स्वस्य दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा नानकः प्रफुल्लितः अस्ति; भगवता तं संघे एकीकृतम्। ||४||५||८||
सूही, पञ्चम मेहलः : १.
नित्यं स्थावरं च ईश्वरस्य गुरुस्य च नगरम्; तस्य नाम जपन् अहं शान्तिं प्राप्नोमि।
मनःकामफलं मया लब्धम्; प्रजापतिः एव तत् स्थापितवान् ।
प्रजापतिः एव तत् स्थापितवान् । मया सर्वथा शान्तिः प्राप्ता; मम बालकाः, भ्रातरः, सिक्खाः च सर्वे आनन्देन प्रफुल्लिताः।
सिद्धं परमेश्वरस्य गौरवं स्तुतिं गायन् मम कार्याणि समाधानं प्राप्तवन्तः।
ईश्वरः एव मम प्रभुः गुरुः च अस्ति। सः एव मम त्राणकृपा अस्ति; स एव मम पिता माता च।
नानकः वदति, अहं सच्चिगुरुस्य यज्ञः अस्मि, यः अस्य स्थानस्य अलङ्कारं, अलङ्कृतं च कृतवान्। ||१||
गृहाणि, भवनानि, भण्डाराणि, विपणयः च सुन्दराः सन्ति, यदा भगवतः नाम अन्तः तिष्ठति।
सन्ताः भक्ताः च आराधनेन भगवतः नाम पूजयन्ति, मृत्युपाशः च छिन्नः भवति।
मृत्योः पाशः छिन्ना, नित्यस्य अविचलेश्वरस्य नाम हरः हरः इति ध्यायन्।
तेषां सर्वं सिद्धं मनःकामफलं लभन्ते।
सन्ताः मित्राणि च शान्तिं सुखं च आनन्दयन्ति; तेषां दुःखं दुःखं संशयं च निवर्तते।
सिद्धसत्यगुरुः तान् शब्दवचनेन अलङ्कृतवान्; तेषां कृते नानकः सदा यज्ञः अस्ति। ||२||
अस्माकं भगवतः गुरुस्य च दानं सिद्धम् अस्ति; दिने दिने वर्धते ।
परमेश्वरेण मां स्वकीयं कृतम्; तस्य गौरवपूर्णं महत्त्वं एतावत् महत् अस्ति!
आदौ युगपर्यन्तं च सः स्वभक्तानाम् रक्षकः अस्ति; ईश्वरः मयि दयालुः अभवत्।
सर्वे भूताः प्राणिनः च इदानीं शान्तिपूर्वकं निवसन्ति; ईश्वरः स्वयमेव तान् पोषयति, परिचर्या च करोति।
भगवतः गुरुस्य च स्तुतिः दशदिशः सर्वथा व्याप्ताः सन्ति; अहं तस्य मूल्यं वक्तुं न शक्नोमि।
नानकः कथयति, अहं सच्चिगुरुस्य यज्ञः अस्मि, यः एतस्य शाश्वतस्य आधारस्य स्थापनां कृतवान्। ||३||
सिद्धे पारमार्थिकस्य आध्यात्मिकं प्रज्ञा ध्यानं च, हर, हर इति भगवतः प्रवचनं च तत्र नित्यं श्रूयते।
भयनाशकस्य भगवतः भक्ताः तत्र अनन्तं क्रीडन्ति, अप्रहारः रागः तत्र प्रतिध्वनितुं स्पन्दते च।
अप्रहृतः रागः प्रतिध्वन्यते, प्रतिध्वनितुं च, सन्तः च वास्तविकतायाः सारं चिन्तयन्ति; एतत् प्रवचनं तेषां दैनन्दिनम् अस्ति।
भगवतः नाम भजन्ति, तेषां सर्वं मलं प्रक्षाल्यते; ते सर्वपापात् मुक्ताः भवन्ति।
न तत्र जन्म मृत्युः न आगमनं गमनं न पुनर्जन्मगर्भे प्रवेशः।
नानकः गुरुं पारमार्थिकं लब्धवान्; तस्य प्रसादेन कामाः सिद्धाः भवन्ति। ||४||६||९||
सूही, पञ्चम मेहलः : १.
सन्तानाम् कार्याणां समाधानार्थं भगवान् एव उत्तिष्ठति; तेषां कार्याणि सम्पादयितुं सः आगतः अस्ति।
भूमिः सुन्दरः, कुण्डः च सुन्दरः; तस्य अन्तः अम्ब्रोसियलजलं समाहितम् अस्ति ।
अम्ब्रोसियलजलं तत् पूरयति, मम कार्यं च सम्यक् पूर्णम् अस्ति; मम सर्वे कामाः सिद्धाः भवन्ति।
विश्वस्य सर्वेभ्यः भागेभ्यः अभिनन्दनानि प्रवहन्ति; मम सर्वे दुःखानि निवृत्तानि भवन्ति।
वेदपुराणाः सिद्धस्य अपरिवर्तनीयस्य अविनाशिनः आदिमेश्वरस्य स्तुतिं गायन्ति।
पारमार्थिकः स्वप्रतिज्ञां पालितवान्, स्वस्वभावं च पुष्टिं कृतवान्; नानकः नाम भगवतः नाम ध्यायति। ||१||
प्रजापतिना मे नव निधिं धनं च अध्यात्मशक्तयः, मम किमपि अभावः नास्ति ।