श्री गुरु ग्रन्थ साहिबः

पुटः - 783


ਪੇਖਿ ਦਰਸਨੁ ਨਾਨਕ ਬਿਗਸੇ ਆਪਿ ਲਏ ਮਿਲਾਏ ॥੪॥੫॥੮॥
पेखि दरसनु नानक बिगसे आपि लए मिलाए ॥४॥५॥८॥

स्वस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा नानकः प्रफुल्लितः अस्ति; भगवता तं संघे एकीकृतम्। ||४||५||८||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਅਬਿਚਲ ਨਗਰੁ ਗੋਬਿੰਦ ਗੁਰੂ ਕਾ ਨਾਮੁ ਜਪਤ ਸੁਖੁ ਪਾਇਆ ਰਾਮ ॥
अबिचल नगरु गोबिंद गुरू का नामु जपत सुखु पाइआ राम ॥

नित्यं स्थावरं च ईश्वरस्य गुरुस्य च नगरम्; तस्य नाम जपन् अहं शान्तिं प्राप्नोमि।

ਮਨ ਇਛੇ ਸੇਈ ਫਲ ਪਾਏ ਕਰਤੈ ਆਪਿ ਵਸਾਇਆ ਰਾਮ ॥
मन इछे सेई फल पाए करतै आपि वसाइआ राम ॥

मनःकामफलं मया लब्धम्; प्रजापतिः एव तत् स्थापितवान् ।

ਕਰਤੈ ਆਪਿ ਵਸਾਇਆ ਸਰਬ ਸੁਖ ਪਾਇਆ ਪੁਤ ਭਾਈ ਸਿਖ ਬਿਗਾਸੇ ॥
करतै आपि वसाइआ सरब सुख पाइआ पुत भाई सिख बिगासे ॥

प्रजापतिः एव तत् स्थापितवान् । मया सर्वथा शान्तिः प्राप्ता; मम बालकाः, भ्रातरः, सिक्खाः च सर्वे आनन्देन प्रफुल्लिताः।

ਗੁਣ ਗਾਵਹਿ ਪੂਰਨ ਪਰਮੇਸੁਰ ਕਾਰਜੁ ਆਇਆ ਰਾਸੇ ॥
गुण गावहि पूरन परमेसुर कारजु आइआ रासे ॥

सिद्धं परमेश्वरस्य गौरवं स्तुतिं गायन् मम कार्याणि समाधानं प्राप्तवन्तः।

ਪ੍ਰਭੁ ਆਪਿ ਸੁਆਮੀ ਆਪੇ ਰਖਾ ਆਪਿ ਪਿਤਾ ਆਪਿ ਮਾਇਆ ॥
प्रभु आपि सुआमी आपे रखा आपि पिता आपि माइआ ॥

ईश्वरः एव मम प्रभुः गुरुः च अस्ति। सः एव मम त्राणकृपा अस्ति; स एव मम पिता माता च।

ਕਹੁ ਨਾਨਕ ਸਤਿਗੁਰ ਬਲਿਹਾਰੀ ਜਿਨਿ ਏਹੁ ਥਾਨੁ ਸੁਹਾਇਆ ॥੧॥
कहु नानक सतिगुर बलिहारी जिनि एहु थानु सुहाइआ ॥१॥

नानकः वदति, अहं सच्चिगुरुस्य यज्ञः अस्मि, यः अस्य स्थानस्य अलङ्कारं, अलङ्कृतं च कृतवान्। ||१||

ਘਰ ਮੰਦਰ ਹਟਨਾਲੇ ਸੋਹੇ ਜਿਸੁ ਵਿਚਿ ਨਾਮੁ ਨਿਵਾਸੀ ਰਾਮ ॥
घर मंदर हटनाले सोहे जिसु विचि नामु निवासी राम ॥

गृहाणि, भवनानि, भण्डाराणि, विपणयः च सुन्दराः सन्ति, यदा भगवतः नाम अन्तः तिष्ठति।

ਸੰਤ ਭਗਤ ਹਰਿ ਨਾਮੁ ਅਰਾਧਹਿ ਕਟੀਐ ਜਮ ਕੀ ਫਾਸੀ ਰਾਮ ॥
संत भगत हरि नामु अराधहि कटीऐ जम की फासी राम ॥

सन्ताः भक्ताः च आराधनेन भगवतः नाम पूजयन्ति, मृत्युपाशः च छिन्नः भवति।

ਕਾਟੀ ਜਮ ਫਾਸੀ ਪ੍ਰਭਿ ਅਬਿਨਾਸੀ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਏ ॥
काटी जम फासी प्रभि अबिनासी हरि हरि नामु धिआए ॥

मृत्योः पाशः छिन्ना, नित्यस्य अविचलेश्वरस्य नाम हरः हरः इति ध्यायन्।

ਸਗਲ ਸਮਗ੍ਰੀ ਪੂਰਨ ਹੋਈ ਮਨ ਇਛੇ ਫਲ ਪਾਏ ॥
सगल समग्री पूरन होई मन इछे फल पाए ॥

तेषां सर्वं सिद्धं मनःकामफलं लभन्ते।

ਸੰਤ ਸਜਨ ਸੁਖਿ ਮਾਣਹਿ ਰਲੀਆ ਦੂਖ ਦਰਦ ਭ੍ਰਮ ਨਾਸੀ ॥
संत सजन सुखि माणहि रलीआ दूख दरद भ्रम नासी ॥

सन्ताः मित्राणि च शान्तिं सुखं च आनन्दयन्ति; तेषां दुःखं दुःखं संशयं च निवर्तते।

ਸਬਦਿ ਸਵਾਰੇ ਸਤਿਗੁਰਿ ਪੂਰੈ ਨਾਨਕ ਸਦ ਬਲਿ ਜਾਸੀ ॥੨॥
सबदि सवारे सतिगुरि पूरै नानक सद बलि जासी ॥२॥

सिद्धसत्यगुरुः तान् शब्दवचनेन अलङ्कृतवान्; तेषां कृते नानकः सदा यज्ञः अस्ति। ||२||

ਦਾਤਿ ਖਸਮ ਕੀ ਪੂਰੀ ਹੋਈ ਨਿਤ ਨਿਤ ਚੜੈ ਸਵਾਈ ਰਾਮ ॥
दाति खसम की पूरी होई नित नित चड़ै सवाई राम ॥

अस्माकं भगवतः गुरुस्य च दानं सिद्धम् अस्ति; दिने दिने वर्धते ।

ਪਾਰਬ੍ਰਹਮਿ ਖਸਮਾਨਾ ਕੀਆ ਜਿਸ ਦੀ ਵਡੀ ਵਡਿਆਈ ਰਾਮ ॥
पारब्रहमि खसमाना कीआ जिस दी वडी वडिआई राम ॥

परमेश्वरेण मां स्वकीयं कृतम्; तस्य गौरवपूर्णं महत्त्वं एतावत् महत् अस्ति!

ਆਦਿ ਜੁਗਾਦਿ ਭਗਤਨ ਕਾ ਰਾਖਾ ਸੋ ਪ੍ਰਭੁ ਭਇਆ ਦਇਆਲਾ ॥
आदि जुगादि भगतन का राखा सो प्रभु भइआ दइआला ॥

आदौ युगपर्यन्तं च सः स्वभक्तानाम् रक्षकः अस्ति; ईश्वरः मयि दयालुः अभवत्।

ਜੀਅ ਜੰਤ ਸਭਿ ਸੁਖੀ ਵਸਾਏ ਪ੍ਰਭਿ ਆਪੇ ਕਰਿ ਪ੍ਰਤਿਪਾਲਾ ॥
जीअ जंत सभि सुखी वसाए प्रभि आपे करि प्रतिपाला ॥

सर्वे भूताः प्राणिनः च इदानीं शान्तिपूर्वकं निवसन्ति; ईश्वरः स्वयमेव तान् पोषयति, परिचर्या च करोति।

ਦਹ ਦਿਸ ਪੂਰਿ ਰਹਿਆ ਜਸੁ ਸੁਆਮੀ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥
दह दिस पूरि रहिआ जसु सुआमी कीमति कहणु न जाई ॥

भगवतः गुरुस्य च स्तुतिः दशदिशः सर्वथा व्याप्ताः सन्ति; अहं तस्य मूल्यं वक्तुं न शक्नोमि।

ਕਹੁ ਨਾਨਕ ਸਤਿਗੁਰ ਬਲਿਹਾਰੀ ਜਿਨਿ ਅਬਿਚਲ ਨੀਵ ਰਖਾਈ ॥੩॥
कहु नानक सतिगुर बलिहारी जिनि अबिचल नीव रखाई ॥३॥

नानकः कथयति, अहं सच्चिगुरुस्य यज्ञः अस्मि, यः एतस्य शाश्वतस्य आधारस्य स्थापनां कृतवान्। ||३||

ਗਿਆਨ ਧਿਆਨ ਪੂਰਨ ਪਰਮੇਸੁਰ ਹਰਿ ਹਰਿ ਕਥਾ ਨਿਤ ਸੁਣੀਐ ਰਾਮ ॥
गिआन धिआन पूरन परमेसुर हरि हरि कथा नित सुणीऐ राम ॥

सिद्धे पारमार्थिकस्य आध्यात्मिकं प्रज्ञा ध्यानं च, हर, हर इति भगवतः प्रवचनं च तत्र नित्यं श्रूयते।

ਅਨਹਦ ਚੋਜ ਭਗਤ ਭਵ ਭੰਜਨ ਅਨਹਦ ਵਾਜੇ ਧੁਨੀਐ ਰਾਮ ॥
अनहद चोज भगत भव भंजन अनहद वाजे धुनीऐ राम ॥

भयनाशकस्य भगवतः भक्ताः तत्र अनन्तं क्रीडन्ति, अप्रहारः रागः तत्र प्रतिध्वनितुं स्पन्दते च।

ਅਨਹਦ ਝੁਣਕਾਰੇ ਤਤੁ ਬੀਚਾਰੇ ਸੰਤ ਗੋਸਟਿ ਨਿਤ ਹੋਵੈ ॥
अनहद झुणकारे ततु बीचारे संत गोसटि नित होवै ॥

अप्रहृतः रागः प्रतिध्वन्यते, प्रतिध्वनितुं च, सन्तः च वास्तविकतायाः सारं चिन्तयन्ति; एतत् प्रवचनं तेषां दैनन्दिनम् अस्ति।

ਹਰਿ ਨਾਮੁ ਅਰਾਧਹਿ ਮੈਲੁ ਸਭ ਕਾਟਹਿ ਕਿਲਵਿਖ ਸਗਲੇ ਖੋਵੈ ॥
हरि नामु अराधहि मैलु सभ काटहि किलविख सगले खोवै ॥

भगवतः नाम भजन्ति, तेषां सर्वं मलं प्रक्षाल्यते; ते सर्वपापात् मुक्ताः भवन्ति।

ਤਹ ਜਨਮ ਨ ਮਰਣਾ ਆਵਣ ਜਾਣਾ ਬਹੁੜਿ ਨ ਪਾਈਐ ਜੁੋਨੀਐ ॥
तह जनम न मरणा आवण जाणा बहुड़ि न पाईऐ जुोनीऐ ॥

न तत्र जन्म मृत्युः न आगमनं गमनं न पुनर्जन्मगर्भे प्रवेशः।

ਨਾਨਕ ਗੁਰੁ ਪਰਮੇਸਰੁ ਪਾਇਆ ਜਿਸੁ ਪ੍ਰਸਾਦਿ ਇਛ ਪੁਨੀਐ ॥੪॥੬॥੯॥
नानक गुरु परमेसरु पाइआ जिसु प्रसादि इछ पुनीऐ ॥४॥६॥९॥

नानकः गुरुं पारमार्थिकं लब्धवान्; तस्य प्रसादेन कामाः सिद्धाः भवन्ति। ||४||६||९||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਸੰਤਾ ਕੇ ਕਾਰਜਿ ਆਪਿ ਖਲੋਇਆ ਹਰਿ ਕੰਮੁ ਕਰਾਵਣਿ ਆਇਆ ਰਾਮ ॥
संता के कारजि आपि खलोइआ हरि कंमु करावणि आइआ राम ॥

सन्तानाम् कार्याणां समाधानार्थं भगवान् एव उत्तिष्ठति; तेषां कार्याणि सम्पादयितुं सः आगतः अस्ति।

ਧਰਤਿ ਸੁਹਾਵੀ ਤਾਲੁ ਸੁਹਾਵਾ ਵਿਚਿ ਅੰਮ੍ਰਿਤ ਜਲੁ ਛਾਇਆ ਰਾਮ ॥
धरति सुहावी तालु सुहावा विचि अंम्रित जलु छाइआ राम ॥

भूमिः सुन्दरः, कुण्डः च सुन्दरः; तस्य अन्तः अम्ब्रोसियलजलं समाहितम् अस्ति ।

ਅੰਮ੍ਰਿਤ ਜਲੁ ਛਾਇਆ ਪੂਰਨ ਸਾਜੁ ਕਰਾਇਆ ਸਗਲ ਮਨੋਰਥ ਪੂਰੇ ॥
अंम्रित जलु छाइआ पूरन साजु कराइआ सगल मनोरथ पूरे ॥

अम्ब्रोसियलजलं तत् पूरयति, मम कार्यं च सम्यक् पूर्णम् अस्ति; मम सर्वे कामाः सिद्धाः भवन्ति।

ਜੈ ਜੈ ਕਾਰੁ ਭਇਆ ਜਗ ਅੰਤਰਿ ਲਾਥੇ ਸਗਲ ਵਿਸੂਰੇ ॥
जै जै कारु भइआ जग अंतरि लाथे सगल विसूरे ॥

विश्वस्य सर्वेभ्यः भागेभ्यः अभिनन्दनानि प्रवहन्ति; मम सर्वे दुःखानि निवृत्तानि भवन्ति।

ਪੂਰਨ ਪੁਰਖ ਅਚੁਤ ਅਬਿਨਾਸੀ ਜਸੁ ਵੇਦ ਪੁਰਾਣੀ ਗਾਇਆ ॥
पूरन पुरख अचुत अबिनासी जसु वेद पुराणी गाइआ ॥

वेदपुराणाः सिद्धस्य अपरिवर्तनीयस्य अविनाशिनः आदिमेश्वरस्य स्तुतिं गायन्ति।

ਅਪਨਾ ਬਿਰਦੁ ਰਖਿਆ ਪਰਮੇਸਰਿ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ॥੧॥
अपना बिरदु रखिआ परमेसरि नानक नामु धिआइआ ॥१॥

पारमार्थिकः स्वप्रतिज्ञां पालितवान्, स्वस्वभावं च पुष्टिं कृतवान्; नानकः नाम भगवतः नाम ध्यायति। ||१||

ਨਵ ਨਿਧਿ ਸਿਧਿ ਰਿਧਿ ਦੀਨੇ ਕਰਤੇ ਤੋਟਿ ਨ ਆਵੈ ਕਾਈ ਰਾਮ ॥
नव निधि सिधि रिधि दीने करते तोटि न आवै काई राम ॥

प्रजापतिना मे नव निधिं धनं च अध्यात्मशक्तयः, मम किमपि अभावः नास्ति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430