शाबादं विना सर्वे द्वैतसक्ताः। एतत् हृदये चिन्तय, पश्य च।
ये नानक, धन्याः सुभाग्याः च ये सत्येश्वरं हृदये निहितं कुर्वन्ति। ||३४||
गुरमुखः लभते रत्नम्, प्रेम्णा भगवते केन्द्रितः।
गुरमुखः अस्य रत्नस्य मूल्यं सहजतया परिचिनोति।
गुरमुखः कर्मणि सत्यस्य अभ्यासं करोति।
गुरमुखस्य मनः सच्चे भगवते प्रसन्नं भवति।
गुरमुख अदृष्टं पश्यति, यदा भगवन्तं प्रीणयति।
हे नानक गुरमुखस्य दण्डं न सहितुं प्रयोजनम्। ||३५||
गुरमुखं नाम दानशुद्धियुक्तम् |
गुरमुखः स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।
गुरमुखः भगवतः प्राङ्गणे मानं प्राप्नोति।
गुरमुखो लभते परमेश्वरं भयनाशनम् |
गुरमुखः सत्कर्म करोति, अन्येभ्यः प्रेरयति।
हे नानक गुरमुख भगवत्संयोगे एकीभवति। ||३६||
गुरमुखः सिमृतान्, शास्त्रान्, वेदान् च अवगच्छति।
गुरमुखः एकैकस्य हृदयस्य रहस्यं जानाति।
गुरमुखः द्वेषं ईर्ष्यां च निवारयति।
गुरमुखः सर्वं लेखा मेटयति।
गुरमुखः भगवतः नाम प्रेम्णा ओतप्रोतः अस्ति।
गुरमुखः स्वेश्वरं गुरुं च साक्षात्करोति नानक। ||३७||
गुरुं विना भ्रमति पुनर्जन्म आगमनं गच्छन् च।
गुरुं विना कार्यं व्यर्थं भवति।
गुरुं विना मनः सर्वथा अस्थिरं भवति।
गुरुं विना अतृप्तः, विषं खादति च।
गुरुं विना माया विषसर्पेण दंष्टः, म्रियते च।
गुरु विना नानक सर्वं नष्टम्। ||३८||
गुरुं मिलति यः पारं वहति।
तस्य पापानि मेट्यन्ते, स गुणेन मुक्तः भवति।
गुरोः शबदस्य वचनं चिन्तयन् मुक्तिशान्तिः परा भवति।
गुरमुखः कदापि न पराजितः।
शरीरस्य भण्डारे एतत् मनः वणिक्;
हे नानक, सत्ये सहजतया व्यवहारं करोति। ||३९||
गुरमुखः सेतुः, दैवस्य वास्तुकारेन निर्मितः ।
श्रीलङ्कां - शरीरं - लुण्ठितवन्तः ये राग-राक्षसाः ते जिताः।
राम चन्द - मन - वध किया है रावन - अभिमान;
गुरमुखः बभीखानः प्रकाशितं रहस्यं अवगच्छति।
गुरमुखः समुद्रस्य पारं पाषाणमपि वहति ।
गुरमुखः कोटिजनानाम् उद्धारं करोति । ||४०||
पुनर्जन्मनि आगमनगमनानि गुरमुखस्य कृते समाप्ताः भवन्ति।
भगवतः प्राङ्गणे गुरमुखस्य सम्मानः भवति।
गुरमुखः सत्यस्य असत्यस्य च भेदं करोति।
गुरमुखः स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।
भगवतः प्राङ्गणे गुरमुखः तस्य स्तुतिषु लीनः भवति।
गुरमुख बन्धनैर्न बाध्यते नानक। ||४१||
गुरमुखः अमलेश्वरस्य नाम प्राप्नोति।
शाबादस्य माध्यमेन गुरमुखः स्वस्य अहङ्कारं दहति।
गुरमुखः सच्चे भगवतः महिमा स्तुतिं गायति।
गुरमुखः सत्येश्वरे लीनः तिष्ठति।
सत्यनामद्वारा गुरमुखस्य सम्मानः, उन्नयनः च भवति।
हे नानक गुरमुखः सर्वलोकान् अवगच्छति। ||४२||
"किं मूलं सर्वस्य प्रभवः? एतेषां कालानां कृते का उपदेशाः धारयन्ति?"
तव गुरुः कः ? त्वं कस्य शिष्यः ?
किं तत् वाक्यं येन त्वं असक्तः तिष्ठसि ।
शृणु यद् वदामः नानक हे बालक |
अस्माभिः उक्तं विषये भवतः मतं ददातु।
शबदः कथं नो वहति भयंकरं लोकाब्धिम्?" ||४३||