मारू, पंचम मेहलः १.
फलं जीवनं, भगवन्तं श्रुत्वा जपति ध्यायति च तस्य जीवनम्; सः सदा जीवति। ||१||विराम||
वास्तविकं पेयं तत् यत् मनः तृप्तं करोति; इदं पेयम् अम्ब्रोसियलनामस्य उदात्तं सारम् अस्ति। ||१||
वास्तविकं भोजनं तदेव यत् भवन्तं पुनः कदापि क्षुधार्तं न त्यक्ष्यति; त्वां सदा सन्तुष्टं तृप्तं च त्यक्ष्यति। ||२||
यथार्थवस्त्राणि तानि सन्ति ये भवतः मानं रक्षन्ति, पुनः कदापि नग्नं न त्यजन्ति । ||३||
मनसः अन्तः वास्तविकः भोगः भगवतः उदात्ततत्त्वे, सन्तसमाजे लीनः भवितुम् अर्हति। ||४||
भगवतः भक्तिपूजां मनसि सिवन्तु, सुई सूत्रं विना। ||५||
भगवतः उदात्ततत्त्वेन ओतप्रोतः मत्तः च अयं अनुभवः पुनः कदापि न जीर्णः भविष्यति । ||६||
एकः धन्यः सर्वैः निधैः, यदा ईश्वरः स्वस्य दयायाः कृते तान् ददाति। ||७||
हे नानक, सन्तसत्त्वानां सेवा शान्ति; अहं सन्तपादप्रक्षालने पिबामि | ||८||३||६||
मारू, पंचम मेहल, अष्टम गृह, अंजुली ~ प्रार्थनायां चषकहस्तं कृत्वा : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
प्रचुरतापूर्णं गृहं यत् - तत् गृहं चिन्ताम् अनुभवति।
यस्य गृहे अल्पं भवति, सः अधिकं अन्वेष्य भ्रमति।
स एव सुखी शान्तो यो विमुक्तो योऽभ्याम् । ||१||
गृहस्थाः नृपाः च नरकं पतन्ति संन्यासैः क्रुद्धैः सह ।
ये च एतावता प्रकारेण वेदाध्ययनं पठन्ति च।
सिद्धं कार्यं तस्य विनयस्य भृत्यस्य शरीरे स्थितस्य असक्तस्य । ||२||
मर्त्यः प्रबुद्धोऽपि स्वपिति; सः संशयेन लुण्ठितः भवति।
गुरुं विना मुक्तिः न लभ्यते मित्र |
साधसंगते पवित्रसङ्घे अहङ्कारबन्धाः मुक्ताः भवन्ति, एकैकं भगवन्तं द्रष्टुं आगच्छति। ||३||
कर्माणि कृत्वा बन्धने स्थाप्यते; किन्तु यदि न करोति तर्हि सः निन्दितः भवति।
भावानुरागमत्तं मनः चिन्तया पीडितम्।
यः सुखदुःखयोः समानं पश्यति सः गुरुप्रसादेन एकैकं हृदये भगवन्तं पश्यति। ||४||
जगतः अन्तः संशयेन पीडितः भवति;
अगोचरं भगवतः अवाच्यं वाक्यं न जानाति।
स एव अवगच्छति, यं भगवता अवगन्तुं प्रेरयति। भगवान् तं स्वपुत्रत्वेन पोषयति। ||५||
सः मायाम् परित्यागं कर्तुं प्रयतते, परन्तु सः न मुक्तः भवति।
यदि सः वस्तूनि सङ्गृह्णाति तर्हि तस्य मनः तासां हानिभयं करोति।
तस्य पुण्यस्य उपरि मक्षिका-मूषकं क्षोभयामि यस्य गौरवं माया मध्ये रक्षितम् । ||६||
स एव योद्धा वीरः, यः जगति मृतः तिष्ठति।
पलायते पुनर्जन्मनि भ्रमेत् |
यत्किमपि भवति तत् साधु इति स्वीकुरुत। तस्य आज्ञायाः हुकमं साक्षात्करो, तव दुर्बुद्धिः दग्धा भविष्यति। ||७||
यत्किमपि सः अस्मान् सम्बध्दयति, तत् वयं सम्बद्धाः स्मः।
करोति, करोति च, स्वसृष्टिं च पश्यति।
शान्तिदा त्वं सिद्धः नानकस्य प्रभुः; यथा त्वं आशीर्वादं प्रयच्छसि, अहं तव नाम्नि निवसति। ||८||१||७||
मारू, पंचम मेहलः १.
वृक्षस्य अधः सर्वे भूताः समागताः।
केचिद् उष्णशिराः, केचन अतिमधुराः वदन्ति ।
सूर्यास्तः आगतः, ते च उत्थाय गच्छन्ति; तेषां दिवसाः स्वमार्गं धावित्वा समाप्ताः। ||१||
ये पापं कृतवन्तः तेषां नाशः ध्रुवम्।
अज्रा-ईलः मृत्युदूतः तान् गृहीत्वा पीडयति।