श्री गुरु ग्रन्थ साहिबः

पुटः - 1326


ਤਨਿ ਮਨਿ ਸਾਂਤਿ ਹੋਇ ਅਧਿਕਾਈ ਰੋਗੁ ਕਾਟੈ ਸੂਖਿ ਸਵੀਜੈ ॥੩॥
तनि मनि सांति होइ अधिकाई रोगु काटै सूखि सवीजै ॥३॥

मम मनः शरीरं च शान्तं शान्तं च अस्ति; रोगः चिकित्सितः, अधुना अहं शान्तिपूर्वकं निद्रां करोमि। ||३||

ਜਿਉ ਸੂਰਜੁ ਕਿਰਣਿ ਰਵਿਆ ਸਰਬ ਠਾਈ ਸਭ ਘਟਿ ਘਟਿ ਰਾਮੁ ਰਵੀਜੈ ॥
जिउ सूरजु किरणि रविआ सरब ठाई सभ घटि घटि रामु रवीजै ॥

यथा यथा सूर्यकिरणाः सर्वत्र प्रसृताः, तथा भगवान् एकैकं हृदयं व्याप्नोति।

ਸਾਧੂ ਸਾਧ ਮਿਲੇ ਰਸੁ ਪਾਵੈ ਤਤੁ ਨਿਜ ਘਰਿ ਬੈਠਿਆ ਪੀਜੈ ॥੪॥
साधू साध मिले रसु पावै ततु निज घरि बैठिआ पीजै ॥४॥

पवित्रसन्तं मिलित्वा भगवतः उदात्ततत्त्वे पिबति; स्वस्य अन्तःस्थस्य गृहे उपविष्टः, सारतः पिबतु। ||४||

ਜਨ ਕਉ ਪ੍ਰੀਤਿ ਲਗੀ ਗੁਰ ਸੇਤੀ ਜਿਉ ਚਕਵੀ ਦੇਖਿ ਸੂਰੀਜੈ ॥
जन कउ प्रीति लगी गुर सेती जिउ चकवी देखि सूरीजै ॥

विनयशीलः गुरोः प्रेम्णा चकविपक्षी इव सूर्यदर्शनप्रियः।

ਨਿਰਖਤ ਨਿਰਖਤ ਰੈਨਿ ਸਭ ਨਿਰਖੀ ਮੁਖੁ ਕਾਢੈ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ॥੫॥
निरखत निरखत रैनि सभ निरखी मुखु काढै अंम्रितु पीजै ॥५॥

सा पश्यति, रात्रौ यावत् पश्यति च; यदा च सूर्यः मुखं दर्शयति तदा अमृते पिबति। ||५||

ਸਾਕਤ ਸੁਆਨ ਕਹੀਅਹਿ ਬਹੁ ਲੋਭੀ ਬਹੁ ਦੁਰਮਤਿ ਮੈਲੁ ਭਰੀਜੈ ॥
साकत सुआन कहीअहि बहु लोभी बहु दुरमति मैलु भरीजै ॥

अविश्वासः निन्दकः अतीव लोभी उच्यते - सः श्वः अस्ति। दुरात्मना मलिनया प्रदूषणेन च प्रफुल्लितः |

ਆਪਨ ਸੁਆਇ ਕਰਹਿ ਬਹੁ ਬਾਤਾ ਤਿਨਾ ਕਾ ਵਿਸਾਹੁ ਕਿਆ ਕੀਜੈ ॥੬॥
आपन सुआइ करहि बहु बाता तिना का विसाहु किआ कीजै ॥६॥

सः स्वरुचिविषये अतिशयेन वदति। कथं सः विश्वसितुम् अर्हति ? ||६||

ਸਾਧੂ ਸਾਧ ਸਰਨਿ ਮਿਲਿ ਸੰਗਤਿ ਜਿਤੁ ਹਰਿ ਰਸੁ ਕਾਢਿ ਕਢੀਜੈ ॥
साधू साध सरनि मिलि संगति जितु हरि रसु काढि कढीजै ॥

मया साधसंगतस्य पवित्रस्य सङ्घस्य अभयारण्यम् अन्विषम्; भगवतः उदात्ततत्त्वं मया लब्धम्।

ਪਰਉਪਕਾਰ ਬੋਲਹਿ ਬਹੁ ਗੁਣੀਆ ਮੁਖਿ ਸੰਤ ਭਗਤ ਹਰਿ ਦੀਜੈ ॥੭॥
परउपकार बोलहि बहु गुणीआ मुखि संत भगत हरि दीजै ॥७॥

ते परेषां कृते सत्कर्माणि कुर्वन्ति, भगवतः अनेकान् महिमागुणान् च वदन्ति; एतेषां सन्तानाम्, एतेषां भगवतः भक्तानां मिलने मम आशीर्वादं कुरु । ||७||

ਤੂ ਅਗਮ ਦਇਆਲ ਦਇਆ ਪਤਿ ਦਾਤਾ ਸਭ ਦਇਆ ਧਾਰਿ ਰਖਿ ਲੀਜੈ ॥
तू अगम दइआल दइआ पति दाता सभ दइआ धारि रखि लीजै ॥

त्वं दुर्गमः प्रभुः दयालुः दयालुः च महान् दाता; कृपया अस्मान् दयायाः वर्षणं कुरु, अस्मान् तारय च ।

ਸਰਬ ਜੀਅ ਜਗਜੀਵਨੁ ਏਕੋ ਨਾਨਕ ਪ੍ਰਤਿਪਾਲ ਕਰੀਜੈ ॥੮॥੫॥
सरब जीअ जगजीवनु एको नानक प्रतिपाल करीजै ॥८॥५॥

त्वं जगतः सर्वेषां भूतानाम् जीवनम्; कृपया नानकं पोषणं धारय च। ||८||५||

ਕਲਿਆਨੁ ਮਹਲਾ ੪ ॥
कलिआनु महला ४ ॥

कल्याण, चतुर्थ मेहल : १.

ਰਾਮਾ ਹਮ ਦਾਸਨ ਦਾਸ ਕਰੀਜੈ ॥
रामा हम दासन दास करीजै ॥

दासानां दासं मां कुरु भगवन् ।

ਜਬ ਲਗਿ ਸਾਸੁ ਹੋਇ ਮਨ ਅੰਤਰਿ ਸਾਧੂ ਧੂਰਿ ਪਿਵੀਜੈ ॥੧॥ ਰਹਾਉ ॥
जब लगि सासु होइ मन अंतरि साधू धूरि पिवीजै ॥१॥ रहाउ ॥

यावद् मम मनसि गभीरं निःश्वासः अस्ति, तावत् अहं पवित्रस्य रजसि पिबामि। ||१||विराम||

ਸੰਕਰੁ ਨਾਰਦੁ ਸੇਖਨਾਗ ਮੁਨਿ ਧੂਰਿ ਸਾਧੂ ਕੀ ਲੋਚੀਜੈ ॥
संकरु नारदु सेखनाग मुनि धूरि साधू की लोचीजै ॥

शिवः नारदः सहस्रशिरः कोब्राराजः मौनर्षयः च पवित्रस्य रजः स्पृहन्ति।

ਭਵਨ ਭਵਨ ਪਵਿਤੁ ਹੋਹਿ ਸਭਿ ਜਹ ਸਾਧੂ ਚਰਨ ਧਰੀਜੈ ॥੧॥
भवन भवन पवितु होहि सभि जह साधू चरन धरीजै ॥१॥

तीर्थं यत्र तीर्थं तत्र सर्वे लोकाः पादाः पवित्राः भवन्ति। ||१||

ਤਜਿ ਲਾਜ ਅਹੰਕਾਰੁ ਸਭੁ ਤਜੀਐ ਮਿਲਿ ਸਾਧੂ ਸੰਗਿ ਰਹੀਜੈ ॥
तजि लाज अहंकारु सभु तजीऐ मिलि साधू संगि रहीजै ॥

अतः लज्जां त्यक्त्वा सर्वान् अहङ्कारं परित्यजतु; पवित्रसङ्घस्य साधसंगतेन सह मिलित्वा तत्रैव तिष्ठन्तु।

ਧਰਮ ਰਾਇ ਕੀ ਕਾਨਿ ਚੁਕਾਵੈ ਬਿਖੁ ਡੁਬਦਾ ਕਾਢਿ ਕਢੀਜੈ ॥੨॥
धरम राइ की कानि चुकावै बिखु डुबदा काढि कढीजै ॥२॥

धर्मन्यायाधीशभयं त्यक्त्वा विषसमुद्रे मज्जनात् उत्थाप्य तारयिष्यसि। ||२||

ਭਰਮਿ ਸੂਕੇ ਬਹੁ ਉਭਿ ਸੁਕ ਕਹੀਅਹਿ ਮਿਲਿ ਸਾਧੂ ਸੰਗਿ ਹਰੀਜੈ ॥
भरमि सूके बहु उभि सुक कहीअहि मिलि साधू संगि हरीजै ॥

केचन स्थिताः, शुष्काः, संशयेन संकुचिताः च सन्ति; साध-संगते सम्मिलिताः, ते कायाकल्पाः भवन्ति।

ਤਾ ਤੇ ਬਿਲਮੁ ਪਲੁ ਢਿਲ ਨ ਕੀਜੈ ਜਾਇ ਸਾਧੂ ਚਰਨਿ ਲਗੀਜੈ ॥੩॥
ता ते बिलमु पलु ढिल न कीजै जाइ साधू चरनि लगीजै ॥३॥

अतः मा विलम्बं कुरु क्षणमपि - गत्वा पवित्रस्य पादयोः पततु। ||३||

ਰਾਮ ਨਾਮ ਕੀਰਤਨ ਰਤਨ ਵਥੁ ਹਰਿ ਸਾਧੂ ਪਾਸਿ ਰਖੀਜੈ ॥
राम नाम कीरतन रतन वथु हरि साधू पासि रखीजै ॥

भगवन्नामस्तुतिकीर्तनं अमूल्यं रत्नम् अस्ति। भगवता पवित्रस्य पालनाय दत्तम्।

ਜੋ ਬਚਨੁ ਗੁਰ ਸਤਿ ਸਤਿ ਕਰਿ ਮਾਨੈ ਤਿਸੁ ਆਗੈ ਕਾਢਿ ਧਰੀਜੈ ॥੪॥
जो बचनु गुर सति सति करि मानै तिसु आगै काढि धरीजै ॥४॥

यः गुरुशिक्षायाः वचनं सत्यत्वेन स्वीकृत्य अनुसरति - एषः रत्नः बहिः निष्कास्य तस्मै दीयते। ||४||

ਸੰਤਹੁ ਸੁਨਹੁ ਸੁਨਹੁ ਜਨ ਭਾਈ ਗੁਰਿ ਕਾਢੀ ਬਾਹ ਕੁਕੀਜੈ ॥
संतहु सुनहु सुनहु जन भाई गुरि काढी बाह कुकीजै ॥

हे सन्ताः शृणुत; शृणुत, विनयशीलाः दैवस्य भ्रातरः: गुरुः बाहून् उत्थाप्य आह्वानं प्रेषयति।

ਜੇ ਆਤਮ ਕਉ ਸੁਖੁ ਸੁਖੁ ਨਿਤ ਲੋੜਹੁ ਤਾਂ ਸਤਿਗੁਰ ਸਰਨਿ ਪਵੀਜੈ ॥੫॥
जे आतम कउ सुखु सुखु नित लोड़हु तां सतिगुर सरनि पवीजै ॥५॥

यदि त्वं स्वात्मनः कृते शाश्वतं शान्तिं आरामं च आकांक्षसे तर्हि सत्यगुरुस्य अभयारण्यं प्रविशतु। ||५||

ਜੇ ਵਡਭਾਗੁ ਹੋਇ ਅਤਿ ਨੀਕਾ ਤਾਂ ਗੁਰਮਤਿ ਨਾਮੁ ਦ੍ਰਿੜੀਜੈ ॥
जे वडभागु होइ अति नीका तां गुरमति नामु द्रिड़ीजै ॥

यदि भवतः महत् सौभाग्यम् अस्ति, अतीव उदात्तः च अस्ति तर्हि गुरुशिक्षां भगवतः नाम नाम च अन्तः रोपयतु।

ਸਭੁ ਮਾਇਆ ਮੋਹੁ ਬਿਖਮੁ ਜਗੁ ਤਰੀਐ ਸਹਜੇ ਹਰਿ ਰਸੁ ਪੀਜੈ ॥੬॥
सभु माइआ मोहु बिखमु जगु तरीऐ सहजे हरि रसु पीजै ॥६॥

माया प्रति भावनात्मकः आसक्तिः सर्वथा विश्वासघातकः अस्ति; भगवतः उदात्ततत्त्वे पिबन् त्वं सहजतया, सहजतया, जगत्-समुद्रं लङ्घयिष्यसि। ||६||

ਮਾਇਆ ਮਾਇਆ ਕੇ ਜੋ ਅਧਿਕਾਈ ਵਿਚਿ ਮਾਇਆ ਪਚੈ ਪਚੀਜੈ ॥
माइआ माइआ के जो अधिकाई विचि माइआ पचै पचीजै ॥

ये माया, माया, सर्वथा प्रेम्णा भवन्ति, ते मायां सड़्गन्ति।

ਅਗਿਆਨੁ ਅੰਧੇਰੁ ਮਹਾ ਪੰਥੁ ਬਿਖੜਾ ਅਹੰਕਾਰਿ ਭਾਰਿ ਲਦਿ ਲੀਜੈ ॥੭॥
अगिआनु अंधेरु महा पंथु बिखड़ा अहंकारि भारि लदि लीजै ॥७॥

अज्ञानस्य अन्धकारस्य च मार्गः सर्वथा विश्वासघातकः अस्ति; अहङ्कारस्य मर्दनभारेन अधः भारिताः भवन्ति। ||७||

ਨਾਨਕ ਰਾਮ ਰਮ ਰਮੁ ਰਮ ਰਮ ਰਾਮੈ ਤੇ ਗਤਿ ਕੀਜੈ ॥
नानक राम रम रमु रम रम रामै ते गति कीजै ॥

नानक भगवतः नाम जपन् सर्वव्यापी भगवतः मुक्तः भवति।

ਸਤਿਗੁਰੁ ਮਿਲੈ ਤਾ ਨਾਮੁ ਦ੍ਰਿੜਾਏ ਰਾਮ ਨਾਮੈ ਰਲੈ ਮਿਲੀਜੈ ॥੮॥੬॥ ਛਕਾ ੧ ॥
सतिगुरु मिलै ता नामु द्रिड़ाए राम नामै रलै मिलीजै ॥८॥६॥ छका १ ॥

सत्यगुरुं मिलित्वा, नाम अन्तः रोप्यते; वयं भगवतः नामेन सह एकीकृताः मिश्रिताः च स्मः। ||८||६|| प्रथम समुच्चयः षट्||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430