श्री गुरु ग्रन्थ साहिबः

पुटः - 942


ਬਿਨੁ ਸਬਦੈ ਸਭਿ ਦੂਜੈ ਲਾਗੇ ਦੇਖਹੁ ਰਿਦੈ ਬੀਚਾਰਿ ॥
बिनु सबदै सभि दूजै लागे देखहु रिदै बीचारि ॥

शाबादं विना सर्वे द्वैतसक्ताः। एतत् हृदये चिन्तय, पश्य च।

ਨਾਨਕ ਵਡੇ ਸੇ ਵਡਭਾਗੀ ਜਿਨੀ ਸਚੁ ਰਖਿਆ ਉਰ ਧਾਰਿ ॥੩੪॥
नानक वडे से वडभागी जिनी सचु रखिआ उर धारि ॥३४॥

ये नानक, धन्याः सुभाग्याः च ये सत्येश्वरं हृदये निहितं कुर्वन्ति। ||३४||

ਗੁਰਮੁਖਿ ਰਤਨੁ ਲਹੈ ਲਿਵ ਲਾਇ ॥
गुरमुखि रतनु लहै लिव लाइ ॥

गुरमुखः लभते रत्नम्, प्रेम्णा भगवते केन्द्रितः।

ਗੁਰਮੁਖਿ ਪਰਖੈ ਰਤਨੁ ਸੁਭਾਇ ॥
गुरमुखि परखै रतनु सुभाइ ॥

गुरमुखः अस्य रत्नस्य मूल्यं सहजतया परिचिनोति।

ਗੁਰਮੁਖਿ ਸਾਚੀ ਕਾਰ ਕਮਾਇ ॥
गुरमुखि साची कार कमाइ ॥

गुरमुखः कर्मणि सत्यस्य अभ्यासं करोति।

ਗੁਰਮੁਖਿ ਸਾਚੇ ਮਨੁ ਪਤੀਆਇ ॥
गुरमुखि साचे मनु पतीआइ ॥

गुरमुखस्य मनः सच्चे भगवते प्रसन्नं भवति।

ਗੁਰਮੁਖਿ ਅਲਖੁ ਲਖਾਏ ਤਿਸੁ ਭਾਵੈ ॥
गुरमुखि अलखु लखाए तिसु भावै ॥

गुरमुख अदृष्टं पश्यति, यदा भगवन्तं प्रीणयति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਚੋਟ ਨ ਖਾਵੈ ॥੩੫॥
नानक गुरमुखि चोट न खावै ॥३५॥

हे नानक गुरमुखस्य दण्डं न सहितुं प्रयोजनम्। ||३५||

ਗੁਰਮੁਖਿ ਨਾਮੁ ਦਾਨੁ ਇਸਨਾਨੁ ॥
गुरमुखि नामु दानु इसनानु ॥

गुरमुखं नाम दानशुद्धियुक्तम् |

ਗੁਰਮੁਖਿ ਲਾਗੈ ਸਹਜਿ ਧਿਆਨੁ ॥
गुरमुखि लागै सहजि धिआनु ॥

गुरमुखः स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।

ਗੁਰਮੁਖਿ ਪਾਵੈ ਦਰਗਹ ਮਾਨੁ ॥
गुरमुखि पावै दरगह मानु ॥

गुरमुखः भगवतः प्राङ्गणे मानं प्राप्नोति।

ਗੁਰਮੁਖਿ ਭਉ ਭੰਜਨੁ ਪਰਧਾਨੁ ॥
गुरमुखि भउ भंजनु परधानु ॥

गुरमुखो लभते परमेश्वरं भयनाशनम् |

ਗੁਰਮੁਖਿ ਕਰਣੀ ਕਾਰ ਕਰਾਏ ॥
गुरमुखि करणी कार कराए ॥

गुरमुखः सत्कर्म करोति, अन्येभ्यः प्रेरयति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਮੇਲਿ ਮਿਲਾਏ ॥੩੬॥
नानक गुरमुखि मेलि मिलाए ॥३६॥

हे नानक गुरमुख भगवत्संयोगे एकीभवति। ||३६||

ਗੁਰਮੁਖਿ ਸਾਸਤ੍ਰ ਸਿਮ੍ਰਿਤਿ ਬੇਦ ॥
गुरमुखि सासत्र सिम्रिति बेद ॥

गुरमुखः सिमृतान्, शास्त्रान्, वेदान् च अवगच्छति।

ਗੁਰਮੁਖਿ ਪਾਵੈ ਘਟਿ ਘਟਿ ਭੇਦ ॥
गुरमुखि पावै घटि घटि भेद ॥

गुरमुखः एकैकस्य हृदयस्य रहस्यं जानाति।

ਗੁਰਮੁਖਿ ਵੈਰ ਵਿਰੋਧ ਗਵਾਵੈ ॥
गुरमुखि वैर विरोध गवावै ॥

गुरमुखः द्वेषं ईर्ष्यां च निवारयति।

ਗੁਰਮੁਖਿ ਸਗਲੀ ਗਣਤ ਮਿਟਾਵੈ ॥
गुरमुखि सगली गणत मिटावै ॥

गुरमुखः सर्वं लेखा मेटयति।

ਗੁਰਮੁਖਿ ਰਾਮ ਨਾਮ ਰੰਗਿ ਰਾਤਾ ॥
गुरमुखि राम नाम रंगि राता ॥

गुरमुखः भगवतः नाम प्रेम्णा ओतप्रोतः अस्ति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਖਸਮੁ ਪਛਾਤਾ ॥੩੭॥
नानक गुरमुखि खसमु पछाता ॥३७॥

गुरमुखः स्वेश्वरं गुरुं च साक्षात्करोति नानक। ||३७||

ਬਿਨੁ ਗੁਰ ਭਰਮੈ ਆਵੈ ਜਾਇ ॥
बिनु गुर भरमै आवै जाइ ॥

गुरुं विना भ्रमति पुनर्जन्म आगमनं गच्छन् च।

ਬਿਨੁ ਗੁਰ ਘਾਲ ਨ ਪਵਈ ਥਾਇ ॥
बिनु गुर घाल न पवई थाइ ॥

गुरुं विना कार्यं व्यर्थं भवति।

ਬਿਨੁ ਗੁਰ ਮਨੂਆ ਅਤਿ ਡੋਲਾਇ ॥
बिनु गुर मनूआ अति डोलाइ ॥

गुरुं विना मनः सर्वथा अस्थिरं भवति।

ਬਿਨੁ ਗੁਰ ਤ੍ਰਿਪਤਿ ਨਹੀ ਬਿਖੁ ਖਾਇ ॥
बिनु गुर त्रिपति नही बिखु खाइ ॥

गुरुं विना अतृप्तः, विषं खादति च।

ਬਿਨੁ ਗੁਰ ਬਿਸੀਅਰੁ ਡਸੈ ਮਰਿ ਵਾਟ ॥
बिनु गुर बिसीअरु डसै मरि वाट ॥

गुरुं विना माया विषसर्पेण दंष्टः, म्रियते च।

ਨਾਨਕ ਗੁਰ ਬਿਨੁ ਘਾਟੇ ਘਾਟ ॥੩੮॥
नानक गुर बिनु घाटे घाट ॥३८॥

गुरु विना नानक सर्वं नष्टम्। ||३८||

ਜਿਸੁ ਗੁਰੁ ਮਿਲੈ ਤਿਸੁ ਪਾਰਿ ਉਤਾਰੈ ॥
जिसु गुरु मिलै तिसु पारि उतारै ॥

गुरुं मिलति यः पारं वहति।

ਅਵਗਣ ਮੇਟੈ ਗੁਣਿ ਨਿਸਤਾਰੈ ॥
अवगण मेटै गुणि निसतारै ॥

तस्य पापानि मेट्यन्ते, स गुणेन मुक्तः भवति।

ਮੁਕਤਿ ਮਹਾ ਸੁਖ ਗੁਰਸਬਦੁ ਬੀਚਾਰਿ ॥
मुकति महा सुख गुरसबदु बीचारि ॥

गुरोः शबदस्य वचनं चिन्तयन् मुक्तिशान्तिः परा भवति।

ਗੁਰਮੁਖਿ ਕਦੇ ਨ ਆਵੈ ਹਾਰਿ ॥
गुरमुखि कदे न आवै हारि ॥

गुरमुखः कदापि न पराजितः।

ਤਨੁ ਹਟੜੀ ਇਹੁ ਮਨੁ ਵਣਜਾਰਾ ॥
तनु हटड़ी इहु मनु वणजारा ॥

शरीरस्य भण्डारे एतत् मनः वणिक्;

ਨਾਨਕ ਸਹਜੇ ਸਚੁ ਵਾਪਾਰਾ ॥੩੯॥
नानक सहजे सचु वापारा ॥३९॥

हे नानक, सत्ये सहजतया व्यवहारं करोति। ||३९||

ਗੁਰਮੁਖਿ ਬਾਂਧਿਓ ਸੇਤੁ ਬਿਧਾਤੈ ॥
गुरमुखि बांधिओ सेतु बिधातै ॥

गुरमुखः सेतुः, दैवस्य वास्तुकारेन निर्मितः ।

ਲੰਕਾ ਲੂਟੀ ਦੈਤ ਸੰਤਾਪੈ ॥
लंका लूटी दैत संतापै ॥

श्रीलङ्कां - शरीरं - लुण्ठितवन्तः ये राग-राक्षसाः ते जिताः।

ਰਾਮਚੰਦਿ ਮਾਰਿਓ ਅਹਿ ਰਾਵਣੁ ॥
रामचंदि मारिओ अहि रावणु ॥

राम चन्द - मन - वध किया है रावन - अभिमान;

ਭੇਦੁ ਬਭੀਖਣ ਗੁਰਮੁਖਿ ਪਰਚਾਇਣੁ ॥
भेदु बभीखण गुरमुखि परचाइणु ॥

गुरमुखः बभीखानः प्रकाशितं रहस्यं अवगच्छति।

ਗੁਰਮੁਖਿ ਸਾਇਰਿ ਪਾਹਣ ਤਾਰੇ ॥
गुरमुखि साइरि पाहण तारे ॥

गुरमुखः समुद्रस्य पारं पाषाणमपि वहति ।

ਗੁਰਮੁਖਿ ਕੋਟਿ ਤੇਤੀਸ ਉਧਾਰੇ ॥੪੦॥
गुरमुखि कोटि तेतीस उधारे ॥४०॥

गुरमुखः कोटिजनानाम् उद्धारं करोति । ||४०||

ਗੁਰਮੁਖਿ ਚੂਕੈ ਆਵਣ ਜਾਣੁ ॥
गुरमुखि चूकै आवण जाणु ॥

पुनर्जन्मनि आगमनगमनानि गुरमुखस्य कृते समाप्ताः भवन्ति।

ਗੁਰਮੁਖਿ ਦਰਗਹ ਪਾਵੈ ਮਾਣੁ ॥
गुरमुखि दरगह पावै माणु ॥

भगवतः प्राङ्गणे गुरमुखस्य सम्मानः भवति।

ਗੁਰਮੁਖਿ ਖੋਟੇ ਖਰੇ ਪਛਾਣੁ ॥
गुरमुखि खोटे खरे पछाणु ॥

गुरमुखः सत्यस्य असत्यस्य च भेदं करोति।

ਗੁਰਮੁਖਿ ਲਾਗੈ ਸਹਜਿ ਧਿਆਨੁ ॥
गुरमुखि लागै सहजि धिआनु ॥

गुरमुखः स्वस्य ध्यानं आकाशीयेश्वरे केन्द्रीक्रियते।

ਗੁਰਮੁਖਿ ਦਰਗਹ ਸਿਫਤਿ ਸਮਾਇ ॥
गुरमुखि दरगह सिफति समाइ ॥

भगवतः प्राङ्गणे गुरमुखः तस्य स्तुतिषु लीनः भवति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਬੰਧੁ ਨ ਪਾਇ ॥੪੧॥
नानक गुरमुखि बंधु न पाइ ॥४१॥

गुरमुख बन्धनैर्न बाध्यते नानक। ||४१||

ਗੁਰਮੁਖਿ ਨਾਮੁ ਨਿਰੰਜਨ ਪਾਏ ॥
गुरमुखि नामु निरंजन पाए ॥

गुरमुखः अमलेश्वरस्य नाम प्राप्नोति।

ਗੁਰਮੁਖਿ ਹਉਮੈ ਸਬਦਿ ਜਲਾਏ ॥
गुरमुखि हउमै सबदि जलाए ॥

शाबादस्य माध्यमेन गुरमुखः स्वस्य अहङ्कारं दहति।

ਗੁਰਮੁਖਿ ਸਾਚੇ ਕੇ ਗੁਣ ਗਾਏ ॥
गुरमुखि साचे के गुण गाए ॥

गुरमुखः सच्चे भगवतः महिमा स्तुतिं गायति।

ਗੁਰਮੁਖਿ ਸਾਚੈ ਰਹੈ ਸਮਾਏ ॥
गुरमुखि साचै रहै समाए ॥

गुरमुखः सत्येश्वरे लीनः तिष्ठति।

ਗੁਰਮੁਖਿ ਸਾਚਿ ਨਾਮਿ ਪਤਿ ਊਤਮ ਹੋਇ ॥
गुरमुखि साचि नामि पति ऊतम होइ ॥

सत्यनामद्वारा गुरमुखस्य सम्मानः, उन्नयनः च भवति।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਸਗਲ ਭਵਣ ਕੀ ਸੋਝੀ ਹੋਇ ॥੪੨॥
नानक गुरमुखि सगल भवण की सोझी होइ ॥४२॥

हे नानक गुरमुखः सर्वलोकान् अवगच्छति। ||४२||

ਕਵਣ ਮੂਲੁ ਕਵਣ ਮਤਿ ਵੇਲਾ ॥
कवण मूलु कवण मति वेला ॥

"किं मूलं सर्वस्य प्रभवः? एतेषां कालानां कृते का उपदेशाः धारयन्ति?"

ਤੇਰਾ ਕਵਣੁ ਗੁਰੂ ਜਿਸ ਕਾ ਤੂ ਚੇਲਾ ॥
तेरा कवणु गुरू जिस का तू चेला ॥

तव गुरुः कः ? त्वं कस्य शिष्यः ?

ਕਵਣ ਕਥਾ ਲੇ ਰਹਹੁ ਨਿਰਾਲੇ ॥
कवण कथा ले रहहु निराले ॥

किं तत् वाक्यं येन त्वं असक्तः तिष्ठसि ।

ਬੋਲੈ ਨਾਨਕੁ ਸੁਣਹੁ ਤੁਮ ਬਾਲੇ ॥
बोलै नानकु सुणहु तुम बाले ॥

शृणु यद् वदामः नानक हे बालक |

ਏਸੁ ਕਥਾ ਕਾ ਦੇਇ ਬੀਚਾਰੁ ॥
एसु कथा का देइ बीचारु ॥

अस्माभिः उक्तं विषये भवतः मतं ददातु।

ਭਵਜਲੁ ਸਬਦਿ ਲੰਘਾਵਣਹਾਰੁ ॥੪੩॥
भवजलु सबदि लंघावणहारु ॥४३॥

शबदः कथं नो वहति भयंकरं लोकाब्धिम्?" ||४३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430