श्री गुरु ग्रन्थ साहिबः

पुटः - 1232


ਬਿਖਿਆਸਕਤ ਰਹਿਓ ਨਿਸਿ ਬਾਸੁਰ ਕੀਨੋ ਅਪਨੋ ਭਾਇਓ ॥੧॥ ਰਹਾਉ ॥
बिखिआसकत रहिओ निसि बासुर कीनो अपनो भाइओ ॥१॥ रहाउ ॥

अहं भ्रष्टाचारस्य प्रभावे एव स्थितवान्, रात्रौ दिवा च; अहं यत् इष्टं तत् कृतवान्। ||१||विराम||

ਗੁਰ ਉਪਦੇਸੁ ਸੁਨਿਓ ਨਹਿ ਕਾਨਨਿ ਪਰ ਦਾਰਾ ਲਪਟਾਇਓ ॥
गुर उपदेसु सुनिओ नहि काननि पर दारा लपटाइओ ॥

अहं कदापि गुरुशिक्षां न श्रुतवान्; अहं परपत्न्याः सह उलझितः आसम्।

ਪਰ ਨਿੰਦਾ ਕਾਰਨਿ ਬਹੁ ਧਾਵਤ ਸਮਝਿਓ ਨਹ ਸਮਝਾਇਓ ॥੧॥
पर निंदा कारनि बहु धावत समझिओ नह समझाइओ ॥१॥

अहं अन्येषां निन्दां कुर्वन् परितः धावितवान्; अहं पाठितः, परन्तु अहं कदापि न शिक्षितवान्। ||१||

ਕਹਾ ਕਹਉ ਮੈ ਅਪੁਨੀ ਕਰਨੀ ਜਿਹ ਬਿਧਿ ਜਨਮੁ ਗਵਾਇਓ ॥
कहा कहउ मै अपुनी करनी जिह बिधि जनमु गवाइओ ॥

कथं मम कर्माणि अपि वर्णयिष्यामि । एवं मया मम जीवनं अपव्ययितम्।

ਕਹਿ ਨਾਨਕ ਸਭ ਅਉਗਨ ਮੋ ਮਹਿ ਰਾਖਿ ਲੇਹੁ ਸਰਨਾਇਓ ॥੨॥੪॥੩॥੧੩॥੧੩੯॥੪॥੧੫੯॥
कहि नानक सभ अउगन मो महि राखि लेहु सरनाइओ ॥२॥४॥३॥१३॥१३९॥४॥१५९॥

नानकः वदति, अहं सर्वथा दोषैः पूरितः अस्मि। अहं तव अभयारण्यम् आगतः - त्राहि मां भगवन् ! ||२||४||३||१३||१३९||४||१५९||

ਰਾਗੁ ਸਾਰਗ ਅਸਟਪਦੀਆ ਮਹਲਾ ੧ ਘਰੁ ੧ ॥
रागु सारग असटपदीआ महला १ घरु १ ॥

राग सारंग, अष्टपढ़ेया, प्रथम मेहल, प्रथम गृह: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਹਰਿ ਬਿਨੁ ਕਿਉ ਜੀਵਾ ਮੇਰੀ ਮਾਈ ॥
हरि बिनु किउ जीवा मेरी माई ॥

कथं जीविष्यामि मातः ।

ਜੈ ਜਗਦੀਸ ਤੇਰਾ ਜਸੁ ਜਾਚਉ ਮੈ ਹਰਿ ਬਿਨੁ ਰਹਨੁ ਨ ਜਾਈ ॥੧॥ ਰਹਾਉ ॥
जै जगदीस तेरा जसु जाचउ मै हरि बिनु रहनु न जाई ॥१॥ रहाउ ॥

जगदीश्वरस्य जयजयकारः। भवतः स्तुतिं गायितुं प्रार्थयामि; त्वां विना भगवन् जीवितुं अपि न शक्नोमि । ||१||विराम||

ਹਰਿ ਕੀ ਪਿਆਸ ਪਿਆਸੀ ਕਾਮਨਿ ਦੇਖਉ ਰੈਨਿ ਸਬਾਈ ॥
हरि की पिआस पिआसी कामनि देखउ रैनि सबाई ॥

अहं तृषितः, भगवतः तृष्णा; आत्मावधूः तं सर्वाम् रात्रौ पश्यति।

ਸ੍ਰੀਧਰ ਨਾਥ ਮੇਰਾ ਮਨੁ ਲੀਨਾ ਪ੍ਰਭੁ ਜਾਨੈ ਪੀਰ ਪਰਾਈ ॥੧॥
स्रीधर नाथ मेरा मनु लीना प्रभु जानै पीर पराई ॥१॥

भगवति मम प्रभुं गुरुं च मम मनः लीनः अस्ति। परस्य दुःखं केवलं ईश्वरः एव जानाति। ||१||

ਗਣਤ ਸਰੀਰਿ ਪੀਰ ਹੈ ਹਰਿ ਬਿਨੁ ਗੁਰਸਬਦੀ ਹਰਿ ਪਾਂਈ ॥
गणत सरीरि पीर है हरि बिनु गुरसबदी हरि पांई ॥

मम शरीरं दुःखं प्राप्नोति, भगवन्तं विना; गुरुस्य शबादस्य वचनस्य माध्यमेन अहं भगवन्तं प्राप्नोमि।

ਹੋਹੁ ਦਇਆਲ ਕ੍ਰਿਪਾ ਕਰਿ ਹਰਿ ਜੀਉ ਹਰਿ ਸਿਉ ਰਹਾਂ ਸਮਾਈ ॥੨॥
होहु दइआल क्रिपा करि हरि जीउ हरि सिउ रहां समाई ॥२॥

दया करुणा मे भगवन् त्वयि विलीनः तिष्ठामि भगवन् । ||२||

ਐਸੀ ਰਵਤ ਰਵਹੁ ਮਨ ਮੇਰੇ ਹਰਿ ਚਰਣੀ ਚਿਤੁ ਲਾਈ ॥
ऐसी रवत रवहु मन मेरे हरि चरणी चितु लाई ॥

एतादृशं मार्गं अनुसृत्य चैतन्यमानसे भगवतः पादेषु समाहितः भवसि ।

ਬਿਸਮ ਭਏ ਗੁਣ ਗਾਇ ਮਨੋਹਰ ਨਿਰਭਉ ਸਹਜਿ ਸਮਾਈ ॥੩॥
बिसम भए गुण गाइ मनोहर निरभउ सहजि समाई ॥३॥

अहं आश्चर्यचकितः अस्मि, मम आकर्षकस्य भगवतः गौरवपूर्णस्तुतिं गायन्; अहं सहजतया निर्भयेश्वरे लीनः अस्मि। ||३||

ਹਿਰਦੈ ਨਾਮੁ ਸਦਾ ਧੁਨਿ ਨਿਹਚਲ ਘਟੈ ਨ ਕੀਮਤਿ ਪਾਈ ॥
हिरदै नामु सदा धुनि निहचल घटै न कीमति पाई ॥

तत् हृदयं यस्मिन् नित्यं अविचलं नाम स्पन्दते, प्रतिध्वनितञ्च भवति, तत् न क्षीणं भवति, न च मूल्याङ्कितुं शक्यते।

ਬਿਨੁ ਨਾਵੈ ਸਭੁ ਕੋਈ ਨਿਰਧਨੁ ਸਤਿਗੁਰਿ ਬੂਝ ਬੁਝਾਈ ॥੪॥
बिनु नावै सभु कोई निरधनु सतिगुरि बूझ बुझाई ॥४॥

नाम विना सर्वे दरिद्राः सन्ति; सत्यगुरुः एतत् अवगमनं प्रदत्तवान्। ||४||

ਪ੍ਰੀਤਮ ਪ੍ਰਾਨ ਭਏ ਸੁਨਿ ਸਜਨੀ ਦੂਤ ਮੁਏ ਬਿਖੁ ਖਾਈ ॥
प्रीतम प्रान भए सुनि सजनी दूत मुए बिखु खाई ॥

मम प्रियः प्राणः प्राणः - शृणु मम सहचर | राक्षसाः विषं गृहीत्वा मृताः।

ਜਬ ਕੀ ਉਪਜੀ ਤਬ ਕੀ ਤੈਸੀ ਰੰਗੁਲ ਭਈ ਮਨਿ ਭਾਈ ॥੫॥
जब की उपजी तब की तैसी रंगुल भई मनि भाई ॥५॥

यथा तस्य प्रेम प्रवहति स्म, तथैव तिष्ठति। मम मनः तस्य प्रेम्णा ओतप्रोतम् अस्ति। ||५||

ਸਹਜ ਸਮਾਧਿ ਸਦਾ ਲਿਵ ਹਰਿ ਸਿਉ ਜੀਵਾਂ ਹਰਿ ਗੁਨ ਗਾਈ ॥
सहज समाधि सदा लिव हरि सिउ जीवां हरि गुन गाई ॥

आकाशसमाधिमग्नोऽस्मि प्रेम्णा भगवति सदा सक्तः। भगवतः महिमा स्तुतिं गायन् जीवामि।

ਗੁਰ ਕੈ ਸਬਦਿ ਰਤਾ ਬੈਰਾਗੀ ਨਿਜ ਘਰਿ ਤਾੜੀ ਲਾਈ ॥੬॥
गुर कै सबदि रता बैरागी निज घरि ताड़ी लाई ॥६॥

गुरुशब्दवचनेन ओतप्रोतः अहं जगतः विरक्तः अभवम्। गहने आदिमसमाधिस्थे अहं स्वस्य अन्तःकरणस्य गृहे एव निवसति। ||६||

ਸੁਧ ਰਸ ਨਾਮੁ ਮਹਾ ਰਸੁ ਮੀਠਾ ਨਿਜ ਘਰਿ ਤਤੁ ਗੁਸਾਂਈਂ ॥
सुध रस नामु महा रसु मीठा निज घरि ततु गुसांईं ॥

नाम भगवतः नाम उदात्तं मधुरं परमं स्वादिष्टं च भवति; स्वस्य गृहे अन्तः भगवतः सारं अवगच्छामि।

ਤਹ ਹੀ ਮਨੁ ਜਹ ਹੀ ਤੈ ਰਾਖਿਆ ਐਸੀ ਗੁਰਮਤਿ ਪਾਈ ॥੭॥
तह ही मनु जह ही तै राखिआ ऐसी गुरमति पाई ॥७॥

यत्र यत्र मम मनः स्थापयसि तत्रैव अस्ति। इति गुरुणा मम उपदिष्टम्। ||७||

ਸਨਕ ਸਨਾਦਿ ਬ੍ਰਹਮਾਦਿ ਇੰਦ੍ਰਾਦਿਕ ਭਗਤਿ ਰਤੇ ਬਨਿ ਆਈ ॥
सनक सनादि ब्रहमादि इंद्रादिक भगति रते बनि आई ॥

सनकश्च सनन्दनश्च ब्रह्मा इन्द्रश्च भक्तिपूजना ओतप्रोतस्तेन सह सामञ्जस्यमागतौ।

ਨਾਨਕ ਹਰਿ ਬਿਨੁ ਘਰੀ ਨ ਜੀਵਾਂ ਹਰਿ ਕਾ ਨਾਮੁ ਵਡਾਈ ॥੮॥੧॥
नानक हरि बिनु घरी न जीवां हरि का नामु वडाई ॥८॥१॥

भगवन्तं विना नानक क्षणमपि जीवितुं न शक्नोमि । भगवतः नाम गौरवपूर्णं महत् च अस्ति। ||८||१||

ਸਾਰਗ ਮਹਲਾ ੧ ॥
सारग महला १ ॥

सारङ्ग, प्रथम मेहल : १.

ਹਰਿ ਬਿਨੁ ਕਿਉ ਧੀਰੈ ਮਨੁ ਮੇਰਾ ॥
हरि बिनु किउ धीरै मनु मेरा ॥

भगवन्तं विना कथं मम मनः सान्त्वितम्।

ਕੋਟਿ ਕਲਪ ਕੇ ਦੂਖ ਬਿਨਾਸਨ ਸਾਚੁ ਦ੍ਰਿੜਾਇ ਨਿਬੇਰਾ ॥੧॥ ਰਹਾਉ ॥
कोटि कलप के दूख बिनासन साचु द्रिड़ाइ निबेरा ॥१॥ रहाउ ॥

कोटियुगानां अपराधः पापः च मेट्यते, पुनर्जन्मचक्रात् मुक्तः भवति, यदा सत्यस्य अन्तः रोप्यते। ||१||विराम||

ਕ੍ਰੋਧੁ ਨਿਵਾਰਿ ਜਲੇ ਹਉ ਮਮਤਾ ਪ੍ਰੇਮੁ ਸਦਾ ਨਉ ਰੰਗੀ ॥
क्रोधु निवारि जले हउ ममता प्रेमु सदा नउ रंगी ॥

क्रोधः गतः, अहंकारः, आसक्तिः च दग्धः; अहं तस्य नित्यनवीनप्रेमेण ओतप्रोतः अस्मि।

ਅਨਭਉ ਬਿਸਰਿ ਗਏ ਪ੍ਰਭੁ ਜਾਚਿਆ ਹਰਿ ਨਿਰਮਾਇਲੁ ਸੰਗੀ ॥੧॥
अनभउ बिसरि गए प्रभु जाचिआ हरि निरमाइलु संगी ॥१॥

अन्ये भयाः विस्मृताः भवन्ति, ईश्वरस्य द्वारे याचन्ते। अमलः प्रभुः मम सहचरः अस्ति। ||१||

ਚੰਚਲ ਮਤਿ ਤਿਆਗਿ ਭਉ ਭੰਜਨੁ ਪਾਇਆ ਏਕ ਸਬਦਿ ਲਿਵ ਲਾਗੀ ॥
चंचल मति तिआगि भउ भंजनु पाइआ एक सबदि लिव लागी ॥

मम चपलबुद्धिं त्यक्त्वा अहं भयविनाशकं ईश्वरं प्राप्नोमि; अहं प्रेम्णा एकवचनेन शबदस्य अनुकूलः अस्मि।

ਹਰਿ ਰਸੁ ਚਾਖਿ ਤ੍ਰਿਖਾ ਨਿਵਾਰੀ ਹਰਿ ਮੇਲਿ ਲਏ ਬਡਭਾਗੀ ॥੨॥
हरि रसु चाखि त्रिखा निवारी हरि मेलि लए बडभागी ॥२॥

भगवतः उदात्ततत्त्वं आस्वादयन् मम तृष्णा शाम्यति; महता सौभाग्येन भगवता मां स्वेन सह संयोजितम् । ||२||

ਅਭਰਤ ਸਿੰਚਿ ਭਏ ਸੁਭਰ ਸਰ ਗੁਰਮਤਿ ਸਾਚੁ ਨਿਹਾਲਾ ॥
अभरत सिंचि भए सुभर सर गुरमति साचु निहाला ॥

रिक्तं टङ्की अतिप्रवाहपर्यन्तं पूरिता अस्ति। गुरुशिक्षां अनुसृत्य अहं सच्चिदानन्देन सह मुग्धः अस्मि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430