श्री गुरु ग्रन्थ साहिबः

पुटः - 1069


ਸਦ ਹੀ ਨੇੜੈ ਦੂਰਿ ਨ ਜਾਣਹੁ ॥
सद ही नेड़ै दूरि न जाणहु ॥

सः सर्वदा हस्ते समीपे एव भवति; सः कदापि दूरं न भवति।

ਗੁਰ ਕੈ ਸਬਦਿ ਨਜੀਕਿ ਪਛਾਣਹੁ ॥
गुर कै सबदि नजीकि पछाणहु ॥

गुरुस्य शाबादस्य वचनस्य माध्यमेन सः अतीव समीपस्थः इति अवगच्छन्तु।

ਬਿਗਸੈ ਕਮਲੁ ਕਿਰਣਿ ਪਰਗਾਸੈ ਪਰਗਟੁ ਕਰਿ ਦੇਖਾਇਆ ॥੧੫॥
बिगसै कमलु किरणि परगासै परगटु करि देखाइआ ॥१५॥

तव हृदयकमलं प्रफुल्लितं भविष्यति, ईश्वरस्य दिव्यप्रकाशस्य किरणः भवतः हृदयं प्रकाशयिष्यति; सः भवतः कृते प्रकाशितः भविष्यति। ||१५||

ਆਪੇ ਕਰਤਾ ਸਚਾ ਸੋਈ ॥
आपे करता सचा सोई ॥

सत्येश्वरः स्वयं प्रजापतिः अस्ति।

ਆਪੇ ਮਾਰਿ ਜੀਵਾਲੇ ਅਵਰੁ ਨ ਕੋਈ ॥
आपे मारि जीवाले अवरु न कोई ॥

स्वयं हन्ति, जीवनं च ददाति; अन्यः सर्वथा नास्ति।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ਆਪੁ ਗਵਾਇ ਸੁਖੁ ਪਾਇਆ ॥੧੬॥੨॥੨੪॥
नानक नामु मिलै वडिआई आपु गवाइ सुखु पाइआ ॥१६॥२॥२४॥

नानक नाम्ना भगवतः नाम्ना गौरवमहात्म्यं लभ्यते। आत्मदम्भं निर्मूलयन्, शान्तिः लभ्यते। ||१६||२||२४||

ਮਾਰੂ ਸੋਲਹੇ ਮਹਲਾ ੪ ॥
मारू सोलहे महला ४ ॥

मारू, सोलाहास, चतुर्थ मेहलः १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਚਾ ਆਪਿ ਸਵਾਰਣਹਾਰਾ ॥
सचा आपि सवारणहारा ॥

स्वयं भगवान् भगवान् एव उत्कर्षयति अलङ्कारयति च।

ਅਵਰ ਨ ਸੂਝਸਿ ਬੀਜੀ ਕਾਰਾ ॥
अवर न सूझसि बीजी कारा ॥

अन्यत् किमपि कार्यं न विचारयतु।

ਗੁਰਮੁਖਿ ਸਚੁ ਵਸੈ ਘਟ ਅੰਤਰਿ ਸਹਜੇ ਸਚਿ ਸਮਾਈ ਹੇ ॥੧॥
गुरमुखि सचु वसै घट अंतरि सहजे सचि समाई हे ॥१॥

सच्चिदानन्दः गुरमुखस्य हृदयस्य अन्तः गभीरं तिष्ठति, यः सहजतया सत्येश्वरे विलीयते। ||१||

ਸਭਨਾ ਸਚੁ ਵਸੈ ਮਨ ਮਾਹੀ ॥
सभना सचु वसै मन माही ॥

सच्चिदानन्दः सर्वेषां मनसः अन्तः वसति।

ਗੁਰਪਰਸਾਦੀ ਸਹਜਿ ਸਮਾਹੀ ॥
गुरपरसादी सहजि समाही ॥

गुरुप्रसादेन ते सहजतया तस्मिन् लीनाः भवन्ति।

ਗੁਰੁ ਗੁਰੁ ਕਰਤ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਈ ਹੇ ॥੨॥
गुरु गुरु करत सदा सुखु पाइआ गुर चरणी चितु लाई हे ॥२॥

"गुरु गुरु" इति आह्वयन् मया शाश्वतशान्तिः प्राप्ता; मम चैतन्यं गुरुपादेषु केन्द्रितम् अस्ति। ||२||

ਸਤਿਗੁਰੁ ਹੈ ਗਿਆਨੁ ਸਤਿਗੁਰੁ ਹੈ ਪੂਜਾ ॥
सतिगुरु है गिआनु सतिगुरु है पूजा ॥

सच्चा गुरु आध्यात्मिक प्रज्ञा; सच्चा गुरुः पूजा आराधना च।

ਸਤਿਗੁਰੁ ਸੇਵੀ ਅਵਰੁ ਨ ਦੂਜਾ ॥
सतिगुरु सेवी अवरु न दूजा ॥

अहं सत्यगुरुं सेवयामि, नान्यः।

ਸਤਿਗੁਰ ਤੇ ਨਾਮੁ ਰਤਨ ਧਨੁ ਪਾਇਆ ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਭਾਈ ਹੇ ॥੩॥
सतिगुर ते नामु रतन धनु पाइआ सतिगुर की सेवा भाई हे ॥३॥

सच्चिगुरुतः मया लब्धं धनं नाम रत्नम् | सत्यगुरुसेवा मम प्रियं भवति। ||३||

ਬਿਨੁ ਸਤਿਗੁਰ ਜੋ ਦੂਜੈ ਲਾਗੇ ॥
बिनु सतिगुर जो दूजै लागे ॥

सत्यगुरुं विना ये द्वन्द्वसक्ताः |

ਆਵਹਿ ਜਾਹਿ ਭ੍ਰਮਿ ਮਰਹਿ ਅਭਾਗੇ ॥
आवहि जाहि भ्रमि मरहि अभागे ॥

आगच्छन्तु गच्छन्ति च पुनर्जन्मनि भ्रमन्ति च; एते अभाग्याः म्रियन्ते।

ਨਾਨਕ ਤਿਨ ਕੀ ਫਿਰਿ ਗਤਿ ਹੋਵੈ ਜਿ ਗੁਰਮੁਖਿ ਰਹਹਿ ਸਰਣਾਈ ਹੇ ॥੪॥
नानक तिन की फिरि गति होवै जि गुरमुखि रहहि सरणाई हे ॥४॥

हे नानक मुक्तिप्राप्तेऽपि गुरमुखाः भवन्ति गुरु-अभयारण्ये। ||४||

ਗੁਰਮੁਖਿ ਪ੍ਰੀਤਿ ਸਦਾ ਹੈ ਸਾਚੀ ॥
गुरमुखि प्रीति सदा है साची ॥

गुरमुखस्य प्रेम सदा सत्यम्।

ਸਤਿਗੁਰ ਤੇ ਮਾਗਉ ਨਾਮੁ ਅਜਾਚੀ ॥
सतिगुर ते मागउ नामु अजाची ॥

अमूल्यं नाम भगवतः नाम गुरुतः याचयामि।

ਹੋਹੁ ਦਇਆਲੁ ਕ੍ਰਿਪਾ ਕਰਿ ਹਰਿ ਜੀਉ ਰਖਿ ਲੇਵਹੁ ਗੁਰ ਸਰਣਾਈ ਹੇ ॥੫॥
होहु दइआलु क्रिपा करि हरि जीउ रखि लेवहु गुर सरणाई हे ॥५॥

कृपया भगवन् कृपां कुरु, तव प्रसादं च प्रयच्छ; कृपया मां गुरु अभयारण्ये स्थापयतु। ||५||

ਅੰਮ੍ਰਿਤ ਰਸੁ ਸਤਿਗੁਰੂ ਚੁਆਇਆ ॥
अंम्रित रसु सतिगुरू चुआइआ ॥

सच्चः गुरुः मम मुखं अम्ब्रोसियलामृतं स्रवति।

ਦਸਵੈ ਦੁਆਰਿ ਪ੍ਰਗਟੁ ਹੋਇ ਆਇਆ ॥
दसवै दुआरि प्रगटु होइ आइआ ॥

मम दशमद्वारं उद्घाटितं प्रकाशितं च।

ਤਹ ਅਨਹਦ ਸਬਦ ਵਜਹਿ ਧੁਨਿ ਬਾਣੀ ਸਹਜੇ ਸਹਜਿ ਸਮਾਈ ਹੇ ॥੬॥
तह अनहद सबद वजहि धुनि बाणी सहजे सहजि समाई हे ॥६॥

शबदस्य अप्रहृतध्वनिप्रवाहः तत्र स्पन्दति, गुञ्जति च, गुरुबनिरागेण सह; एकः सहजतया, सहजतया भगवति लीनः भवति। ||६||

ਜਿਨ ਕਉ ਕਰਤੈ ਧੁਰਿ ਲਿਖਿ ਪਾਈ ॥
जिन कउ करतै धुरि लिखि पाई ॥

ये एवम् पूर्वनिर्धारिताः प्रजापतिना,

ਅਨਦਿਨੁ ਗੁਰੁ ਗੁਰੁ ਕਰਤ ਵਿਹਾਈ ॥
अनदिनु गुरु गुरु करत विहाई ॥

गुरुं आह्वयन्तः रात्रौ दिवसान् यापयन्ति।

ਬਿਨੁ ਸਤਿਗੁਰ ਕੋ ਸੀਝੈ ਨਾਹੀ ਗੁਰ ਚਰਣੀ ਚਿਤੁ ਲਾਈ ਹੇ ॥੭॥
बिनु सतिगुर को सीझै नाही गुर चरणी चितु लाई हे ॥७॥

सत्यगुरुं विना कोऽपि न अवगच्छति; गुरुचरणों पर अपने चेतना केन्द्रित करें। ||७||

ਜਿਸੁ ਭਾਵੈ ਤਿਸੁ ਆਪੇ ਦੇਇ ॥
जिसु भावै तिसु आपे देइ ॥

भगवता स्वयम् आशीषं करोति येषां प्रीतिः ।

ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਦਾਰਥੁ ਲੇਇ ॥
गुरमुखि नामु पदारथु लेइ ॥

गुरमुखः नाम धनं प्राप्नोति।

ਆਪੇ ਕ੍ਰਿਪਾ ਕਰੇ ਨਾਮੁ ਦੇਵੈ ਨਾਨਕ ਨਾਮਿ ਸਮਾਈ ਹੇ ॥੮॥
आपे क्रिपा करे नामु देवै नानक नामि समाई हे ॥८॥

यदा भगवान् स्वप्रसादं ददाति तदा नाम ददाति; नानकं नाम मग्नः लीनः भवति। ||८||

ਗਿਆਨ ਰਤਨੁ ਮਨਿ ਪਰਗਟੁ ਭਇਆ ॥
गिआन रतनु मनि परगटु भइआ ॥

अध्यात्मप्रज्ञारत्नं मनसः अन्तः प्रकाशितं भवति।

ਨਾਮੁ ਪਦਾਰਥੁ ਸਹਜੇ ਲਇਆ ॥
नामु पदारथु सहजे लइआ ॥

नामस्य धनं सहजतया, सहजतया प्राप्यते।

ਏਹ ਵਡਿਆਈ ਗੁਰ ਤੇ ਪਾਈ ਸਤਿਗੁਰ ਕਉ ਸਦ ਬਲਿ ਜਾਈ ਹੇ ॥੯॥
एह वडिआई गुर ते पाई सतिगुर कउ सद बलि जाई हे ॥९॥

इदं गौरवपूर्णं महत्त्वं गुरुतः प्राप्यते; अहं सदा सदा गुरवे यज्ञः अस्मि। ||९||

ਪ੍ਰਗਟਿਆ ਸੂਰੁ ਨਿਸਿ ਮਿਟਿਆ ਅੰਧਿਆਰਾ ॥
प्रगटिआ सूरु निसि मिटिआ अंधिआरा ॥

सूर्योदयेन सह रात्रौ तमः निवर्तते ।

ਅਗਿਆਨੁ ਮਿਟਿਆ ਗੁਰ ਰਤਨਿ ਅਪਾਰਾ ॥
अगिआनु मिटिआ गुर रतनि अपारा ॥

आध्यात्मिक अज्ञानं निर्मूलितं भवति, गुरुस्य अमूल्यरत्नेन।

ਸਤਿਗੁਰ ਗਿਆਨੁ ਰਤਨੁ ਅਤਿ ਭਾਰੀ ਕਰਮਿ ਮਿਲੈ ਸੁਖੁ ਪਾਈ ਹੇ ॥੧੦॥
सतिगुर गिआनु रतनु अति भारी करमि मिलै सुखु पाई हे ॥१०॥

सच्चा गुरुः आध्यात्मिकप्रज्ञायाः विलक्षणरूपेण बहुमूल्यं रत्नम् अस्ति; ईश्वरस्य दयायाः धन्यः, शान्तिः लभ्यते। ||१०||

ਗੁਰਮੁਖਿ ਨਾਮੁ ਪ੍ਰਗਟੀ ਹੈ ਸੋਇ ॥
गुरमुखि नामु प्रगटी है सोइ ॥

गुरमुखः नाम प्राप्नोति, तस्य सुकीर्तिः वर्धते।

ਚਹੁ ਜੁਗਿ ਨਿਰਮਲੁ ਹਛਾ ਲੋਇ ॥
चहु जुगि निरमलु हछा लोइ ॥

चतुर्षु युगेषु सः शुद्धः सत्पुरुषः स्मृतः ।

ਨਾਮੇ ਨਾਮਿ ਰਤੇ ਸੁਖੁ ਪਾਇਆ ਨਾਮਿ ਰਹਿਆ ਲਿਵ ਲਾਈ ਹੇ ॥੧੧॥
नामे नामि रते सुखु पाइआ नामि रहिआ लिव लाई हे ॥११॥

नाम भगवतः नाम ओतप्तः शान्तिं लभते। सः प्रेम्णा नाम केन्द्रितः तिष्ठति। ||११||

ਗੁਰਮੁਖਿ ਨਾਮੁ ਪਰਾਪਤਿ ਹੋਵੈ ॥
गुरमुखि नामु परापति होवै ॥

गुरमुखः नाम प्राप्नोति।

ਸਹਜੇ ਜਾਗੈ ਸਹਜੇ ਸੋਵੈ ॥
सहजे जागै सहजे सोवै ॥

सहजशान्तिं जागर्ति, सहजशान्तिं च निद्रां करोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430