श्री गुरु ग्रन्थ साहिबः

पुटः - 1019


ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਜੀਵਨਾ ਸਫਲ ਜੀਵਨ ਸੁਨਿ ਹਰਿ ਜਪਿ ਜਪਿ ਸਦ ਜੀਵਨਾ ॥੧॥ ਰਹਾਉ ॥
जीवना सफल जीवन सुनि हरि जपि जपि सद जीवना ॥१॥ रहाउ ॥

फलं जीवनं, भगवन्तं श्रुत्वा जपति ध्यायति च तस्य जीवनम्; सः सदा जीवति। ||१||विराम||

ਪੀਵਨਾ ਜਿਤੁ ਮਨੁ ਆਘਾਵੈ ਨਾਮੁ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪੀਵਨਾ ॥੧॥
पीवना जितु मनु आघावै नामु अंम्रित रसु पीवना ॥१॥

वास्तविकं पेयं तत् यत् मनः तृप्तं करोति; इदं पेयम् अम्ब्रोसियलनामस्य उदात्तं सारम् अस्ति। ||१||

ਖਾਵਨਾ ਜਿਤੁ ਭੂਖ ਨ ਲਾਗੈ ਸੰਤੋਖਿ ਸਦਾ ਤ੍ਰਿਪਤੀਵਨਾ ॥੨॥
खावना जितु भूख न लागै संतोखि सदा त्रिपतीवना ॥२॥

वास्तविकं भोजनं तदेव यत् भवन्तं पुनः कदापि क्षुधार्तं न त्यक्ष्यति; त्वां सदा सन्तुष्टं तृप्तं च त्यक्ष्यति। ||२||

ਪੈਨਣਾ ਰਖੁ ਪਤਿ ਪਰਮੇਸੁਰ ਫਿਰਿ ਨਾਗੇ ਨਹੀ ਥੀਵਨਾ ॥੩॥
पैनणा रखु पति परमेसुर फिरि नागे नही थीवना ॥३॥

यथार्थवस्त्राणि तानि सन्ति ये भवतः मानं रक्षन्ति, पुनः कदापि नग्नं न त्यजन्ति । ||३||

ਭੋਗਨਾ ਮਨ ਮਧੇ ਹਰਿ ਰਸੁ ਸੰਤਸੰਗਤਿ ਮਹਿ ਲੀਵਨਾ ॥੪॥
भोगना मन मधे हरि रसु संतसंगति महि लीवना ॥४॥

मनसः अन्तः वास्तविकः भोगः भगवतः उदात्ततत्त्वे, सन्तसमाजे लीनः भवितुम् अर्हति। ||४||

ਬਿਨੁ ਤਾਗੇ ਬਿਨੁ ਸੂਈ ਆਨੀ ਮਨੁ ਹਰਿ ਭਗਤੀ ਸੰਗਿ ਸੀਵਨਾ ॥੫॥
बिनु तागे बिनु सूई आनी मनु हरि भगती संगि सीवना ॥५॥

भगवतः भक्तिपूजां मनसि सिवन्तु, सुई सूत्रं विना। ||५||

ਮਾਤਿਆ ਹਰਿ ਰਸ ਮਹਿ ਰਾਤੇ ਤਿਸੁ ਬਹੁੜਿ ਨ ਕਬਹੂ ਅਉਖੀਵਨਾ ॥੬॥
मातिआ हरि रस महि राते तिसु बहुड़ि न कबहू अउखीवना ॥६॥

भगवतः उदात्ततत्त्वेन ओतप्रोतः मत्तः च अयं अनुभवः पुनः कदापि न जीर्णः भविष्यति । ||६||

ਮਿਲਿਓ ਤਿਸੁ ਸਰਬ ਨਿਧਾਨਾ ਪ੍ਰਭਿ ਕ੍ਰਿਪਾਲਿ ਜਿਸੁ ਦੀਵਨਾ ॥੭॥
मिलिओ तिसु सरब निधाना प्रभि क्रिपालि जिसु दीवना ॥७॥

एकः धन्यः सर्वैः निधैः, यदा ईश्वरः स्वस्य दयायाः कृते तान् ददाति। ||७||

ਸੁਖੁ ਨਾਨਕ ਸੰਤਨ ਕੀ ਸੇਵਾ ਚਰਣ ਸੰਤ ਧੋਇ ਪੀਵਨਾ ॥੮॥੩॥੬॥
सुखु नानक संतन की सेवा चरण संत धोइ पीवना ॥८॥३॥६॥

हे नानक, सन्तसत्त्वानां सेवा शान्ति; अहं सन्तपादप्रक्षालने पिबामि | ||८||३||६||

ਮਾਰੂ ਮਹਲਾ ੫ ਘਰੁ ੮ ਅੰਜੁਲੀਆ ॥
मारू महला ५ घरु ८ अंजुलीआ ॥

मारू, पंचम मेहल, अष्टम गृह, अंजुली ~ प्रार्थनायां चषकहस्तं कृत्वा : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਜਿਸੁ ਗ੍ਰਿਹਿ ਬਹੁਤੁ ਤਿਸੈ ਗ੍ਰਿਹਿ ਚਿੰਤਾ ॥
जिसु ग्रिहि बहुतु तिसै ग्रिहि चिंता ॥

प्रचुरतापूर्णं गृहं यत् - तत् गृहं चिन्ताम् अनुभवति।

ਜਿਸੁ ਗ੍ਰਿਹਿ ਥੋਰੀ ਸੁ ਫਿਰੈ ਭ੍ਰਮੰਤਾ ॥
जिसु ग्रिहि थोरी सु फिरै भ्रमंता ॥

यस्य गृहे अल्पं भवति, सः अधिकं अन्वेष्य भ्रमति।

ਦੁਹੂ ਬਿਵਸਥਾ ਤੇ ਜੋ ਮੁਕਤਾ ਸੋਈ ਸੁਹੇਲਾ ਭਾਲੀਐ ॥੧॥
दुहू बिवसथा ते जो मुकता सोई सुहेला भालीऐ ॥१॥

स एव सुखी शान्तो यो विमुक्तो योऽभ्याम् । ||१||

ਗ੍ਰਿਹ ਰਾਜ ਮਹਿ ਨਰਕੁ ਉਦਾਸ ਕਰੋਧਾ ॥
ग्रिह राज महि नरकु उदास करोधा ॥

गृहस्थाः नृपाः च नरकं पतन्ति संन्यासैः क्रुद्धैः सह ।

ਬਹੁ ਬਿਧਿ ਬੇਦ ਪਾਠ ਸਭਿ ਸੋਧਾ ॥
बहु बिधि बेद पाठ सभि सोधा ॥

ये च एतावता प्रकारेण वेदाध्ययनं पठन्ति च।

ਦੇਹੀ ਮਹਿ ਜੋ ਰਹੈ ਅਲਿਪਤਾ ਤਿਸੁ ਜਨ ਕੀ ਪੂਰਨ ਘਾਲੀਐ ॥੨॥
देही महि जो रहै अलिपता तिसु जन की पूरन घालीऐ ॥२॥

सिद्धं कार्यं तस्य विनयस्य भृत्यस्य शरीरे स्थितस्य असक्तस्य । ||२||

ਜਾਗਤ ਸੂਤਾ ਭਰਮਿ ਵਿਗੂਤਾ ॥
जागत सूता भरमि विगूता ॥

मर्त्यः प्रबुद्धोऽपि स्वपिति; सः संशयेन लुण्ठितः भवति।

ਬਿਨੁ ਗੁਰ ਮੁਕਤਿ ਨ ਹੋਈਐ ਮੀਤਾ ॥
बिनु गुर मुकति न होईऐ मीता ॥

गुरुं विना मुक्तिः न लभ्यते मित्र |

ਸਾਧਸੰਗਿ ਤੁਟਹਿ ਹਉ ਬੰਧਨ ਏਕੋ ਏਕੁ ਨਿਹਾਲੀਐ ॥੩॥
साधसंगि तुटहि हउ बंधन एको एकु निहालीऐ ॥३॥

साधसंगते पवित्रसङ्घे अहङ्कारबन्धाः मुक्ताः भवन्ति, एकैकं भगवन्तं द्रष्टुं आगच्छति। ||३||

ਕਰਮ ਕਰੈ ਤ ਬੰਧਾ ਨਹ ਕਰੈ ਤ ਨਿੰਦਾ ॥
करम करै त बंधा नह करै त निंदा ॥

कर्माणि कृत्वा बन्धने स्थाप्यते; किन्तु यदि न करोति तर्हि सः निन्दितः भवति।

ਮੋਹ ਮਗਨ ਮਨੁ ਵਿਆਪਿਆ ਚਿੰਦਾ ॥
मोह मगन मनु विआपिआ चिंदा ॥

भावानुरागमत्तं मनः चिन्तया पीडितम्।

ਗੁਰਪ੍ਰਸਾਦਿ ਸੁਖੁ ਦੁਖੁ ਸਮ ਜਾਣੈ ਘਟਿ ਘਟਿ ਰਾਮੁ ਹਿਆਲੀਐ ॥੪॥
गुरप्रसादि सुखु दुखु सम जाणै घटि घटि रामु हिआलीऐ ॥४॥

यः सुखदुःखयोः समानं पश्यति सः गुरुप्रसादेन एकैकं हृदये भगवन्तं पश्यति। ||४||

ਸੰਸਾਰੈ ਮਹਿ ਸਹਸਾ ਬਿਆਪੈ ॥
संसारै महि सहसा बिआपै ॥

जगतः अन्तः संशयेन पीडितः भवति;

ਅਕਥ ਕਥਾ ਅਗੋਚਰ ਨਹੀ ਜਾਪੈ ॥
अकथ कथा अगोचर नही जापै ॥

अगोचरं भगवतः अवाच्यं वाक्यं न जानाति।

ਜਿਸਹਿ ਬੁਝਾਏ ਸੋਈ ਬੂਝੈ ਓਹੁ ਬਾਲਕ ਵਾਗੀ ਪਾਲੀਐ ॥੫॥
जिसहि बुझाए सोई बूझै ओहु बालक वागी पालीऐ ॥५॥

स एव अवगच्छति, यं भगवता अवगन्तुं प्रेरयति। भगवान् तं स्वपुत्रत्वेन पोषयति। ||५||

ਛੋਡਿ ਬਹੈ ਤਉ ਛੂਟੈ ਨਾਹੀ ॥
छोडि बहै तउ छूटै नाही ॥

सः मायाम् परित्यागं कर्तुं प्रयतते, परन्तु सः न मुक्तः भवति।

ਜਉ ਸੰਚੈ ਤਉ ਭਉ ਮਨ ਮਾਹੀ ॥
जउ संचै तउ भउ मन माही ॥

यदि सः वस्तूनि सङ्गृह्णाति तर्हि तस्य मनः तासां हानिभयं करोति।

ਇਸ ਹੀ ਮਹਿ ਜਿਸ ਕੀ ਪਤਿ ਰਾਖੈ ਤਿਸੁ ਸਾਧੂ ਚਉਰੁ ਢਾਲੀਐ ॥੬॥
इस ही महि जिस की पति राखै तिसु साधू चउरु ढालीऐ ॥६॥

तस्य पुण्यस्य उपरि मक्षिका-मूषकं क्षोभयामि यस्य गौरवं माया मध्ये रक्षितम् । ||६||

ਜੋ ਸੂਰਾ ਤਿਸ ਹੀ ਹੋਇ ਮਰਣਾ ॥
जो सूरा तिस ही होइ मरणा ॥

स एव योद्धा वीरः, यः जगति मृतः तिष्ठति।

ਜੋ ਭਾਗੈ ਤਿਸੁ ਜੋਨੀ ਫਿਰਣਾ ॥
जो भागै तिसु जोनी फिरणा ॥

पलायते पुनर्जन्मनि भ्रमेत् |

ਜੋ ਵਰਤਾਏ ਸੋਈ ਭਲ ਮਾਨੈ ਬੁਝਿ ਹੁਕਮੈ ਦੁਰਮਤਿ ਜਾਲੀਐ ॥੭॥
जो वरताए सोई भल मानै बुझि हुकमै दुरमति जालीऐ ॥७॥

यत्किमपि भवति तत् साधु इति स्वीकुरुत। तस्य आज्ञायाः हुकमं साक्षात्करो, तव दुर्बुद्धिः दग्धा भविष्यति। ||७||

ਜਿਤੁ ਜਿਤੁ ਲਾਵਹਿ ਤਿਤੁ ਤਿਤੁ ਲਗਨਾ ॥
जितु जितु लावहि तितु तितु लगना ॥

यत्किमपि सः अस्मान् सम्बध्दयति, तत् वयं सम्बद्धाः स्मः।

ਕਰਿ ਕਰਿ ਵੇਖੈ ਅਪਣੇ ਜਚਨਾ ॥
करि करि वेखै अपणे जचना ॥

करोति, करोति च, स्वसृष्टिं च पश्यति।

ਨਾਨਕ ਕੇ ਪੂਰਨ ਸੁਖਦਾਤੇ ਤੂ ਦੇਹਿ ਤ ਨਾਮੁ ਸਮਾਲੀਐ ॥੮॥੧॥੭॥
नानक के पूरन सुखदाते तू देहि त नामु समालीऐ ॥८॥१॥७॥

शान्तिदा त्वं सिद्धः नानकस्य प्रभुः; यथा त्वं आशीर्वादं प्रयच्छसि, अहं तव नाम्नि निवसति। ||८||१||७||

ਮਾਰੂ ਮਹਲਾ ੫ ॥
मारू महला ५ ॥

मारू, पंचम मेहलः १.

ਬਿਰਖੈ ਹੇਠਿ ਸਭਿ ਜੰਤ ਇਕਠੇ ॥
बिरखै हेठि सभि जंत इकठे ॥

वृक्षस्य अधः सर्वे भूताः समागताः।

ਇਕਿ ਤਤੇ ਇਕਿ ਬੋਲਨਿ ਮਿਠੇ ॥
इकि तते इकि बोलनि मिठे ॥

केचिद् उष्णशिराः, केचन अतिमधुराः वदन्ति ।

ਅਸਤੁ ਉਦੋਤੁ ਭਇਆ ਉਠਿ ਚਲੇ ਜਿਉ ਜਿਉ ਅਉਧ ਵਿਹਾਣੀਆ ॥੧॥
असतु उदोतु भइआ उठि चले जिउ जिउ अउध विहाणीआ ॥१॥

सूर्यास्तः आगतः, ते च उत्थाय गच्छन्ति; तेषां दिवसाः स्वमार्गं धावित्वा समाप्ताः। ||१||

ਪਾਪ ਕਰੇਦੜ ਸਰਪਰ ਮੁਠੇ ॥
पाप करेदड़ सरपर मुठे ॥

ये पापं कृतवन्तः तेषां नाशः ध्रुवम्।

ਅਜਰਾਈਲਿ ਫੜੇ ਫੜਿ ਕੁਠੇ ॥
अजराईलि फड़े फड़ि कुठे ॥

अज्रा-ईलः मृत्युदूतः तान् गृहीत्वा पीडयति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430