मम मनः शरीरं च शान्तं शान्तं च अस्ति; रोगः चिकित्सितः, अधुना अहं शान्तिपूर्वकं निद्रां करोमि। ||३||
यथा यथा सूर्यकिरणाः सर्वत्र प्रसृताः, तथा भगवान् एकैकं हृदयं व्याप्नोति।
पवित्रसन्तं मिलित्वा भगवतः उदात्ततत्त्वे पिबति; स्वस्य अन्तःस्थस्य गृहे उपविष्टः, सारतः पिबतु। ||४||
विनयशीलः गुरोः प्रेम्णा चकविपक्षी इव सूर्यदर्शनप्रियः।
सा पश्यति, रात्रौ यावत् पश्यति च; यदा च सूर्यः मुखं दर्शयति तदा अमृते पिबति। ||५||
अविश्वासः निन्दकः अतीव लोभी उच्यते - सः श्वः अस्ति। दुरात्मना मलिनया प्रदूषणेन च प्रफुल्लितः |
सः स्वरुचिविषये अतिशयेन वदति। कथं सः विश्वसितुम् अर्हति ? ||६||
मया साधसंगतस्य पवित्रस्य सङ्घस्य अभयारण्यम् अन्विषम्; भगवतः उदात्ततत्त्वं मया लब्धम्।
ते परेषां कृते सत्कर्माणि कुर्वन्ति, भगवतः अनेकान् महिमागुणान् च वदन्ति; एतेषां सन्तानाम्, एतेषां भगवतः भक्तानां मिलने मम आशीर्वादं कुरु । ||७||
त्वं दुर्गमः प्रभुः दयालुः दयालुः च महान् दाता; कृपया अस्मान् दयायाः वर्षणं कुरु, अस्मान् तारय च ।
त्वं जगतः सर्वेषां भूतानाम् जीवनम्; कृपया नानकं पोषणं धारय च। ||८||५||
कल्याण, चतुर्थ मेहल : १.
दासानां दासं मां कुरु भगवन् ।
यावद् मम मनसि गभीरं निःश्वासः अस्ति, तावत् अहं पवित्रस्य रजसि पिबामि। ||१||विराम||
शिवः नारदः सहस्रशिरः कोब्राराजः मौनर्षयः च पवित्रस्य रजः स्पृहन्ति।
तीर्थं यत्र तीर्थं तत्र सर्वे लोकाः पादाः पवित्राः भवन्ति। ||१||
अतः लज्जां त्यक्त्वा सर्वान् अहङ्कारं परित्यजतु; पवित्रसङ्घस्य साधसंगतेन सह मिलित्वा तत्रैव तिष्ठन्तु।
धर्मन्यायाधीशभयं त्यक्त्वा विषसमुद्रे मज्जनात् उत्थाप्य तारयिष्यसि। ||२||
केचन स्थिताः, शुष्काः, संशयेन संकुचिताः च सन्ति; साध-संगते सम्मिलिताः, ते कायाकल्पाः भवन्ति।
अतः मा विलम्बं कुरु क्षणमपि - गत्वा पवित्रस्य पादयोः पततु। ||३||
भगवन्नामस्तुतिकीर्तनं अमूल्यं रत्नम् अस्ति। भगवता पवित्रस्य पालनाय दत्तम्।
यः गुरुशिक्षायाः वचनं सत्यत्वेन स्वीकृत्य अनुसरति - एषः रत्नः बहिः निष्कास्य तस्मै दीयते। ||४||
हे सन्ताः शृणुत; शृणुत, विनयशीलाः दैवस्य भ्रातरः: गुरुः बाहून् उत्थाप्य आह्वानं प्रेषयति।
यदि त्वं स्वात्मनः कृते शाश्वतं शान्तिं आरामं च आकांक्षसे तर्हि सत्यगुरुस्य अभयारण्यं प्रविशतु। ||५||
यदि भवतः महत् सौभाग्यम् अस्ति, अतीव उदात्तः च अस्ति तर्हि गुरुशिक्षां भगवतः नाम नाम च अन्तः रोपयतु।
माया प्रति भावनात्मकः आसक्तिः सर्वथा विश्वासघातकः अस्ति; भगवतः उदात्ततत्त्वे पिबन् त्वं सहजतया, सहजतया, जगत्-समुद्रं लङ्घयिष्यसि। ||६||
ये माया, माया, सर्वथा प्रेम्णा भवन्ति, ते मायां सड़्गन्ति।
अज्ञानस्य अन्धकारस्य च मार्गः सर्वथा विश्वासघातकः अस्ति; अहङ्कारस्य मर्दनभारेन अधः भारिताः भवन्ति। ||७||
नानक भगवतः नाम जपन् सर्वव्यापी भगवतः मुक्तः भवति।
सत्यगुरुं मिलित्वा, नाम अन्तः रोप्यते; वयं भगवतः नामेन सह एकीकृताः मिश्रिताः च स्मः। ||८||६|| प्रथम समुच्चयः षट्||