अहं भ्रष्टाचारस्य प्रभावे एव स्थितवान्, रात्रौ दिवा च; अहं यत् इष्टं तत् कृतवान्। ||१||विराम||
अहं कदापि गुरुशिक्षां न श्रुतवान्; अहं परपत्न्याः सह उलझितः आसम्।
अहं अन्येषां निन्दां कुर्वन् परितः धावितवान्; अहं पाठितः, परन्तु अहं कदापि न शिक्षितवान्। ||१||
कथं मम कर्माणि अपि वर्णयिष्यामि । एवं मया मम जीवनं अपव्ययितम्।
नानकः वदति, अहं सर्वथा दोषैः पूरितः अस्मि। अहं तव अभयारण्यम् आगतः - त्राहि मां भगवन् ! ||२||४||३||१३||१३९||४||१५९||
राग सारंग, अष्टपढ़ेया, प्रथम मेहल, प्रथम गृह: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
कथं जीविष्यामि मातः ।
जगदीश्वरस्य जयजयकारः। भवतः स्तुतिं गायितुं प्रार्थयामि; त्वां विना भगवन् जीवितुं अपि न शक्नोमि । ||१||विराम||
अहं तृषितः, भगवतः तृष्णा; आत्मावधूः तं सर्वाम् रात्रौ पश्यति।
भगवति मम प्रभुं गुरुं च मम मनः लीनः अस्ति। परस्य दुःखं केवलं ईश्वरः एव जानाति। ||१||
मम शरीरं दुःखं प्राप्नोति, भगवन्तं विना; गुरुस्य शबादस्य वचनस्य माध्यमेन अहं भगवन्तं प्राप्नोमि।
दया करुणा मे भगवन् त्वयि विलीनः तिष्ठामि भगवन् । ||२||
एतादृशं मार्गं अनुसृत्य चैतन्यमानसे भगवतः पादेषु समाहितः भवसि ।
अहं आश्चर्यचकितः अस्मि, मम आकर्षकस्य भगवतः गौरवपूर्णस्तुतिं गायन्; अहं सहजतया निर्भयेश्वरे लीनः अस्मि। ||३||
तत् हृदयं यस्मिन् नित्यं अविचलं नाम स्पन्दते, प्रतिध्वनितञ्च भवति, तत् न क्षीणं भवति, न च मूल्याङ्कितुं शक्यते।
नाम विना सर्वे दरिद्राः सन्ति; सत्यगुरुः एतत् अवगमनं प्रदत्तवान्। ||४||
मम प्रियः प्राणः प्राणः - शृणु मम सहचर | राक्षसाः विषं गृहीत्वा मृताः।
यथा तस्य प्रेम प्रवहति स्म, तथैव तिष्ठति। मम मनः तस्य प्रेम्णा ओतप्रोतम् अस्ति। ||५||
आकाशसमाधिमग्नोऽस्मि प्रेम्णा भगवति सदा सक्तः। भगवतः महिमा स्तुतिं गायन् जीवामि।
गुरुशब्दवचनेन ओतप्रोतः अहं जगतः विरक्तः अभवम्। गहने आदिमसमाधिस्थे अहं स्वस्य अन्तःकरणस्य गृहे एव निवसति। ||६||
नाम भगवतः नाम उदात्तं मधुरं परमं स्वादिष्टं च भवति; स्वस्य गृहे अन्तः भगवतः सारं अवगच्छामि।
यत्र यत्र मम मनः स्थापयसि तत्रैव अस्ति। इति गुरुणा मम उपदिष्टम्। ||७||
सनकश्च सनन्दनश्च ब्रह्मा इन्द्रश्च भक्तिपूजना ओतप्रोतस्तेन सह सामञ्जस्यमागतौ।
भगवन्तं विना नानक क्षणमपि जीवितुं न शक्नोमि । भगवतः नाम गौरवपूर्णं महत् च अस्ति। ||८||१||
सारङ्ग, प्रथम मेहल : १.
भगवन्तं विना कथं मम मनः सान्त्वितम्।
कोटियुगानां अपराधः पापः च मेट्यते, पुनर्जन्मचक्रात् मुक्तः भवति, यदा सत्यस्य अन्तः रोप्यते। ||१||विराम||
क्रोधः गतः, अहंकारः, आसक्तिः च दग्धः; अहं तस्य नित्यनवीनप्रेमेण ओतप्रोतः अस्मि।
अन्ये भयाः विस्मृताः भवन्ति, ईश्वरस्य द्वारे याचन्ते। अमलः प्रभुः मम सहचरः अस्ति। ||१||
मम चपलबुद्धिं त्यक्त्वा अहं भयविनाशकं ईश्वरं प्राप्नोमि; अहं प्रेम्णा एकवचनेन शबदस्य अनुकूलः अस्मि।
भगवतः उदात्ततत्त्वं आस्वादयन् मम तृष्णा शाम्यति; महता सौभाग्येन भगवता मां स्वेन सह संयोजितम् । ||२||
रिक्तं टङ्की अतिप्रवाहपर्यन्तं पूरिता अस्ति। गुरुशिक्षां अनुसृत्य अहं सच्चिदानन्देन सह मुग्धः अस्मि।