श्री गुरु ग्रन्थ साहिबः

पुटः - 1250


ਅੰਤਿ ਹੋਵੈ ਵੈਰ ਵਿਰੋਧੁ ਕੋ ਸਕੈ ਨ ਛਡਾਇਆ ॥
अंति होवै वैर विरोधु को सकै न छडाइआ ॥

अन्ते द्वेषः विग्रहः च प्रवहति, तस्य त्राणं कोऽपि न कर्तुं शक्नोति ।

ਨਾਨਕ ਵਿਣੁ ਨਾਵੈ ਧ੍ਰਿਗੁ ਮੋਹੁ ਜਿਤੁ ਲਗਿ ਦੁਖੁ ਪਾਇਆ ॥੩੨॥
नानक विणु नावै ध्रिगु मोहु जितु लगि दुखु पाइआ ॥३२॥

नानक, नाम विना ते प्रेम्णः आसक्तिः शापिताः; तेषु निमग्नः स वेदनाम् अनुभवति। ||३२||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰਮੁਖਿ ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਹੈ ਜਿਤੁ ਖਾਧੈ ਸਭ ਭੁਖ ਜਾਇ ॥
गुरमुखि अंम्रितु नामु है जितु खाधै सभ भुख जाइ ॥

गुरुवचनं नामस्य अम्ब्रोसियलामृतम्। तत् खादन् सर्वा क्षुधा प्रयाति।

ਤ੍ਰਿਸਨਾ ਮੂਲਿ ਨ ਹੋਵਈ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥
त्रिसना मूलि न होवई नामु वसै मनि आइ ॥

न तृष्णा न कामना सर्वथा, यदा नाम मनसि वसितुं आगच्छति।

ਬਿਨੁ ਨਾਵੈ ਜਿ ਹੋਰੁ ਖਾਣਾ ਤਿਤੁ ਰੋਗੁ ਲਗੈ ਤਨਿ ਧਾਇ ॥
बिनु नावै जि होरु खाणा तितु रोगु लगै तनि धाइ ॥

नामादतिरिक्तं किमपि खादन् रोगः शरीरं पीडयितुं धावति।

ਨਾਨਕ ਰਸ ਕਸ ਸਬਦੁ ਸਲਾਹਣਾ ਆਪੇ ਲਏ ਮਿਲਾਇ ॥੧॥
नानक रस कस सबदु सलाहणा आपे लए मिलाइ ॥१॥

हे नानक, यः शब्दस्तुतिं तस्य मसालास्वादरूपेण गृह्णाति - भगवान् तं स्वसंयोगे एकीकरोति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਜੀਆ ਅੰਦਰਿ ਜੀਉ ਸਬਦੁ ਹੈ ਜਿਤੁ ਸਹ ਮੇਲਾਵਾ ਹੋਇ ॥
जीआ अंदरि जीउ सबदु है जितु सह मेलावा होइ ॥

सर्वेषां प्राणिनां अन्तः जीवनं शबदस्य वचनम् अस्ति। तस्य माध्यमेन वयं अस्माकं पतिं भगवन्तं मिलित्वा।

ਬਿਨੁ ਸਬਦੈ ਜਗਿ ਆਨੑੇਰੁ ਹੈ ਸਬਦੇ ਪਰਗਟੁ ਹੋਇ ॥
बिनु सबदै जगि आनेरु है सबदे परगटु होइ ॥

शाबादं विना जगत् अन्धकारे अस्ति। शबद्द्वारा प्रबुद्धा भवति।

ਪੰਡਿਤ ਮੋਨੀ ਪੜਿ ਪੜਿ ਥਕੇ ਭੇਖ ਥਕੇ ਤਨੁ ਧੋਇ ॥
पंडित मोनी पड़ि पड़ि थके भेख थके तनु धोइ ॥

पण्डिताः, धर्मविदः, मौनर्षयः च यावत् श्रान्ताः न भवन्ति तावत् पठन्ति लिखन्ति च। धर्मकट्टराः शरीरप्रक्षालनेन श्रान्ताः सन्ति।

ਬਿਨੁ ਸਬਦੈ ਕਿਨੈ ਨ ਪਾਇਓ ਦੁਖੀਏ ਚਲੇ ਰੋਇ ॥
बिनु सबदै किनै न पाइओ दुखीए चले रोइ ॥

शाबादं विना कोऽपि भगवन्तं न प्राप्नोति; कृपणाः रुदन्तः विलपन्तः च गच्छन्ति।

ਨਾਨਕ ਨਦਰੀ ਪਾਈਐ ਕਰਮਿ ਪਰਾਪਤਿ ਹੋਇ ॥੨॥
नानक नदरी पाईऐ करमि परापति होइ ॥२॥

प्रसादकटाक्षेण नानक करुणेश्वरः प्रपद्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਸਤ੍ਰੀ ਪੁਰਖੈ ਅਤਿ ਨੇਹੁ ਬਹਿ ਮੰਦੁ ਪਕਾਇਆ ॥
इसत्री पुरखै अति नेहु बहि मंदु पकाइआ ॥

पतिपत्न्यौ अतीव प्रेम्णा स्तः; एकत्र उपविश्य दुष्टयोजनानि कुर्वन्ति।

ਦਿਸਦਾ ਸਭੁ ਕਿਛੁ ਚਲਸੀ ਮੇਰੇ ਪ੍ਰਭ ਭਾਇਆ ॥
दिसदा सभु किछु चलसी मेरे प्रभ भाइआ ॥

दृश्यमानं सर्वं गमिष्यति। एषा मम ईश्वरस्य इच्छा अस्ति।

ਕਿਉ ਰਹੀਐ ਥਿਰੁ ਜਗਿ ਕੋ ਕਢਹੁ ਉਪਾਇਆ ॥
किउ रहीऐ थिरु जगि को कढहु उपाइआ ॥

कथं कश्चित् लोके सदा तिष्ठति । केचन योजनां कल्पयितुं प्रयतन्ते ।

ਗੁਰ ਪੂਰੇ ਕੀ ਚਾਕਰੀ ਥਿਰੁ ਕੰਧੁ ਸਬਾਇਆ ॥
गुर पूरे की चाकरी थिरु कंधु सबाइआ ॥

सिद्धगुरोः कृते कार्यं कुर्वन् भित्तिः स्थायिनी स्थिरा च भवति।

ਨਾਨਕ ਬਖਸਿ ਮਿਲਾਇਅਨੁ ਹਰਿ ਨਾਮਿ ਸਮਾਇਆ ॥੩੩॥
नानक बखसि मिलाइअनु हरि नामि समाइआ ॥३३॥

हे नानक भगवता तान् क्षमति, स्वस्मिन् विलीयते; ते भगवतः नाम्ना लीनाः भवन्ति। ||३३||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮਾਇਆ ਮੋਹਿ ਵਿਸਾਰਿਆ ਗੁਰ ਕਾ ਭਉ ਹੇਤੁ ਅਪਾਰੁ ॥
माइआ मोहि विसारिआ गुर का भउ हेतु अपारु ॥

मायासक्तः मर्त्यः ईश्वरगुरुभयं, अनन्तेश्वरप्रेमं च विस्मरति।

ਲੋਭਿ ਲਹਰਿ ਸੁਧਿ ਮਤਿ ਗਈ ਸਚਿ ਨ ਲਗੈ ਪਿਆਰੁ ॥
लोभि लहरि सुधि मति गई सचि न लगै पिआरु ॥

लोभस्य तरङ्गाः तस्य प्रज्ञां अवगमनं च हरन्ति, सः च सच्चिदानन्दप्रेमं न आलिंगयति।

ਗੁਰਮੁਖਿ ਜਿਨਾ ਸਬਦੁ ਮਨਿ ਵਸੈ ਦਰਗਹ ਮੋਖ ਦੁਆਰੁ ॥
गुरमुखि जिना सबदु मनि वसै दरगह मोख दुआरु ॥

मोक्षद्वारं विन्दन्ति गुरमुखानां मनसि शाबादस्य वचनं तिष्ठति।

ਨਾਨਕ ਆਪੇ ਮੇਲਿ ਲਏ ਆਪੇ ਬਖਸਣਹਾਰੁ ॥੧॥
नानक आपे मेलि लए आपे बखसणहारु ॥१॥

नानक स्वयं तान् क्षमति, स्वेन सह संयोगं च संयोजयति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਨਾਨਕ ਜਿਸੁ ਬਿਨੁ ਘੜੀ ਨ ਜੀਵਣਾ ਵਿਸਰੇ ਸਰੈ ਨ ਬਿੰਦ ॥
नानक जिसु बिनु घड़ी न जीवणा विसरे सरै न बिंद ॥

तं विना नानक मुहूर्तं जीवितुं न शक्तवन्तः । तं विस्मृत्य वयं क्षणं यावत् सफलतां प्राप्तुं न शक्तवन्तः ।

ਤਿਸੁ ਸਿਉ ਕਿਉ ਮਨ ਰੂਸੀਐ ਜਿਸਹਿ ਹਮਾਰੀ ਚਿੰਦ ॥੨॥
तिसु सिउ किउ मन रूसीऐ जिसहि हमारी चिंद ॥२॥

कथं त्वं मर्त्यं कुपसि त्वां परिपालयन् । ||२||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸਾਵਣੁ ਆਇਆ ਝਿਮਝਿਮਾ ਹਰਿ ਗੁਰਮੁਖਿ ਨਾਮੁ ਧਿਆਇ ॥
सावणु आइआ झिमझिमा हरि गुरमुखि नामु धिआइ ॥

सावनस्य वर्षाऋतुः आगतः। गुरमुखः भगवतः नाम ध्यायति।

ਦੁਖ ਭੁਖ ਕਾੜਾ ਸਭੁ ਚੁਕਾਇਸੀ ਮੀਹੁ ਵੁਠਾ ਛਹਬਰ ਲਾਇ ॥
दुख भुख काड़ा सभु चुकाइसी मीहु वुठा छहबर लाइ ॥

सर्वाणि दुःखानि, क्षुधा, दुर्भाग्यानि च समाप्ताः, यदा वर्षा प्रवाहैः पतति।

ਸਭ ਧਰਤਿ ਭਈ ਹਰੀਆਵਲੀ ਅੰਨੁ ਜੰਮਿਆ ਬੋਹਲ ਲਾਇ ॥
सभ धरति भई हरीआवली अंनु जंमिआ बोहल लाइ ॥

कायाकल्पिता पृथिवी सर्वा धान्यं च प्रचुरं वर्धते ।

ਹਰਿ ਅਚਿੰਤੁ ਬੁਲਾਵੈ ਕ੍ਰਿਪਾ ਕਰਿ ਹਰਿ ਆਪੇ ਪਾਵੈ ਥਾਇ ॥
हरि अचिंतु बुलावै क्रिपा करि हरि आपे पावै थाइ ॥

निश्चिन्ता भगवान् स्वप्रसादेन तं मर्त्यं आहूयते यस्य भगवता स्वयं अनुमोदनं करोति।

ਹਰਿ ਤਿਸਹਿ ਧਿਆਵਹੁ ਸੰਤ ਜਨਹੁ ਜੁ ਅੰਤੇ ਲਏ ਛਡਾਇ ॥
हरि तिसहि धिआवहु संत जनहु जु अंते लए छडाइ ॥

अतः भगवन्तं ध्यायन्तु हे सन्ताः; सः त्वां अन्ते तारयिष्यति।

ਹਰਿ ਕੀਰਤਿ ਭਗਤਿ ਅਨੰਦੁ ਹੈ ਸਦਾ ਸੁਖੁ ਵਸੈ ਮਨਿ ਆਇ ॥
हरि कीरति भगति अनंदु है सदा सुखु वसै मनि आइ ॥

भगवतः स्तुतानां कीर्तनं तस्य भक्तिः च आनन्दः; मनसि निवसितुं शान्तिः आगमिष्यति।

ਜਿਨੑਾ ਗੁਰਮੁਖਿ ਨਾਮੁ ਅਰਾਧਿਆ ਤਿਨਾ ਦੁਖ ਭੁਖ ਲਹਿ ਜਾਇ ॥
जिना गुरमुखि नामु अराधिआ तिना दुख भुख लहि जाइ ॥

ये गुरमुखाः नाम भगवतः नाम - तेषां वेदना क्षुधा च प्रयान्ति।

ਜਨ ਨਾਨਕੁ ਤ੍ਰਿਪਤੈ ਗਾਇ ਗੁਣ ਹਰਿ ਦਰਸਨੁ ਦੇਹੁ ਸੁਭਾਇ ॥੩॥
जन नानकु त्रिपतै गाइ गुण हरि दरसनु देहु सुभाइ ॥३॥

सेवकः नानकः तृप्तः, भगवतः महिमा स्तुतिं गायन्। तव दर्शनस्य भगवद्दर्शनेन अलंकारं कुरु । ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਗੁਰ ਪੂਰੇ ਕੀ ਦਾਤਿ ਨਿਤ ਦੇਵੈ ਚੜੈ ਸਵਾਈਆ ॥
गुर पूरे की दाति नित देवै चड़ै सवाईआ ॥

सिद्धगुरुः स्वदानं ददाति, यत् दिने दिने वर्धते।

ਤੁਸਿ ਦੇਵੈ ਆਪਿ ਦਇਆਲੁ ਨ ਛਪੈ ਛਪਾਈਆ ॥
तुसि देवै आपि दइआलु न छपै छपाईआ ॥

दयालुः स्वयम् तान् प्रयच्छति; ते गोपनेन गोपनं कर्तुं न शक्यन्ते।

ਹਿਰਦੈ ਕਵਲੁ ਪ੍ਰਗਾਸੁ ਉਨਮਨਿ ਲਿਵ ਲਾਈਆ ॥
हिरदै कवलु प्रगासु उनमनि लिव लाईआ ॥

हृदिपद्मं प्रफुल्लते मर्त्यः परमानन्दावस्थायां प्रेम्णा लीनः भवति।

ਜੇ ਕੋ ਕਰੇ ਉਸ ਦੀ ਰੀਸ ਸਿਰਿ ਛਾਈ ਪਾਈਆ ॥
जे को करे उस दी रीस सिरि छाई पाईआ ॥

यदि कश्चित् तं आव्हानं कर्तुं प्रयतते तर्हि तस्य शिरसि रजः क्षिपति ।

ਨਾਨਕ ਅਪੜਿ ਕੋਇ ਨ ਸਕਈ ਪੂਰੇ ਸਤਿਗੁਰ ਕੀ ਵਡਿਆਈਆ ॥੩੪॥
नानक अपड़ि कोइ न सकई पूरे सतिगुर की वडिआईआ ॥३४॥

सिद्धसत्यगुरुवैभवं न कश्चित् समं कर्तुं शक्नोति नानक। ||३४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430