अन्ते द्वेषः विग्रहः च प्रवहति, तस्य त्राणं कोऽपि न कर्तुं शक्नोति ।
नानक, नाम विना ते प्रेम्णः आसक्तिः शापिताः; तेषु निमग्नः स वेदनाम् अनुभवति। ||३२||
सलोक, तृतीय मेहल : १.
गुरुवचनं नामस्य अम्ब्रोसियलामृतम्। तत् खादन् सर्वा क्षुधा प्रयाति।
न तृष्णा न कामना सर्वथा, यदा नाम मनसि वसितुं आगच्छति।
नामादतिरिक्तं किमपि खादन् रोगः शरीरं पीडयितुं धावति।
हे नानक, यः शब्दस्तुतिं तस्य मसालास्वादरूपेण गृह्णाति - भगवान् तं स्वसंयोगे एकीकरोति। ||१||
तृतीय मेहलः १.
सर्वेषां प्राणिनां अन्तः जीवनं शबदस्य वचनम् अस्ति। तस्य माध्यमेन वयं अस्माकं पतिं भगवन्तं मिलित्वा।
शाबादं विना जगत् अन्धकारे अस्ति। शबद्द्वारा प्रबुद्धा भवति।
पण्डिताः, धर्मविदः, मौनर्षयः च यावत् श्रान्ताः न भवन्ति तावत् पठन्ति लिखन्ति च। धर्मकट्टराः शरीरप्रक्षालनेन श्रान्ताः सन्ति।
शाबादं विना कोऽपि भगवन्तं न प्राप्नोति; कृपणाः रुदन्तः विलपन्तः च गच्छन्ति।
प्रसादकटाक्षेण नानक करुणेश्वरः प्रपद्यते। ||२||
पौरी : १.
पतिपत्न्यौ अतीव प्रेम्णा स्तः; एकत्र उपविश्य दुष्टयोजनानि कुर्वन्ति।
दृश्यमानं सर्वं गमिष्यति। एषा मम ईश्वरस्य इच्छा अस्ति।
कथं कश्चित् लोके सदा तिष्ठति । केचन योजनां कल्पयितुं प्रयतन्ते ।
सिद्धगुरोः कृते कार्यं कुर्वन् भित्तिः स्थायिनी स्थिरा च भवति।
हे नानक भगवता तान् क्षमति, स्वस्मिन् विलीयते; ते भगवतः नाम्ना लीनाः भवन्ति। ||३३||
सलोक, तृतीय मेहल : १.
मायासक्तः मर्त्यः ईश्वरगुरुभयं, अनन्तेश्वरप्रेमं च विस्मरति।
लोभस्य तरङ्गाः तस्य प्रज्ञां अवगमनं च हरन्ति, सः च सच्चिदानन्दप्रेमं न आलिंगयति।
मोक्षद्वारं विन्दन्ति गुरमुखानां मनसि शाबादस्य वचनं तिष्ठति।
नानक स्वयं तान् क्षमति, स्वेन सह संयोगं च संयोजयति। ||१||
चतुर्थ मेहलः १.
तं विना नानक मुहूर्तं जीवितुं न शक्तवन्तः । तं विस्मृत्य वयं क्षणं यावत् सफलतां प्राप्तुं न शक्तवन्तः ।
कथं त्वं मर्त्यं कुपसि त्वां परिपालयन् । ||२||
चतुर्थ मेहलः १.
सावनस्य वर्षाऋतुः आगतः। गुरमुखः भगवतः नाम ध्यायति।
सर्वाणि दुःखानि, क्षुधा, दुर्भाग्यानि च समाप्ताः, यदा वर्षा प्रवाहैः पतति।
कायाकल्पिता पृथिवी सर्वा धान्यं च प्रचुरं वर्धते ।
निश्चिन्ता भगवान् स्वप्रसादेन तं मर्त्यं आहूयते यस्य भगवता स्वयं अनुमोदनं करोति।
अतः भगवन्तं ध्यायन्तु हे सन्ताः; सः त्वां अन्ते तारयिष्यति।
भगवतः स्तुतानां कीर्तनं तस्य भक्तिः च आनन्दः; मनसि निवसितुं शान्तिः आगमिष्यति।
ये गुरमुखाः नाम भगवतः नाम - तेषां वेदना क्षुधा च प्रयान्ति।
सेवकः नानकः तृप्तः, भगवतः महिमा स्तुतिं गायन्। तव दर्शनस्य भगवद्दर्शनेन अलंकारं कुरु । ||३||
पौरी : १.
सिद्धगुरुः स्वदानं ददाति, यत् दिने दिने वर्धते।
दयालुः स्वयम् तान् प्रयच्छति; ते गोपनेन गोपनं कर्तुं न शक्यन्ते।
हृदिपद्मं प्रफुल्लते मर्त्यः परमानन्दावस्थायां प्रेम्णा लीनः भवति।
यदि कश्चित् तं आव्हानं कर्तुं प्रयतते तर्हि तस्य शिरसि रजः क्षिपति ।
सिद्धसत्यगुरुवैभवं न कश्चित् समं कर्तुं शक्नोति नानक। ||३४||