सर्वं दत्तं तं किमर्थं विस्मरामः ।
प्राणिनां जीवनं तं किं विस्मरन्ति ।
योनग्नौ रक्षति तं किं विस्मरामः ।
गुरुप्रसादेन दुर्लभः यः एतत् साक्षात्करोति।
भ्रष्टाचारात् अस्मान् उत्थापयति तं किमर्थं विस्मरामः?
असंख्यजीवनं तस्मात् विरक्ताः, पुनः तेन सह मिलिताः भवन्ति।
सिद्धगुरुद्वारा एतत् अत्यावश्यकं यथार्थं ज्ञायते।
ईश्वरस्य विनयशीलाः सेवकाः तं नानक ध्यायन्ति। ||४||
हे मित्राणि हे सन्ताः कार्यमिदं कुरु।
अन्यत् सर्वं परित्यागं कृत्वा भगवतः नाम जपेत्।
ध्याय ध्याय तस्य स्मरणं ध्याय शान्तिं प्राप्नुयात्।
स्वयं नाम जप, अन्येषां जपं प्रेरयतु।
भक्तिपूजसा प्रीत्या लोकाब्धिं लङ्घयिष्यसि ।
भक्तिं ध्यानं विना शरीरं भस्ममात्रं भविष्यति।
सर्वे आनन्दाः सुखानि च नामनिधिनि सन्ति।
मग्नोऽपि विश्रामस्थानं, अभयस्थानं च प्राप्नुयात् ।
सर्वे शोकाः विलुप्ताः भविष्यन्ति।
उत्तमनिधिं नाम जपे नानक। ||५||
प्रेम स्नेहः, आकांक्षायाः रसः च अन्तः प्रवहति;
मम मनसः शरीरस्य च अन्तः एतत् मम प्रयोजनम् अस्ति।
तस्य भगवतां दर्शनं चक्षुषा पश्यन् अहं शान्तिं प्राप्नोमि।
पवित्रस्य पादौ प्रक्षाल्य आनन्देन मम मनः प्रफुल्लते।
तस्य भक्तानां मनः शरीराणि च तस्य प्रेम्णा संसर्जितानि सन्ति।
दुर्लभः स एव तेषां सङ्गतिं प्राप्नोति।
दयां कुरु - कृपया, एतत् एकं याचनां मम कृते प्रयच्छतु :
गुरुप्रसादेन अहं नाम जपं करोमि।
तस्य स्तुतिः वक्तुं न शक्यते;
हे नानक सर्वेषु समाहितः । ||६||
ईश्वरः क्षमाशीलः प्रभुः दरिद्राणां प्रति दयालुः अस्ति।
भक्तान् प्रेम्णा सदा दयालुः सदा ।
आश्रयहीनानां संरक्षकः विश्वेश्वरः जगतः पालकः
सर्वभूतानां पोषकः।
आदिभूतः सृष्टेः प्रजापतिः।
तस्य भक्तानां प्राणश्वासस्य समर्थनम्।
तं ध्यायति यः स पवित्रः भवति,
भक्तिपूजा प्रेम्णा मनः केन्द्रीकृत्य।
अहं अयोग्यः, नीचः, अज्ञानी च अस्मि।
नानकः प्रविष्टः तव अभयारण्यं परमेश्वर | ||७||
सर्वं लभ्यते- स्वर्गः मोक्षः मोक्षः च ।
यदि भगवतः महिमाः क्षणमपि गायति।
एतावन्तः शक्तिः भोगाः महता महिमाः च क्षेत्राणि,
यस्य मनः भगवतः नामप्रवचनेन प्रसन्नं भवति तस्य समीपं आगच्छन्तु।
प्रचुरं भोजनं वस्त्रं सङ्गीतं च
यस्य जिह्वा नित्यं भगवतः नाम हरः हरः इति जपति तस्य समीपम् आगच्छन्तु।
तस्य कर्म सत्, सः गौरवपूर्णः, धनवान् च;
तस्य हृदयस्य अन्तः सिद्धगुरुमन्त्रः निवसति।
हे देव, पवित्रसङ्घे गृहं प्रयच्छ मे।
सर्वे भोगाः नानक तथा प्रकाशिताः। ||८||२०||
सलोक् : १.
सः सर्वगुणान् धारयति; सः सर्वान् गुणान् अतिक्रमयति; सः निराकारः प्रभुः अस्ति। सः एव प्राइमल समाधिः अस्ति।
सृष्टिद्वारा नानक आत्मानं ध्यायति। ||१||
अष्टपदीः १.
यदापि लोकोऽयं केनचित् रूपेण न प्रादुर्भूतः आसीत् ।
यः तदा पापं कृत्वा सुकृतं कृतवान्?
यदा भगवता स्वयं गहनसमाधिः आसीत् ।
तदा कस्य विरुद्धं द्वेषः ईर्ष्या च निर्दिष्टा आसीत्?
यदा वर्णः आकारः वा द्रष्टव्यः नासीत् ।
तदा कः आनन्दं दुःखं च अनुभवति स्म?
यदा स्वयं परमेश्वरः सर्वः सर्वः ।
तदा भावात्मकः आसक्तिः कुत्र आसीत्, कस्य च संशयः आसीत्?