श्री गुरु ग्रन्थ साहिबः

पुटः - 290


ਸੋ ਕਿਉ ਬਿਸਰੈ ਜਿਨਿ ਸਭੁ ਕਿਛੁ ਦੀਆ ॥
सो किउ बिसरै जिनि सभु किछु दीआ ॥

सर्वं दत्तं तं किमर्थं विस्मरामः ।

ਸੋ ਕਿਉ ਬਿਸਰੈ ਜਿ ਜੀਵਨ ਜੀਆ ॥
सो किउ बिसरै जि जीवन जीआ ॥

प्राणिनां जीवनं तं किं विस्मरन्ति ।

ਸੋ ਕਿਉ ਬਿਸਰੈ ਜਿ ਅਗਨਿ ਮਹਿ ਰਾਖੈ ॥
सो किउ बिसरै जि अगनि महि राखै ॥

योनग्नौ रक्षति तं किं विस्मरामः ।

ਗੁਰਪ੍ਰਸਾਦਿ ਕੋ ਬਿਰਲਾ ਲਾਖੈ ॥
गुरप्रसादि को बिरला लाखै ॥

गुरुप्रसादेन दुर्लभः यः एतत् साक्षात्करोति।

ਸੋ ਕਿਉ ਬਿਸਰੈ ਜਿ ਬਿਖੁ ਤੇ ਕਾਢੈ ॥
सो किउ बिसरै जि बिखु ते काढै ॥

भ्रष्टाचारात् अस्मान् उत्थापयति तं किमर्थं विस्मरामः?

ਜਨਮ ਜਨਮ ਕਾ ਟੂਟਾ ਗਾਢੈ ॥
जनम जनम का टूटा गाढै ॥

असंख्यजीवनं तस्मात् विरक्ताः, पुनः तेन सह मिलिताः भवन्ति।

ਗੁਰਿ ਪੂਰੈ ਤਤੁ ਇਹੈ ਬੁਝਾਇਆ ॥
गुरि पूरै ततु इहै बुझाइआ ॥

सिद्धगुरुद्वारा एतत् अत्यावश्यकं यथार्थं ज्ञायते।

ਪ੍ਰਭੁ ਅਪਨਾ ਨਾਨਕ ਜਨ ਧਿਆਇਆ ॥੪॥
प्रभु अपना नानक जन धिआइआ ॥४॥

ईश्वरस्य विनयशीलाः सेवकाः तं नानक ध्यायन्ति। ||४||

ਸਾਜਨ ਸੰਤ ਕਰਹੁ ਇਹੁ ਕਾਮੁ ॥
साजन संत करहु इहु कामु ॥

हे मित्राणि हे सन्ताः कार्यमिदं कुरु।

ਆਨ ਤਿਆਗਿ ਜਪਹੁ ਹਰਿ ਨਾਮੁ ॥
आन तिआगि जपहु हरि नामु ॥

अन्यत् सर्वं परित्यागं कृत्वा भगवतः नाम जपेत्।

ਸਿਮਰਿ ਸਿਮਰਿ ਸਿਮਰਿ ਸੁਖ ਪਾਵਹੁ ॥
सिमरि सिमरि सिमरि सुख पावहु ॥

ध्याय ध्याय तस्य स्मरणं ध्याय शान्तिं प्राप्नुयात्।

ਆਪਿ ਜਪਹੁ ਅਵਰਹ ਨਾਮੁ ਜਪਾਵਹੁ ॥
आपि जपहु अवरह नामु जपावहु ॥

स्वयं नाम जप, अन्येषां जपं प्रेरयतु।

ਭਗਤਿ ਭਾਇ ਤਰੀਐ ਸੰਸਾਰੁ ॥
भगति भाइ तरीऐ संसारु ॥

भक्तिपूजसा प्रीत्या लोकाब्धिं लङ्घयिष्यसि ।

ਬਿਨੁ ਭਗਤੀ ਤਨੁ ਹੋਸੀ ਛਾਰੁ ॥
बिनु भगती तनु होसी छारु ॥

भक्तिं ध्यानं विना शरीरं भस्ममात्रं भविष्यति।

ਸਰਬ ਕਲਿਆਣ ਸੂਖ ਨਿਧਿ ਨਾਮੁ ॥
सरब कलिआण सूख निधि नामु ॥

सर्वे आनन्दाः सुखानि च नामनिधिनि सन्ति।

ਬੂਡਤ ਜਾਤ ਪਾਏ ਬਿਸ੍ਰਾਮੁ ॥
बूडत जात पाए बिस्रामु ॥

मग्नोऽपि विश्रामस्थानं, अभयस्थानं च प्राप्नुयात् ।

ਸਗਲ ਦੂਖ ਕਾ ਹੋਵਤ ਨਾਸੁ ॥
सगल दूख का होवत नासु ॥

सर्वे शोकाः विलुप्ताः भविष्यन्ति।

ਨਾਨਕ ਨਾਮੁ ਜਪਹੁ ਗੁਨਤਾਸੁ ॥੫॥
नानक नामु जपहु गुनतासु ॥५॥

उत्तमनिधिं नाम जपे नानक। ||५||

ਉਪਜੀ ਪ੍ਰੀਤਿ ਪ੍ਰੇਮ ਰਸੁ ਚਾਉ ॥
उपजी प्रीति प्रेम रसु चाउ ॥

प्रेम स्नेहः, आकांक्षायाः रसः च अन्तः प्रवहति;

ਮਨ ਤਨ ਅੰਤਰਿ ਇਹੀ ਸੁਆਉ ॥
मन तन अंतरि इही सुआउ ॥

मम मनसः शरीरस्य च अन्तः एतत् मम प्रयोजनम् अस्ति।

ਨੇਤ੍ਰਹੁ ਪੇਖਿ ਦਰਸੁ ਸੁਖੁ ਹੋਇ ॥
नेत्रहु पेखि दरसु सुखु होइ ॥

तस्य भगवतां दर्शनं चक्षुषा पश्यन् अहं शान्तिं प्राप्नोमि।

ਮਨੁ ਬਿਗਸੈ ਸਾਧ ਚਰਨ ਧੋਇ ॥
मनु बिगसै साध चरन धोइ ॥

पवित्रस्य पादौ प्रक्षाल्य आनन्देन मम मनः प्रफुल्लते।

ਭਗਤ ਜਨਾ ਕੈ ਮਨਿ ਤਨਿ ਰੰਗੁ ॥
भगत जना कै मनि तनि रंगु ॥

तस्य भक्तानां मनः शरीराणि च तस्य प्रेम्णा संसर्जितानि सन्ति।

ਬਿਰਲਾ ਕੋਊ ਪਾਵੈ ਸੰਗੁ ॥
बिरला कोऊ पावै संगु ॥

दुर्लभः स एव तेषां सङ्गतिं प्राप्नोति।

ਏਕ ਬਸਤੁ ਦੀਜੈ ਕਰਿ ਮਇਆ ॥
एक बसतु दीजै करि मइआ ॥

दयां कुरु - कृपया, एतत् एकं याचनां मम कृते प्रयच्छतु :

ਗੁਰਪ੍ਰਸਾਦਿ ਨਾਮੁ ਜਪਿ ਲਇਆ ॥
गुरप्रसादि नामु जपि लइआ ॥

गुरुप्रसादेन अहं नाम जपं करोमि।

ਤਾ ਕੀ ਉਪਮਾ ਕਹੀ ਨ ਜਾਇ ॥
ता की उपमा कही न जाइ ॥

तस्य स्तुतिः वक्तुं न शक्यते;

ਨਾਨਕ ਰਹਿਆ ਸਰਬ ਸਮਾਇ ॥੬॥
नानक रहिआ सरब समाइ ॥६॥

हे नानक सर्वेषु समाहितः । ||६||

ਪ੍ਰਭ ਬਖਸੰਦ ਦੀਨ ਦਇਆਲ ॥
प्रभ बखसंद दीन दइआल ॥

ईश्वरः क्षमाशीलः प्रभुः दरिद्राणां प्रति दयालुः अस्ति।

ਭਗਤਿ ਵਛਲ ਸਦਾ ਕਿਰਪਾਲ ॥
भगति वछल सदा किरपाल ॥

भक्तान् प्रेम्णा सदा दयालुः सदा ।

ਅਨਾਥ ਨਾਥ ਗੋਬਿੰਦ ਗੁਪਾਲ ॥
अनाथ नाथ गोबिंद गुपाल ॥

आश्रयहीनानां संरक्षकः विश्वेश्वरः जगतः पालकः

ਸਰਬ ਘਟਾ ਕਰਤ ਪ੍ਰਤਿਪਾਲ ॥
सरब घटा करत प्रतिपाल ॥

सर्वभूतानां पोषकः।

ਆਦਿ ਪੁਰਖ ਕਾਰਣ ਕਰਤਾਰ ॥
आदि पुरख कारण करतार ॥

आदिभूतः सृष्टेः प्रजापतिः।

ਭਗਤ ਜਨਾ ਕੇ ਪ੍ਰਾਨ ਅਧਾਰ ॥
भगत जना के प्रान अधार ॥

तस्य भक्तानां प्राणश्वासस्य समर्थनम्।

ਜੋ ਜੋ ਜਪੈ ਸੁ ਹੋਇ ਪੁਨੀਤ ॥
जो जो जपै सु होइ पुनीत ॥

तं ध्यायति यः स पवित्रः भवति,

ਭਗਤਿ ਭਾਇ ਲਾਵੈ ਮਨ ਹੀਤ ॥
भगति भाइ लावै मन हीत ॥

भक्तिपूजा प्रेम्णा मनः केन्द्रीकृत्य।

ਹਮ ਨਿਰਗੁਨੀਆਰ ਨੀਚ ਅਜਾਨ ॥
हम निरगुनीआर नीच अजान ॥

अहं अयोग्यः, नीचः, अज्ञानी च अस्मि।

ਨਾਨਕ ਤੁਮਰੀ ਸਰਨਿ ਪੁਰਖ ਭਗਵਾਨ ॥੭॥
नानक तुमरी सरनि पुरख भगवान ॥७॥

नानकः प्रविष्टः तव अभयारण्यं परमेश्वर | ||७||

ਸਰਬ ਬੈਕੁੰਠ ਮੁਕਤਿ ਮੋਖ ਪਾਏ ॥
सरब बैकुंठ मुकति मोख पाए ॥

सर्वं लभ्यते- स्वर्गः मोक्षः मोक्षः च ।

ਏਕ ਨਿਮਖ ਹਰਿ ਕੇ ਗੁਨ ਗਾਏ ॥
एक निमख हरि के गुन गाए ॥

यदि भगवतः महिमाः क्षणमपि गायति।

ਅਨਿਕ ਰਾਜ ਭੋਗ ਬਡਿਆਈ ॥
अनिक राज भोग बडिआई ॥

एतावन्तः शक्तिः भोगाः महता महिमाः च क्षेत्राणि,

ਹਰਿ ਕੇ ਨਾਮ ਕੀ ਕਥਾ ਮਨਿ ਭਾਈ ॥
हरि के नाम की कथा मनि भाई ॥

यस्य मनः भगवतः नामप्रवचनेन प्रसन्नं भवति तस्य समीपं आगच्छन्तु।

ਬਹੁ ਭੋਜਨ ਕਾਪਰ ਸੰਗੀਤ ॥
बहु भोजन कापर संगीत ॥

प्रचुरं भोजनं वस्त्रं सङ्गीतं च

ਰਸਨਾ ਜਪਤੀ ਹਰਿ ਹਰਿ ਨੀਤ ॥
रसना जपती हरि हरि नीत ॥

यस्य जिह्वा नित्यं भगवतः नाम हरः हरः इति जपति तस्य समीपम् आगच्छन्तु।

ਭਲੀ ਸੁ ਕਰਨੀ ਸੋਭਾ ਧਨਵੰਤ ॥
भली सु करनी सोभा धनवंत ॥

तस्य कर्म सत्, सः गौरवपूर्णः, धनवान् च;

ਹਿਰਦੈ ਬਸੇ ਪੂਰਨ ਗੁਰ ਮੰਤ ॥
हिरदै बसे पूरन गुर मंत ॥

तस्य हृदयस्य अन्तः सिद्धगुरुमन्त्रः निवसति।

ਸਾਧਸੰਗਿ ਪ੍ਰਭ ਦੇਹੁ ਨਿਵਾਸ ॥
साधसंगि प्रभ देहु निवास ॥

हे देव, पवित्रसङ्घे गृहं प्रयच्छ मे।

ਸਰਬ ਸੂਖ ਨਾਨਕ ਪਰਗਾਸ ॥੮॥੨੦॥
सरब सूख नानक परगास ॥८॥२०॥

सर्वे भोगाः नानक तथा प्रकाशिताः। ||८||२०||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸਰਗੁਨ ਨਿਰਗੁਨ ਨਿਰੰਕਾਰ ਸੁੰਨ ਸਮਾਧੀ ਆਪਿ ॥
सरगुन निरगुन निरंकार सुंन समाधी आपि ॥

सः सर्वगुणान् धारयति; सः सर्वान् गुणान् अतिक्रमयति; सः निराकारः प्रभुः अस्ति। सः एव प्राइमल समाधिः अस्ति।

ਆਪਨ ਕੀਆ ਨਾਨਕਾ ਆਪੇ ਹੀ ਫਿਰਿ ਜਾਪਿ ॥੧॥
आपन कीआ नानका आपे ही फिरि जापि ॥१॥

सृष्टिद्वारा नानक आत्मानं ध्यायति। ||१||

ਅਸਟਪਦੀ ॥
असटपदी ॥

अष्टपदीः १.

ਜਬ ਅਕਾਰੁ ਇਹੁ ਕਛੁ ਨ ਦ੍ਰਿਸਟੇਤਾ ॥
जब अकारु इहु कछु न द्रिसटेता ॥

यदापि लोकोऽयं केनचित् रूपेण न प्रादुर्भूतः आसीत् ।

ਪਾਪ ਪੁੰਨ ਤਬ ਕਹ ਤੇ ਹੋਤਾ ॥
पाप पुंन तब कह ते होता ॥

यः तदा पापं कृत्वा सुकृतं कृतवान्?

ਜਬ ਧਾਰੀ ਆਪਨ ਸੁੰਨ ਸਮਾਧਿ ॥
जब धारी आपन सुंन समाधि ॥

यदा भगवता स्वयं गहनसमाधिः आसीत् ।

ਤਬ ਬੈਰ ਬਿਰੋਧ ਕਿਸੁ ਸੰਗਿ ਕਮਾਤਿ ॥
तब बैर बिरोध किसु संगि कमाति ॥

तदा कस्य विरुद्धं द्वेषः ईर्ष्या च निर्दिष्टा आसीत्?

ਜਬ ਇਸ ਕਾ ਬਰਨੁ ਚਿਹਨੁ ਨ ਜਾਪਤ ॥
जब इस का बरनु चिहनु न जापत ॥

यदा वर्णः आकारः वा द्रष्टव्यः नासीत् ।

ਤਬ ਹਰਖ ਸੋਗ ਕਹੁ ਕਿਸਹਿ ਬਿਆਪਤ ॥
तब हरख सोग कहु किसहि बिआपत ॥

तदा कः आनन्दं दुःखं च अनुभवति स्म?

ਜਬ ਆਪਨ ਆਪ ਆਪਿ ਪਾਰਬ੍ਰਹਮ ॥
जब आपन आप आपि पारब्रहम ॥

यदा स्वयं परमेश्वरः सर्वः सर्वः ।

ਤਬ ਮੋਹ ਕਹਾ ਕਿਸੁ ਹੋਵਤ ਭਰਮ ॥
तब मोह कहा किसु होवत भरम ॥

तदा भावात्मकः आसक्तिः कुत्र आसीत्, कस्य च संशयः आसीत्?


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430