श्री गुरु ग्रन्थ साहिबः

पुटः - 1111


ਨਾਨਕ ਹਉਮੈ ਮਾਰਿ ਪਤੀਣੇ ਤਾਰਾ ਚੜਿਆ ਲੰਮਾ ॥੧॥
नानक हउमै मारि पतीणे तारा चड़िआ लंमा ॥१॥

अहङ्कारं हत्वा नानक तृप्तः भवति; उल्का आकाशं पारं विस्फोटितवान् अस्ति। ||१||

ਗੁਰਮੁਖਿ ਜਾਗਿ ਰਹੇ ਚੂਕੀ ਅਭਿਮਾਨੀ ਰਾਮ ॥
गुरमुखि जागि रहे चूकी अभिमानी राम ॥

गुरमुखाः जागृताः जागरूकाः च तिष्ठन्ति; तेषां अहङ्कारः अभिमानः निर्मूलितः भवति।

ਅਨਦਿਨੁ ਭੋਰੁ ਭਇਆ ਸਾਚਿ ਸਮਾਨੀ ਰਾਮ ॥
अनदिनु भोरु भइआ साचि समानी राम ॥

रात्रौ दिवा च तेषां कृते प्रदोषः भवति; ते सच्चे भगवते विलीयन्ते।

ਸਾਚਿ ਸਮਾਨੀ ਗੁਰਮੁਖਿ ਮਨਿ ਭਾਨੀ ਗੁਰਮੁਖਿ ਸਾਬਤੁ ਜਾਗੇ ॥
साचि समानी गुरमुखि मनि भानी गुरमुखि साबतु जागे ॥

गुरमुखाः सच्चे भगवते विलीनाः भवन्ति; ते तस्य मनः प्रियाः सन्ति। गुरमुखाः अक्षुण्णाः, सुरक्षिताः, निरामयाः, जागृताः, जागृताः च।

ਸਾਚੁ ਨਾਮੁ ਅੰਮ੍ਰਿਤੁ ਗੁਰਿ ਦੀਆ ਹਰਿ ਚਰਨੀ ਲਿਵ ਲਾਗੇ ॥
साचु नामु अंम्रितु गुरि दीआ हरि चरनी लिव लागे ॥

गुरुः तान् सत्यनामस्य अम्ब्रोसियलमृतेन आशीर्वादं ददाति; ते भगवतः पादयोः प्रेम्णा अनुकूलाः भवन्ति।

ਪ੍ਰਗਟੀ ਜੋਤਿ ਜੋਤਿ ਮਹਿ ਜਾਤਾ ਮਨਮੁਖਿ ਭਰਮਿ ਭੁਲਾਣੀ ॥
प्रगटी जोति जोति महि जाता मनमुखि भरमि भुलाणी ॥

दिव्यं प्रकाशं प्रकाशितं भवति, तस्मिन् ज्योतिषु ते साक्षात्कारं प्राप्नुवन्ति; स्वेच्छा मनमुखाः संशये भ्रमे च भ्रमन्ति।

ਨਾਨਕ ਭੋਰੁ ਭਇਆ ਮਨੁ ਮਾਨਿਆ ਜਾਗਤ ਰੈਣਿ ਵਿਹਾਣੀ ॥੨॥
नानक भोरु भइआ मनु मानिआ जागत रैणि विहाणी ॥२॥

हे नानक, प्रदोषे भङ्गे तेषां मनः तृप्तं भवति; ते जागरिताः जागरूकाः च स्वजीवनरात्रिं यापयन्ति। ||२||

ਅਉਗਣ ਵੀਸਰਿਆ ਗੁਣੀ ਘਰੁ ਕੀਆ ਰਾਮ ॥
अउगण वीसरिआ गुणी घरु कीआ राम ॥

दोषदोषं विस्मृत्य गुणपुण्यं स्वगृहं प्रविशन्ति।

ਏਕੋ ਰਵਿ ਰਹਿਆ ਅਵਰੁ ਨ ਬੀਆ ਰਾਮ ॥
एको रवि रहिआ अवरु न बीआ राम ॥

एकः प्रभुः सर्वत्र व्याप्तः अस्ति; अन्यः सर्वथा नास्ति।

ਰਵਿ ਰਹਿਆ ਸੋਈ ਅਵਰੁ ਨ ਕੋਈ ਮਨ ਹੀ ਤੇ ਮਨੁ ਮਾਨਿਆ ॥
रवि रहिआ सोई अवरु न कोई मन ही ते मनु मानिआ ॥

सः सर्वव्यापी अस्ति; अन्यः नास्ति। मनः विश्वासं कर्तुं आगच्छति, मनसा।

ਜਿਨਿ ਜਲ ਥਲ ਤ੍ਰਿਭਵਣ ਘਟੁ ਘਟੁ ਥਾਪਿਆ ਸੋ ਪ੍ਰਭੁ ਗੁਰਮੁਖਿ ਜਾਨਿਆ ॥
जिनि जल थल त्रिभवण घटु घटु थापिआ सो प्रभु गुरमुखि जानिआ ॥

जलं, भूमिं, त्रैलोक्यं, एकैकं हृदयं यः स्थापितवान् - सः ईश्वरः गुरमुखेन ज्ञायते।

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਅਪਾਰਾ ਤ੍ਰਿਬਿਧਿ ਮੇਟਿ ਸਮਾਈ ॥
करण कारण समरथ अपारा त्रिबिधि मेटि समाई ॥

अनन्तः सर्वशक्तिमान् प्रभुः प्रजापतिः कारणकारणः; त्रिधा माया मेटयित्वा तस्मिन् वयं विलीनाः भवेम।

ਨਾਨਕ ਅਵਗਣ ਗੁਣਹ ਸਮਾਣੇ ਐਸੀ ਗੁਰਮਤਿ ਪਾਈ ॥੩॥
नानक अवगण गुणह समाणे ऐसी गुरमति पाई ॥३॥

हे नानक तर्हि दोषाः पुण्येन विलीयते; तादृशाः गुरुशिक्षाः। ||३||

ਆਵਣ ਜਾਣ ਰਹੇ ਚੂਕਾ ਭੋਲਾ ਰਾਮ ॥
आवण जाण रहे चूका भोला राम ॥

पुनर्जन्मनि मम आगमनं च समाप्तम्; संशयः संकोचश्च गतः।

ਹਉਮੈ ਮਾਰਿ ਮਿਲੇ ਸਾਚਾ ਚੋਲਾ ਰਾਮ ॥
हउमै मारि मिले साचा चोला राम ॥

अहङ्कारं जित्वा सत्यं भगवन्तं सत्यवस्त्रं धारयामि ।

ਹਉਮੈ ਗੁਰਿ ਖੋਈ ਪਰਗਟੁ ਹੋਈ ਚੂਕੇ ਸੋਗ ਸੰਤਾਪੈ ॥
हउमै गुरि खोई परगटु होई चूके सोग संतापै ॥

अहङ्कारात् गुरुणा मां मुक्तवान्; मम दुःखं दुःखं च निवर्तते।

ਜੋਤੀ ਅੰਦਰਿ ਜੋਤਿ ਸਮਾਣੀ ਆਪੁ ਪਛਾਤਾ ਆਪੈ ॥
जोती अंदरि जोति समाणी आपु पछाता आपै ॥

मम पराक्रमः प्रकाशे विलीयते; अहं स्वस्य आत्मानं अवगच्छामि अवगच्छामि च।

ਪੇਈਅੜੈ ਘਰਿ ਸਬਦਿ ਪਤੀਣੀ ਸਾਹੁਰੜੈ ਪਿਰ ਭਾਣੀ ॥
पेईअड़ै घरि सबदि पतीणी साहुरड़ै पिर भाणी ॥

मम मातापितृगृहस्य अस्मिन् जगति अहं शाबादेन सन्तुष्टः अस्मि; श्वशुरगृहे परे लोके भर्तुः भगवतः प्रीतिकरः भविष्यामि।

ਨਾਨਕ ਸਤਿਗੁਰਿ ਮੇਲਿ ਮਿਲਾਈ ਚੂਕੀ ਕਾਣਿ ਲੋਕਾਣੀ ॥੪॥੩॥
नानक सतिगुरि मेलि मिलाई चूकी काणि लोकाणी ॥४॥३॥

हे नानक, सत्यगुरुः मां स्वसंयोगे एकीकृतवान्; मम जनानां आश्रयः समाप्तः अस्ति। ||४||३||

ਤੁਖਾਰੀ ਮਹਲਾ ੧ ॥
तुखारी महला १ ॥

तुखारी, प्रथम मेहलः १.

ਭੋਲਾਵੜੈ ਭੁਲੀ ਭੁਲਿ ਭੁਲਿ ਪਛੋਤਾਣੀ ॥
भोलावड़ै भुली भुलि भुलि पछोताणी ॥

संशयमोहितः, भ्रान्तः, भ्रान्तः च आत्मावधूः पश्चात् पश्चात्तापं करोति, पश्चात्तापं च करोति।

ਪਿਰਿ ਛੋਡਿਅੜੀ ਸੁਤੀ ਪਿਰ ਕੀ ਸਾਰ ਨ ਜਾਣੀ ॥
पिरि छोडिअड़ी सुती पिर की सार न जाणी ॥

पतिं भगवन्तं त्यक्त्वा स्वपिति, तस्य मूल्यं न प्रशंसति।

ਪਿਰਿ ਛੋਡੀ ਸੁਤੀ ਅਵਗਣਿ ਮੁਤੀ ਤਿਸੁ ਧਨ ਵਿਧਣ ਰਾਤੇ ॥
पिरि छोडी सुती अवगणि मुती तिसु धन विधण राते ॥

पतिं भगवन्तं त्यक्त्वा स्वपिति दोषदोषैश्च लुण्ठिता । अस्याः वधूस्य कृते रात्रौ एतावत् दुःखदः अस्ति।

ਕਾਮਿ ਕ੍ਰੋਧਿ ਅਹੰਕਾਰਿ ਵਿਗੁਤੀ ਹਉਮੈ ਲਗੀ ਤਾਤੇ ॥
कामि क्रोधि अहंकारि विगुती हउमै लगी ताते ॥

कामः क्रोधः अहङ्कारः च तां नाशयति । सा अहङ्कारे दहति।

ਉਡਰਿ ਹੰਸੁ ਚਲਿਆ ਫੁਰਮਾਇਆ ਭਸਮੈ ਭਸਮ ਸਮਾਣੀ ॥
उडरि हंसु चलिआ फुरमाइआ भसमै भसम समाणी ॥

यदा आत्मा हंसः उड्डीयते तदा भगवतः आज्ञानुसारं तस्याः रजः रजः सह मिश्रयति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਵਿਹੂਣੀ ਭੁਲਿ ਭੁਲਿ ਪਛੋਤਾਣੀ ॥੧॥
नानक सचे नाम विहूणी भुलि भुलि पछोताणी ॥१॥

सा नानक सत्यनाम विना भ्रान्ता मोहिता च तथा पश्चात्तापं करोति पश्चात्तापं च करोति। ||१||

ਸੁਣਿ ਨਾਹ ਪਿਆਰੇ ਇਕ ਬੇਨੰਤੀ ਮੇਰੀ ॥
सुणि नाह पिआरे इक बेनंती मेरी ॥

शृणु मम प्रिये भर्ता भगवन् मम एकां प्रार्थनाम् ।

ਤੂ ਨਿਜ ਘਰਿ ਵਸਿਅੜਾ ਹਉ ਰੁਲਿ ਭਸਮੈ ਢੇਰੀ ॥
तू निज घरि वसिअड़ा हउ रुलि भसमै ढेरी ॥

त्वं गहने आत्मनः गृहे निवससि, अहं तु रजःकन्दुक इव परिभ्रमन् अस्मि ।

ਬਿਨੁ ਅਪਨੇ ਨਾਹੈ ਕੋਇ ਨ ਚਾਹੈ ਕਿਆ ਕਹੀਐ ਕਿਆ ਕੀਜੈ ॥
बिनु अपने नाहै कोइ न चाहै किआ कहीऐ किआ कीजै ॥

पतिं विना भगवन्तं मां कश्चित् सर्वथा न रोचते; इदानीं किं वक्तुं किं वा कर्तुं शक्नोमि?

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਰਸਨ ਰਸੁ ਰਸਨਾ ਗੁਰਸਬਦੀ ਰਸੁ ਪੀਜੈ ॥
अंम्रित नामु रसन रसु रसना गुरसबदी रसु पीजै ॥

अम्ब्रोसियल नाम भगवतः नाम अमृतस्य मधुरतममृतम् अस्ति। गुरुशब्दवचनद्वारा जिह्वायाऽस्मिन् अमृते पिबामि।

ਵਿਣੁ ਨਾਵੈ ਕੋ ਸੰਗਿ ਨ ਸਾਥੀ ਆਵੈ ਜਾਇ ਘਨੇਰੀ ॥
विणु नावै को संगि न साथी आवै जाइ घनेरी ॥

नाम विना कस्यचित् मित्रं सहचरं वा नास्ति; कोटिजनाः पुनर्जन्मनि आगच्छन्ति गच्छन्ति च।

ਨਾਨਕ ਲਾਹਾ ਲੈ ਘਰਿ ਜਾਈਐ ਸਾਚੀ ਸਚੁ ਮਤਿ ਤੇਰੀ ॥੨॥
नानक लाहा लै घरि जाईऐ साची सचु मति तेरी ॥२॥

नानक: लाभः अर्जितः आत्मा गृहं प्रत्यागच्छति। सत्यं सत्यं भवतः शिक्षाः। ||२||

ਸਾਜਨ ਦੇਸਿ ਵਿਦੇਸੀਅੜੇ ਸਾਨੇਹੜੇ ਦੇਦੀ ॥
साजन देसि विदेसीअड़े सानेहड़े देदी ॥

हे मित्र, त्वं स्वदेशात् एतावत् दूरं गतः; अहं भवतः कृते मम प्रेमसन्देशं प्रेषयामि।

ਸਾਰਿ ਸਮਾਲੇ ਤਿਨ ਸਜਣਾ ਮੁੰਧ ਨੈਣ ਭਰੇਦੀ ॥
सारि समाले तिन सजणा मुंध नैण भरेदी ॥

अहं तं मित्रं पोषयामि स्मरामि च; अस्याः आत्मावधूस्य नेत्राणि अश्रुपूरितानि सन्ति।

ਮੁੰਧ ਨੈਣ ਭਰੇਦੀ ਗੁਣ ਸਾਰੇਦੀ ਕਿਉ ਪ੍ਰਭ ਮਿਲਾ ਪਿਆਰੇ ॥
मुंध नैण भरेदी गुण सारेदी किउ प्रभ मिला पिआरे ॥

आत्मावधूस्य नेत्राणि अश्रुपूरितानि भवन्ति; तव गौरवगुणेषु निवसामि। कथं मम प्रियेश्वरं परमेश्वरं मिलितुं शक्नोमि।

ਮਾਰਗੁ ਪੰਥੁ ਨ ਜਾਣਉ ਵਿਖੜਾ ਕਿਉ ਪਾਈਐ ਪਿਰੁ ਪਾਰੇ ॥
मारगु पंथु न जाणउ विखड़ा किउ पाईऐ पिरु पारे ॥

न जानामि द्रोहं मार्गं भवतः मार्गम्। कथं त्वां लब्ध्वा लङ्घयामि भर्ता भगवन् ।

ਸਤਿਗੁਰਸਬਦੀ ਮਿਲੈ ਵਿਛੁੰਨੀ ਤਨੁ ਮਨੁ ਆਗੈ ਰਾਖੈ ॥
सतिगुरसबदी मिलै विछुंनी तनु मनु आगै राखै ॥

सत्यगुरुवचनस्य शाबादस्य माध्यमेन विरक्तात्मवधूः भगवता सह मिलति; अहं भवतः पुरतः शरीरं मनः च स्थापयामि।

ਨਾਨਕ ਅੰਮ੍ਰਿਤ ਬਿਰਖੁ ਮਹਾ ਰਸ ਫਲਿਆ ਮਿਲਿ ਪ੍ਰੀਤਮ ਰਸੁ ਚਾਖੈ ॥੩॥
नानक अंम्रित बिरखु महा रस फलिआ मिलि प्रीतम रसु चाखै ॥३॥

हे नानक, अम्ब्रोसियलवृक्षः अत्यन्तं स्वादिष्टानि फलानि ददाति; मम प्रियेन सह मिलित्वा मधुरं सारं स्वादु करोमि। ||३||

ਮਹਲਿ ਬੁਲਾਇੜੀਏ ਬਿਲਮੁ ਨ ਕੀਜੈ ॥
महलि बुलाइड़ीए बिलमु न कीजै ॥

भगवता भवन्तं स्वस्य सान्निध्यस्य भवनं प्रति आहूतम् - मा विलम्बं कुरु !


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430