, तृतीय मेहलः १.
भगवतः नाम नामेन सर्वे जनाः उद्धारिताः भवन्ति।
ये गुरमुखाः भवन्ति ते तत्प्राप्त्यै धन्याः भवन्ति। ||१||
यदा प्रियेश्वरः कृपां वर्षयति तदा ।
सः गुरमुखं नाम गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति। ||१||विराम||
ये भगवतः प्रियं नाम प्रेम्णा भवन्ति
आत्मानं त्राहि, तेषां पूर्वजान् सर्वान् तारयतु। ||२||
नाम विना स्वेच्छा मनमुखाः मृत्युपुरं गच्छन्ति।
ते वेदनाम् अनुभवन्ति, ताडनानि च सहन्ते। ||३||
यदा स्वयं प्रजापतिः ददाति, २.
हे नानक तदा मर्त्याः नाम गृह्णन्ति। ||४||७||
भैरव, तृतीय मेहलः १.
विश्वेश्वरप्रेमेण सनकं भ्रातरं च ब्रह्मपुत्रान् ।
शाबादस्य वचनं, भगवतः नाम च चिन्तयन्ति स्म। ||१||
कृपावृष्टिं कुरु प्रभो मम प्रिये ।
यत् गुरमुखत्वेन तव नामप्रेमम् आलिंगयामि। ||१||विराम||
यस्य सत्त्वस्य गहने सत्या प्रेम्णः भक्तिपूजना
मिलति भगवन्तं, सिद्धगुरुद्वारा। ||२||
सः स्वाभाविकतया, सहजतया स्वस्य अन्तःकरणस्य गृहे एव निवसति।
नाम गुरमुखस्य मनसः अन्तः तिष्ठति। ||३||
भगवान् द्रष्टा स्वयं पश्यति।
नानक हे हृदये नाम निषेध। ||४||८||
भैरव, तृतीय मेहलः १.
अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नाम हृदयस्य अन्तः स्थापयतु।
नाम्ना विना भस्म मुखे स्फुरिता भविष्यति। ||१||
भगवतः नाम एतावत् दुष्प्राप्यं दैवभ्रातरः |
गुरुप्रसादेन मनसि निवसति। ||१||विराम||
स विनयशीलः सत्त्वः यः भगवतः नाम अन्वेषयति,
सिद्धगुरुतः प्राप्नोति। ||२||
ये विनयशीलाः सत्त्वाः भगवतः इच्छां स्वीकुर्वन्ति, ते अनुमोदिताः स्वीकृताः च भवन्ति।
गुरुशब्दवचनद्वारा ते नाम भगवतः नामस्य चिह्नं धारयन्ति। ||३||
अतः तस्य सेवां कुरुत, यस्य शक्तिः विश्वं समर्थयति।
हे नानक गुरमुख नाम प्रेम करोति। ||४||९||
भैरव, तृतीय मेहलः १.
अस्मिन् कलियुगस्य कृष्णयुगे बहवः संस्काराः क्रियन्ते ।
न तु तेषां कालः, अतः तेषां निष्प्रयोजनम्। ||१||
कलियुगे भगवतः नाम परम उदात्तम् ।
गुरमुखत्वेन सत्ये प्रेम्णा आसक्ताः भवन्तु। ||१||विराम||
शरीरं मनः च अन्वेष्य तं स्वहृदयस्य गृहे एव लब्धम् ।
गुरमुखः स्वस्य चैतन्यं भगवतः नाम्नि केन्द्रयति। ||२||