श्री गुरु ग्रन्थ साहिबः

पुटः - 1129


ਕਰਮੁ ਹੋਵੈ ਗੁਰੁ ਕਿਰਪਾ ਕਰੈ ॥
करमु होवै गुरु किरपा करै ॥

मर्त्यस्य यदा सत्कर्म भवति तदा गुरुः स्वस्य कृपां प्रयच्छति।

ਇਹੁ ਮਨੁ ਜਾਗੈ ਇਸੁ ਮਨ ਕੀ ਦੁਬਿਧਾ ਮਰੈ ॥੪॥
इहु मनु जागै इसु मन की दुबिधा मरै ॥४॥

ततोऽयं मनः प्रबुद्धः, अस्य मनसः द्वन्द्वः वशः भवति। ||४||

ਮਨ ਕਾ ਸੁਭਾਉ ਸਦਾ ਬੈਰਾਗੀ ॥
मन का सुभाउ सदा बैरागी ॥

सदा विरक्तः स्थातुं मनसः सहजः स्वभावः।

ਸਭ ਮਹਿ ਵਸੈ ਅਤੀਤੁ ਅਨਰਾਗੀ ॥੫॥
सभ महि वसै अतीतु अनरागी ॥५॥

विरक्तः निरपेक्षः प्रभुः सर्वेषां अन्तः वसति। ||५||

ਕਹਤ ਨਾਨਕੁ ਜੋ ਜਾਣੈ ਭੇਉ ॥
कहत नानकु जो जाणै भेउ ॥

इदं रहस्यं विज्ञाय नानकः कथयति ।

ਆਦਿ ਪੁਰਖੁ ਨਿਰੰਜਨ ਦੇਉ ॥੬॥੫॥
आदि पुरखु निरंजन देउ ॥६॥५॥

प्राइमल, अमल, दिव्य भगवतः ईश्वरस्य मूर्तरूपं भवति। ||६||५||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਰਾਮ ਨਾਮੁ ਜਗਤ ਨਿਸਤਾਰਾ ॥
राम नामु जगत निसतारा ॥

भगवतः नामद्वारा जगत् उद्धारं प्राप्नोति।

ਭਵਜਲੁ ਪਾਰਿ ਉਤਾਰਣਹਾਰਾ ॥੧॥
भवजलु पारि उतारणहारा ॥१॥

भयङ्करं जगत्-सागरं पारं मर्त्यं वहति। ||१||

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਨਾਮੁ ਸਮੑਾਲਿ ॥
गुरपरसादी हरि नामु समालि ॥

गुरुप्रसादेन भगवतः नाम निवस।

ਸਦ ਹੀ ਨਿਬਹੈ ਤੇਰੈ ਨਾਲਿ ॥੧॥ ਰਹਾਉ ॥
सद ही निबहै तेरै नालि ॥१॥ रहाउ ॥

भवतः पार्श्वे सदा तिष्ठति। ||१||विराम||

ਨਾਮੁ ਨ ਚੇਤਹਿ ਮਨਮੁਖ ਗਾਵਾਰਾ ॥
नामु न चेतहि मनमुख गावारा ॥

न स्मरन्ति मूर्खाः स्वेच्छा मनुष्यमुखाः नाम भगवतः।

ਬਿਨੁ ਨਾਵੈ ਕੈਸੇ ਪਾਵਹਿ ਪਾਰਾ ॥੨॥
बिनु नावै कैसे पावहि पारा ॥२॥

नाम्ना विना कथं तरन्ति? ||२||

ਆਪੇ ਦਾਤਿ ਕਰੇ ਦਾਤਾਰੁ ॥
आपे दाति करे दातारु ॥

भगवान् महान् दाता स्वयं दानं ददाति।

ਦੇਵਣਹਾਰੇ ਕਉ ਜੈਕਾਰੁ ॥੩॥
देवणहारे कउ जैकारु ॥३॥

महान् दातारं उत्सवं कुरुत, स्तुवन्तु च! ||३||

ਨਦਰਿ ਕਰੇ ਸਤਿਗੁਰੂ ਮਿਲਾਏ ॥
नदरि करे सतिगुरू मिलाए ॥

अनुग्रहं दत्त्वा भगवान् मर्त्यान् सच्चे गुरुणा सह संयोजयति।

ਨਾਨਕ ਹਿਰਦੈ ਨਾਮੁ ਵਸਾਏ ॥੪॥੬॥
नानक हिरदै नामु वसाए ॥४॥६॥

नानक हे हृदये नाम निहितम् अस्ति। ||४||६||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਨਾਮੇ ਉਧਰੇ ਸਭਿ ਜਿਤਨੇ ਲੋਅ ॥
नामे उधरे सभि जितने लोअ ॥

भगवतः नाम नामेन सर्वे जनाः उद्धारिताः भवन्ति।

ਗੁਰਮੁਖਿ ਜਿਨਾ ਪਰਾਪਤਿ ਹੋਇ ॥੧॥
गुरमुखि जिना परापति होइ ॥१॥

ये गुरमुखाः भवन्ति ते तत्प्राप्त्यै धन्याः भवन्ति। ||१||

ਹਰਿ ਜੀਉ ਅਪਣੀ ਕ੍ਰਿਪਾ ਕਰੇਇ ॥
हरि जीउ अपणी क्रिपा करेइ ॥

यदा प्रियेश्वरः कृपां वर्षयति तदा ।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਵਡਿਆਈ ਦੇਇ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि नामु वडिआई देइ ॥१॥ रहाउ ॥

सः गुरमुखं नाम गौरवपूर्णमाहात्म्येन आशीर्वादं ददाति। ||१||विराम||

ਰਾਮ ਨਾਮਿ ਜਿਨ ਪ੍ਰੀਤਿ ਪਿਆਰੁ ॥
राम नामि जिन प्रीति पिआरु ॥

ये भगवतः प्रियं नाम प्रेम्णा भवन्ति

ਆਪਿ ਉਧਰੇ ਸਭਿ ਕੁਲ ਉਧਾਰਣਹਾਰੁ ॥੨॥
आपि उधरे सभि कुल उधारणहारु ॥२॥

आत्मानं त्राहि, तेषां पूर्वजान् सर्वान् तारयतु। ||२||

ਬਿਨੁ ਨਾਵੈ ਮਨਮੁਖ ਜਮ ਪੁਰਿ ਜਾਹਿ ॥
बिनु नावै मनमुख जम पुरि जाहि ॥

नाम विना स्वेच्छा मनमुखाः मृत्युपुरं गच्छन्ति।

ਅਉਖੇ ਹੋਵਹਿ ਚੋਟਾ ਖਾਹਿ ॥੩॥
अउखे होवहि चोटा खाहि ॥३॥

ते वेदनाम् अनुभवन्ति, ताडनानि च सहन्ते। ||३||

ਆਪੇ ਕਰਤਾ ਦੇਵੈ ਸੋਇ ॥
आपे करता देवै सोइ ॥

यदा स्वयं प्रजापतिः ददाति, २.

ਨਾਨਕ ਨਾਮੁ ਪਰਾਪਤਿ ਹੋਇ ॥੪॥੭॥
नानक नामु परापति होइ ॥४॥७॥

हे नानक तदा मर्त्याः नाम गृह्णन्ति। ||४||७||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਗੋਵਿੰਦ ਪ੍ਰੀਤਿ ਸਨਕਾਦਿਕ ਉਧਾਰੇ ॥
गोविंद प्रीति सनकादिक उधारे ॥

विश्वेश्वरप्रेमेण सनकं भ्रातरं च ब्रह्मपुत्रान् ।

ਰਾਮ ਨਾਮ ਸਬਦਿ ਬੀਚਾਰੇ ॥੧॥
राम नाम सबदि बीचारे ॥१॥

शाबादस्य वचनं, भगवतः नाम च चिन्तयन्ति स्म। ||१||

ਹਰਿ ਜੀਉ ਅਪਣੀ ਕਿਰਪਾ ਧਾਰੁ ॥
हरि जीउ अपणी किरपा धारु ॥

कृपावृष्टिं कुरु प्रभो मम प्रिये ।

ਗੁਰਮੁਖਿ ਨਾਮੇ ਲਗੈ ਪਿਆਰੁ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि नामे लगै पिआरु ॥१॥ रहाउ ॥

यत् गुरमुखत्वेन तव नामप्रेमम् आलिंगयामि। ||१||विराम||

ਅੰਤਰਿ ਪ੍ਰੀਤਿ ਭਗਤਿ ਸਾਚੀ ਹੋਇ ॥
अंतरि प्रीति भगति साची होइ ॥

यस्य सत्त्वस्य गहने सत्या प्रेम्णः भक्तिपूजना

ਪੂਰੈ ਗੁਰਿ ਮੇਲਾਵਾ ਹੋਇ ॥੨॥
पूरै गुरि मेलावा होइ ॥२॥

मिलति भगवन्तं, सिद्धगुरुद्वारा। ||२||

ਨਿਜ ਘਰਿ ਵਸੈ ਸਹਜਿ ਸੁਭਾਇ ॥
निज घरि वसै सहजि सुभाइ ॥

सः स्वाभाविकतया, सहजतया स्वस्य अन्तःकरणस्य गृहे एव निवसति।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥੩॥
गुरमुखि नामु वसै मनि आइ ॥३॥

नाम गुरमुखस्य मनसः अन्तः तिष्ठति। ||३||

ਆਪੇ ਵੇਖੈ ਵੇਖਣਹਾਰੁ ॥
आपे वेखै वेखणहारु ॥

भगवान् द्रष्टा स्वयं पश्यति।

ਨਾਨਕ ਨਾਮੁ ਰਖਹੁ ਉਰ ਧਾਰਿ ॥੪॥੮॥
नानक नामु रखहु उर धारि ॥४॥८॥

नानक हे हृदये नाम निषेध। ||४||८||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਕਲਜੁਗ ਮਹਿ ਰਾਮ ਨਾਮੁ ਉਰ ਧਾਰੁ ॥
कलजुग महि राम नामु उर धारु ॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नाम हृदयस्य अन्तः स्थापयतु।

ਬਿਨੁ ਨਾਵੈ ਮਾਥੈ ਪਾਵੈ ਛਾਰੁ ॥੧॥
बिनु नावै माथै पावै छारु ॥१॥

नाम्ना विना भस्म मुखे स्फुरिता भविष्यति। ||१||

ਰਾਮ ਨਾਮੁ ਦੁਲਭੁ ਹੈ ਭਾਈ ॥
राम नामु दुलभु है भाई ॥

भगवतः नाम एतावत् दुष्प्राप्यं दैवभ्रातरः |

ਗੁਰਪਰਸਾਦਿ ਵਸੈ ਮਨਿ ਆਈ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादि वसै मनि आई ॥१॥ रहाउ ॥

गुरुप्रसादेन मनसि निवसति। ||१||विराम||

ਰਾਮ ਨਾਮੁ ਜਨ ਭਾਲਹਿ ਸੋਇ ॥
राम नामु जन भालहि सोइ ॥

स विनयशीलः सत्त्वः यः भगवतः नाम अन्वेषयति,

ਪੂਰੇ ਗੁਰ ਤੇ ਪ੍ਰਾਪਤਿ ਹੋਇ ॥੨॥
पूरे गुर ते प्रापति होइ ॥२॥

सिद्धगुरुतः प्राप्नोति। ||२||

ਹਰਿ ਕਾ ਭਾਣਾ ਮੰਨਹਿ ਸੇ ਜਨ ਪਰਵਾਣੁ ॥
हरि का भाणा मंनहि से जन परवाणु ॥

ये विनयशीलाः सत्त्वाः भगवतः इच्छां स्वीकुर्वन्ति, ते अनुमोदिताः स्वीकृताः च भवन्ति।

ਗੁਰ ਕੈ ਸਬਦਿ ਨਾਮ ਨੀਸਾਣੁ ॥੩॥
गुर कै सबदि नाम नीसाणु ॥३॥

गुरुशब्दवचनद्वारा ते नाम भगवतः नामस्य चिह्नं धारयन्ति। ||३||

ਸੋ ਸੇਵਹੁ ਜੋ ਕਲ ਰਹਿਆ ਧਾਰਿ ॥
सो सेवहु जो कल रहिआ धारि ॥

अतः तस्य सेवां कुरुत, यस्य शक्तिः विश्वं समर्थयति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਿਆਰਿ ॥੪॥੯॥
नानक गुरमुखि नामु पिआरि ॥४॥९॥

हे नानक गुरमुख नाम प्रेम करोति। ||४||९||

ਭੈਰਉ ਮਹਲਾ ੩ ॥
भैरउ महला ३ ॥

भैरव, तृतीय मेहलः १.

ਕਲਜੁਗ ਮਹਿ ਬਹੁ ਕਰਮ ਕਮਾਹਿ ॥
कलजुग महि बहु करम कमाहि ॥

अस्मिन् कलियुगस्य कृष्णयुगे बहवः संस्काराः क्रियन्ते ।

ਨਾ ਰੁਤਿ ਨ ਕਰਮ ਥਾਇ ਪਾਹਿ ॥੧॥
ना रुति न करम थाइ पाहि ॥१॥

न तु तेषां कालः, अतः तेषां निष्प्रयोजनम्। ||१||

ਕਲਜੁਗ ਮਹਿ ਰਾਮ ਨਾਮੁ ਹੈ ਸਾਰੁ ॥
कलजुग महि राम नामु है सारु ॥

कलियुगे भगवतः नाम परम उदात्तम् ।

ਗੁਰਮੁਖਿ ਸਾਚਾ ਲਗੈ ਪਿਆਰੁ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि साचा लगै पिआरु ॥१॥ रहाउ ॥

गुरमुखत्वेन सत्ये प्रेम्णा आसक्ताः भवन्तु। ||१||विराम||

ਤਨੁ ਮਨੁ ਖੋਜਿ ਘਰੈ ਮਹਿ ਪਾਇਆ ॥
तनु मनु खोजि घरै महि पाइआ ॥

शरीरं मनः च अन्वेष्य तं स्वहृदयस्य गृहे एव लब्धम् ।

ਗੁਰਮੁਖਿ ਰਾਮ ਨਾਮਿ ਚਿਤੁ ਲਾਇਆ ॥੨॥
गुरमुखि राम नामि चितु लाइआ ॥२॥

गुरमुखः स्वस्य चैतन्यं भगवतः नाम्नि केन्द्रयति। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430