अहङ्कारं हत्वा नानक तृप्तः भवति; उल्का आकाशं पारं विस्फोटितवान् अस्ति। ||१||
गुरमुखाः जागृताः जागरूकाः च तिष्ठन्ति; तेषां अहङ्कारः अभिमानः निर्मूलितः भवति।
रात्रौ दिवा च तेषां कृते प्रदोषः भवति; ते सच्चे भगवते विलीयन्ते।
गुरमुखाः सच्चे भगवते विलीनाः भवन्ति; ते तस्य मनः प्रियाः सन्ति। गुरमुखाः अक्षुण्णाः, सुरक्षिताः, निरामयाः, जागृताः, जागृताः च।
गुरुः तान् सत्यनामस्य अम्ब्रोसियलमृतेन आशीर्वादं ददाति; ते भगवतः पादयोः प्रेम्णा अनुकूलाः भवन्ति।
दिव्यं प्रकाशं प्रकाशितं भवति, तस्मिन् ज्योतिषु ते साक्षात्कारं प्राप्नुवन्ति; स्वेच्छा मनमुखाः संशये भ्रमे च भ्रमन्ति।
हे नानक, प्रदोषे भङ्गे तेषां मनः तृप्तं भवति; ते जागरिताः जागरूकाः च स्वजीवनरात्रिं यापयन्ति। ||२||
दोषदोषं विस्मृत्य गुणपुण्यं स्वगृहं प्रविशन्ति।
एकः प्रभुः सर्वत्र व्याप्तः अस्ति; अन्यः सर्वथा नास्ति।
सः सर्वव्यापी अस्ति; अन्यः नास्ति। मनः विश्वासं कर्तुं आगच्छति, मनसा।
जलं, भूमिं, त्रैलोक्यं, एकैकं हृदयं यः स्थापितवान् - सः ईश्वरः गुरमुखेन ज्ञायते।
अनन्तः सर्वशक्तिमान् प्रभुः प्रजापतिः कारणकारणः; त्रिधा माया मेटयित्वा तस्मिन् वयं विलीनाः भवेम।
हे नानक तर्हि दोषाः पुण्येन विलीयते; तादृशाः गुरुशिक्षाः। ||३||
पुनर्जन्मनि मम आगमनं च समाप्तम्; संशयः संकोचश्च गतः।
अहङ्कारं जित्वा सत्यं भगवन्तं सत्यवस्त्रं धारयामि ।
अहङ्कारात् गुरुणा मां मुक्तवान्; मम दुःखं दुःखं च निवर्तते।
मम पराक्रमः प्रकाशे विलीयते; अहं स्वस्य आत्मानं अवगच्छामि अवगच्छामि च।
मम मातापितृगृहस्य अस्मिन् जगति अहं शाबादेन सन्तुष्टः अस्मि; श्वशुरगृहे परे लोके भर्तुः भगवतः प्रीतिकरः भविष्यामि।
हे नानक, सत्यगुरुः मां स्वसंयोगे एकीकृतवान्; मम जनानां आश्रयः समाप्तः अस्ति। ||४||३||
तुखारी, प्रथम मेहलः १.
संशयमोहितः, भ्रान्तः, भ्रान्तः च आत्मावधूः पश्चात् पश्चात्तापं करोति, पश्चात्तापं च करोति।
पतिं भगवन्तं त्यक्त्वा स्वपिति, तस्य मूल्यं न प्रशंसति।
पतिं भगवन्तं त्यक्त्वा स्वपिति दोषदोषैश्च लुण्ठिता । अस्याः वधूस्य कृते रात्रौ एतावत् दुःखदः अस्ति।
कामः क्रोधः अहङ्कारः च तां नाशयति । सा अहङ्कारे दहति।
यदा आत्मा हंसः उड्डीयते तदा भगवतः आज्ञानुसारं तस्याः रजः रजः सह मिश्रयति।
सा नानक सत्यनाम विना भ्रान्ता मोहिता च तथा पश्चात्तापं करोति पश्चात्तापं च करोति। ||१||
शृणु मम प्रिये भर्ता भगवन् मम एकां प्रार्थनाम् ।
त्वं गहने आत्मनः गृहे निवससि, अहं तु रजःकन्दुक इव परिभ्रमन् अस्मि ।
पतिं विना भगवन्तं मां कश्चित् सर्वथा न रोचते; इदानीं किं वक्तुं किं वा कर्तुं शक्नोमि?
अम्ब्रोसियल नाम भगवतः नाम अमृतस्य मधुरतममृतम् अस्ति। गुरुशब्दवचनद्वारा जिह्वायाऽस्मिन् अमृते पिबामि।
नाम विना कस्यचित् मित्रं सहचरं वा नास्ति; कोटिजनाः पुनर्जन्मनि आगच्छन्ति गच्छन्ति च।
नानक: लाभः अर्जितः आत्मा गृहं प्रत्यागच्छति। सत्यं सत्यं भवतः शिक्षाः। ||२||
हे मित्र, त्वं स्वदेशात् एतावत् दूरं गतः; अहं भवतः कृते मम प्रेमसन्देशं प्रेषयामि।
अहं तं मित्रं पोषयामि स्मरामि च; अस्याः आत्मावधूस्य नेत्राणि अश्रुपूरितानि सन्ति।
आत्मावधूस्य नेत्राणि अश्रुपूरितानि भवन्ति; तव गौरवगुणेषु निवसामि। कथं मम प्रियेश्वरं परमेश्वरं मिलितुं शक्नोमि।
न जानामि द्रोहं मार्गं भवतः मार्गम्। कथं त्वां लब्ध्वा लङ्घयामि भर्ता भगवन् ।
सत्यगुरुवचनस्य शाबादस्य माध्यमेन विरक्तात्मवधूः भगवता सह मिलति; अहं भवतः पुरतः शरीरं मनः च स्थापयामि।
हे नानक, अम्ब्रोसियलवृक्षः अत्यन्तं स्वादिष्टानि फलानि ददाति; मम प्रियेन सह मिलित्वा मधुरं सारं स्वादु करोमि। ||३||
भगवता भवन्तं स्वस्य सान्निध्यस्य भवनं प्रति आहूतम् - मा विलम्बं कुरु !