श्री गुरु ग्रन्थ साहिबः

पुटः - 25


ਜੇਹੀ ਸੁਰਤਿ ਤੇਹਾ ਤਿਨ ਰਾਹੁ ॥
जेही सुरति तेहा तिन राहु ॥

यथा तेषां जागरूकता, तथैव तेषां मार्गः।

ਲੇਖਾ ਇਕੋ ਆਵਹੁ ਜਾਹੁ ॥੧॥
लेखा इको आवहु जाहु ॥१॥

अस्माकं कर्मविवरणानुसारं वयं पुनर्जन्मेन आगच्छामः गच्छामः च । ||१||

ਕਾਹੇ ਜੀਅ ਕਰਹਿ ਚਤੁਰਾਈ ॥
काहे जीअ करहि चतुराई ॥

किमर्थं आत्मानं तादृशं चतुरं युक्तिं प्रयतसे ?

ਲੇਵੈ ਦੇਵੈ ਢਿਲ ਨ ਪਾਈ ॥੧॥ ਰਹਾਉ ॥
लेवै देवै ढिल न पाई ॥१॥ रहाउ ॥

हरणं प्रतिदानं च ईश्वरः विलम्बं न करोति। ||१||विराम||

ਤੇਰੇ ਜੀਅ ਜੀਆ ਕਾ ਤੋਹਿ ॥
तेरे जीअ जीआ का तोहि ॥

सर्वाणि भूतानि तव एव; सर्वाणि भूतानि तव। हे भगवन् गुरो च .

ਕਿਤ ਕਉ ਸਾਹਿਬ ਆਵਹਿ ਰੋਹਿ ॥
कित कउ साहिब आवहि रोहि ॥

कथं त्वं तेषु क्रुद्धः भवसि?

ਜੇ ਤੂ ਸਾਹਿਬ ਆਵਹਿ ਰੋਹਿ ॥
जे तू साहिब आवहि रोहि ॥

यद्यपि त्वं भगवन् गुरोस्तेषु क्रुद्धो भवसि ।

ਤੂ ਓਨਾ ਕਾ ਤੇਰੇ ਓਹਿ ॥੨॥
तू ओना का तेरे ओहि ॥२॥

अद्यापि त्वं तेषां, ते च तव। ||२||

ਅਸੀ ਬੋਲਵਿਗਾੜ ਵਿਗਾੜਹ ਬੋਲ ॥
असी बोलविगाड़ विगाड़ह बोल ॥

वयं दुर्मुखाः स्मः; वयं दुर्वचनैः सर्वं दूषयामः।

ਤੂ ਨਦਰੀ ਅੰਦਰਿ ਤੋਲਹਿ ਤੋਲ ॥
तू नदरी अंदरि तोलहि तोल ॥

त्वं अस्मान् तव अनुग्रहदृष्टेः तुलायां तौलसि।

ਜਹ ਕਰਣੀ ਤਹ ਪੂਰੀ ਮਤਿ ॥
जह करणी तह पूरी मति ॥

यदा कस्यचित् कर्म सम्यक् भवति तदा अवगमनं सिद्धं भवति।

ਕਰਣੀ ਬਾਝਹੁ ਘਟੇ ਘਟਿ ॥੩॥
करणी बाझहु घटे घटि ॥३॥

सुकृतैः विना अधिकाधिकं हीनं भवति । ||३||

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਗਿਆਨੀ ਕੈਸਾ ਹੋਇ ॥
प्रणवति नानक गिआनी कैसा होइ ॥

प्रार्थयति नानक, आध्यात्मिकजनानाम् स्वभावः कीदृशः?

ਆਪੁ ਪਛਾਣੈ ਬੂਝੈ ਸੋਇ ॥
आपु पछाणै बूझै सोइ ॥

ते स्वयमेव साक्षात्कृताः; ते ईश्वरं अवगच्छन्ति।

ਗੁਰਪਰਸਾਦਿ ਕਰੇ ਬੀਚਾਰੁ ॥
गुरपरसादि करे बीचारु ॥

गुरुप्रसादेन तं चिन्तयन्ति;

ਸੋ ਗਿਆਨੀ ਦਰਗਹ ਪਰਵਾਣੁ ॥੪॥੩੦॥
सो गिआनी दरगह परवाणु ॥४॥३०॥

एतादृशाः आध्यात्मिकाः जनाः तस्य न्यायालये सम्मानिताः भवन्ति। ||४||३०||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਘਰੁ ੪ ॥
सिरीरागु महला १ घरु ४ ॥

सिरी राग, प्रथम मेहल, चतुर्थ गृह : १.

ਤੂ ਦਰੀਆਉ ਦਾਨਾ ਬੀਨਾ ਮੈ ਮਛੁਲੀ ਕੈਸੇ ਅੰਤੁ ਲਹਾ ॥
तू दरीआउ दाना बीना मै मछुली कैसे अंतु लहा ॥

त्वं नदी सर्वज्ञः सर्वदर्शी च | अहं केवलं मत्स्यः-कथं भवतः सीमां प्राप्नुयाम्।

ਜਹ ਜਹ ਦੇਖਾ ਤਹ ਤਹ ਤੂ ਹੈ ਤੁਝ ਤੇ ਨਿਕਸੀ ਫੂਟਿ ਮਰਾ ॥੧॥
जह जह देखा तह तह तू है तुझ ते निकसी फूटि मरा ॥१॥

यत्र पश्यामि तत्र त्वमेव । भवतः बहिः अहं स्फुटित्वा म्रियमाणः आसम्। ||१||

ਨ ਜਾਣਾ ਮੇਉ ਨ ਜਾਣਾ ਜਾਲੀ ॥
न जाणा मेउ न जाणा जाली ॥

न जानामि मत्स्यं जालं न जानामि ।

ਜਾ ਦੁਖੁ ਲਾਗੈ ਤਾ ਤੁਝੈ ਸਮਾਲੀ ॥੧॥ ਰਹਾਉ ॥
जा दुखु लागै ता तुझै समाली ॥१॥ रहाउ ॥

यदा तु दुःखम् आगच्छति तदा अहं त्वां आह्वयामि। ||१||विराम||

ਤੂ ਭਰਪੂਰਿ ਜਾਨਿਆ ਮੈ ਦੂਰਿ ॥
तू भरपूरि जानिआ मै दूरि ॥

त्वं सर्वत्र उपस्थितः असि। त्वं दूरे असि इति मया चिन्तितम् आसीत् ।

ਜੋ ਕਛੁ ਕਰੀ ਸੁ ਤੇਰੈ ਹਦੂਰਿ ॥
जो कछु करी सु तेरै हदूरि ॥

यत्किमपि करोमि तव सन्निधौ करोमि ।

ਤੂ ਦੇਖਹਿ ਹਉ ਮੁਕਰਿ ਪਾਉ ॥
तू देखहि हउ मुकरि पाउ ॥

त्वं मम सर्वाणि कर्माणि पश्यसि तथापि अहं तान् निराकरोमि।

ਤੇਰੈ ਕੰਮਿ ਨ ਤੇਰੈ ਨਾਇ ॥੨॥
तेरै कंमि न तेरै नाइ ॥२॥

अहं भवतः कृते कार्यं न कृतवान्, तव नाम वा। ||२||

ਜੇਤਾ ਦੇਹਿ ਤੇਤਾ ਹਉ ਖਾਉ ॥
जेता देहि तेता हउ खाउ ॥

यदददासि तदेव खादामि ।

ਬਿਆ ਦਰੁ ਨਾਹੀ ਕੈ ਦਰਿ ਜਾਉ ॥
बिआ दरु नाही कै दरि जाउ ॥

अन्यद्वारं नास्ति-कस्मिन् द्वारे गन्तव्यम्?

ਨਾਨਕੁ ਏਕ ਕਹੈ ਅਰਦਾਸਿ ॥
नानकु एक कहै अरदासि ॥

नानकः एतां एकां प्रार्थनां करोति- १.

ਜੀਉ ਪਿੰਡੁ ਸਭੁ ਤੇਰੈ ਪਾਸਿ ॥੩॥
जीउ पिंडु सभु तेरै पासि ॥३॥

अयं शरीरात्मा च सर्वथा भवतः एव। ||३||

ਆਪੇ ਨੇੜੈ ਦੂਰਿ ਆਪੇ ਹੀ ਆਪੇ ਮੰਝਿ ਮਿਆਨੁੋ ॥
आपे नेड़ै दूरि आपे ही आपे मंझि मिआनुो ॥

सः एव समीपे अस्ति, सः एव च दूरः अस्ति; सः एव अन्तर्गतः अस्ति।

ਆਪੇ ਵੇਖੈ ਸੁਣੇ ਆਪੇ ਹੀ ਕੁਦਰਤਿ ਕਰੇ ਜਹਾਨੁੋ ॥
आपे वेखै सुणे आपे ही कुदरति करे जहानुो ॥

स्वयं पश्यति, स्वयं च शृणोति। स्वस्य सृजनात्मकशक्त्या सः जगत् निर्मितवान्।

ਜੋ ਤਿਸੁ ਭਾਵੈ ਨਾਨਕਾ ਹੁਕਮੁ ਸੋਈ ਪਰਵਾਨੁੋ ॥੪॥੩੧॥
जो तिसु भावै नानका हुकमु सोई परवानुो ॥४॥३१॥

यद्यत्प्रसीदति नानक-सः आदेशः ग्राह्यः। ||४||३१||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਘਰੁ ੪ ॥
सिरीरागु महला १ घरु ४ ॥

सिरी राग, प्रथम मेहल, चतुर्थ गृह : १.

ਕੀਤਾ ਕਹਾ ਕਰੇ ਮਨਿ ਮਾਨੁ ॥
कीता कहा करे मनि मानु ॥

किमर्थं सृष्टिभिः मनसि गर्वः अनुभूयते ?

ਦੇਵਣਹਾਰੇ ਕੈ ਹਥਿ ਦਾਨੁ ॥
देवणहारे कै हथि दानु ॥

दानं महादातुः हस्ते अस्ति।

ਭਾਵੈ ਦੇਇ ਨ ਦੇਈ ਸੋਇ ॥
भावै देइ न देई सोइ ॥

यथा तस्य प्रीतिः, सः ददातु, न वा ददातु।

ਕੀਤੇ ਕੈ ਕਹਿਐ ਕਿਆ ਹੋਇ ॥੧॥
कीते कै कहिऐ किआ होइ ॥१॥

सृष्टानां सत्त्वानां क्रमेण किं कर्तुं शक्यते ? ||१||

ਆਪੇ ਸਚੁ ਭਾਵੈ ਤਿਸੁ ਸਚੁ ॥
आपे सचु भावै तिसु सचु ॥

सः एव सत्यः; सत्यं तस्य इच्छायाः प्रियं भवति।

ਅੰਧਾ ਕਚਾ ਕਚੁ ਨਿਕਚੁ ॥੧॥ ਰਹਾਉ ॥
अंधा कचा कचु निकचु ॥१॥ रहाउ ॥

आध्यात्मिकान्धाः अपक्वाः असिद्धाः, हीनाः, निरर्थकाः च भवन्ति। ||१||विराम||

ਜਾ ਕੇ ਰੁਖ ਬਿਰਖ ਆਰਾਉ ॥
जा के रुख बिरख आराउ ॥

वनवृक्षाणां, उद्यानस्य च वनस्पतयः यस्य सः

ਜੇਹੀ ਧਾਤੁ ਤੇਹਾ ਤਿਨ ਨਾਉ ॥
जेही धातु तेहा तिन नाउ ॥

तेषां स्वभावानुसारेण तेषां सर्वाणि नामानि ददाति।

ਫੁਲੁ ਭਾਉ ਫਲੁ ਲਿਖਿਆ ਪਾਇ ॥
फुलु भाउ फलु लिखिआ पाइ ॥

पुष्पं च भगवत्प्रेमफलं च पूर्वनिर्धारितनियतिः।

ਆਪਿ ਬੀਜਿ ਆਪੇ ਹੀ ਖਾਇ ॥੨॥
आपि बीजि आपे ही खाइ ॥२॥

यथा वयं रोपयामः तथा वयं फलानि कर्षयामः खादामः च। ||२||

ਕਚੀ ਕੰਧ ਕਚਾ ਵਿਚਿ ਰਾਜੁ ॥
कची कंध कचा विचि राजु ॥

शरीरस्य भित्तिः क्षणिकः, यथा तदन्तर्गतः आत्मानः ।

ਮਤਿ ਅਲੂਣੀ ਫਿਕਾ ਸਾਦੁ ॥
मति अलूणी फिका सादु ॥

बुद्धेः स्वादः लवणं विना मृदुः अस्वादः च भवति।

ਨਾਨਕ ਆਣੇ ਆਵੈ ਰਾਸਿ ॥
नानक आणे आवै रासि ॥

हे नानक यथा इच्छति, सः विषयान् सम्यक् करोति।

ਵਿਣੁ ਨਾਵੈ ਨਾਹੀ ਸਾਬਾਸਿ ॥੩॥੩੨॥
विणु नावै नाही साबासि ॥३॥३२॥

नाम विना कोऽपि अनुमोदितः न भवति। ||३||३२||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ਘਰੁ ੫ ॥
सिरीरागु महला १ घरु ५ ॥

सिरी राग, प्रथम मेहल, पञ्चम गृह : १.

ਅਛਲ ਛਲਾਈ ਨਹ ਛਲੈ ਨਹ ਘਾਉ ਕਟਾਰਾ ਕਰਿ ਸਕੈ ॥
अछल छलाई नह छलै नह घाउ कटारा करि सकै ॥

अवञ्चितः न वञ्चितः वञ्चितः। सः केनचित् खड्गेन क्षतिं कर्तुं न शक्नोति।

ਜਿਉ ਸਾਹਿਬੁ ਰਾਖੈ ਤਿਉ ਰਹੈ ਇਸੁ ਲੋਭੀ ਕਾ ਜੀਉ ਟਲ ਪਲੈ ॥੧॥
जिउ साहिबु राखै तिउ रहै इसु लोभी का जीउ टल पलै ॥१॥

यथा अस्माकं प्रभुः स्वामी च अस्मान् रक्षति तथा वयं विद्यते। अस्य लुब्धस्य आत्मा इतः ततः क्षिप्यते। ||१||

ਬਿਨੁ ਤੇਲ ਦੀਵਾ ਕਿਉ ਜਲੈ ॥੧॥ ਰਹਾਉ ॥
बिनु तेल दीवा किउ जलै ॥१॥ रहाउ ॥

तैलं विना कथं दीपः प्रज्वलितः स्यात्। ||१||विराम||

ਪੋਥੀ ਪੁਰਾਣ ਕਮਾਈਐ ॥
पोथी पुराण कमाईऐ ॥

भवतः प्रार्थनापुस्तकस्य पठनं तैलं भवतु,

ਭਉ ਵਟੀ ਇਤੁ ਤਨਿ ਪਾਈਐ ॥
भउ वटी इतु तनि पाईऐ ॥

ईश्वरभयं च अस्य शरीरस्य दीपस्य कृते दुष्टः भवतु।

ਸਚੁ ਬੂਝਣੁ ਆਣਿ ਜਲਾਈਐ ॥੨॥
सचु बूझणु आणि जलाईऐ ॥२॥

सत्यबोधेन इदं दीपं प्रज्वालयन्तु। ||२||

ਇਹੁ ਤੇਲੁ ਦੀਵਾ ਇਉ ਜਲੈ ॥
इहु तेलु दीवा इउ जलै ॥

एतत् दीपं प्रज्वलितुं एतस्य तैलस्य उपयोगं कुर्वन्तु।

ਕਰਿ ਚਾਨਣੁ ਸਾਹਿਬ ਤਉ ਮਿਲੈ ॥੧॥ ਰਹਾਉ ॥
करि चानणु साहिब तउ मिलै ॥१॥ रहाउ ॥

तत् प्रज्वाल्य स्वेश्वरं गुरुं च मिलतु। ||१||विराम||

ਇਤੁ ਤਨਿ ਲਾਗੈ ਬਾਣੀਆ ॥
इतु तनि लागै बाणीआ ॥

इदं शरीरं गुरुबनिवचनेन मृदु भवति;

ਸੁਖੁ ਹੋਵੈ ਸੇਵ ਕਮਾਣੀਆ ॥
सुखु होवै सेव कमाणीआ ॥

सेवां कुर्वन् शान्तिं प्राप्स्यसि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430