सः सर्वदा हस्ते समीपे एव भवति; सः कदापि दूरं न भवति।
गुरुस्य शाबादस्य वचनस्य माध्यमेन सः अतीव समीपस्थः इति अवगच्छन्तु।
तव हृदयकमलं प्रफुल्लितं भविष्यति, ईश्वरस्य दिव्यप्रकाशस्य किरणः भवतः हृदयं प्रकाशयिष्यति; सः भवतः कृते प्रकाशितः भविष्यति। ||१५||
सत्येश्वरः स्वयं प्रजापतिः अस्ति।
स्वयं हन्ति, जीवनं च ददाति; अन्यः सर्वथा नास्ति।
नानक नाम्ना भगवतः नाम्ना गौरवमहात्म्यं लभ्यते। आत्मदम्भं निर्मूलयन्, शान्तिः लभ्यते। ||१६||२||२४||
मारू, सोलाहास, चतुर्थ मेहलः १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
स्वयं भगवान् भगवान् एव उत्कर्षयति अलङ्कारयति च।
अन्यत् किमपि कार्यं न विचारयतु।
सच्चिदानन्दः गुरमुखस्य हृदयस्य अन्तः गभीरं तिष्ठति, यः सहजतया सत्येश्वरे विलीयते। ||१||
सच्चिदानन्दः सर्वेषां मनसः अन्तः वसति।
गुरुप्रसादेन ते सहजतया तस्मिन् लीनाः भवन्ति।
"गुरु गुरु" इति आह्वयन् मया शाश्वतशान्तिः प्राप्ता; मम चैतन्यं गुरुपादेषु केन्द्रितम् अस्ति। ||२||
सच्चा गुरु आध्यात्मिक प्रज्ञा; सच्चा गुरुः पूजा आराधना च।
अहं सत्यगुरुं सेवयामि, नान्यः।
सच्चिगुरुतः मया लब्धं धनं नाम रत्नम् | सत्यगुरुसेवा मम प्रियं भवति। ||३||
सत्यगुरुं विना ये द्वन्द्वसक्ताः |
आगच्छन्तु गच्छन्ति च पुनर्जन्मनि भ्रमन्ति च; एते अभाग्याः म्रियन्ते।
हे नानक मुक्तिप्राप्तेऽपि गुरमुखाः भवन्ति गुरु-अभयारण्ये। ||४||
गुरमुखस्य प्रेम सदा सत्यम्।
अमूल्यं नाम भगवतः नाम गुरुतः याचयामि।
कृपया भगवन् कृपां कुरु, तव प्रसादं च प्रयच्छ; कृपया मां गुरु अभयारण्ये स्थापयतु। ||५||
सच्चः गुरुः मम मुखं अम्ब्रोसियलामृतं स्रवति।
मम दशमद्वारं उद्घाटितं प्रकाशितं च।
शबदस्य अप्रहृतध्वनिप्रवाहः तत्र स्पन्दति, गुञ्जति च, गुरुबनिरागेण सह; एकः सहजतया, सहजतया भगवति लीनः भवति। ||६||
ये एवम् पूर्वनिर्धारिताः प्रजापतिना,
गुरुं आह्वयन्तः रात्रौ दिवसान् यापयन्ति।
सत्यगुरुं विना कोऽपि न अवगच्छति; गुरुचरणों पर अपने चेतना केन्द्रित करें। ||७||
भगवता स्वयम् आशीषं करोति येषां प्रीतिः ।
गुरमुखः नाम धनं प्राप्नोति।
यदा भगवान् स्वप्रसादं ददाति तदा नाम ददाति; नानकं नाम मग्नः लीनः भवति। ||८||
अध्यात्मप्रज्ञारत्नं मनसः अन्तः प्रकाशितं भवति।
नामस्य धनं सहजतया, सहजतया प्राप्यते।
इदं गौरवपूर्णं महत्त्वं गुरुतः प्राप्यते; अहं सदा सदा गुरवे यज्ञः अस्मि। ||९||
सूर्योदयेन सह रात्रौ तमः निवर्तते ।
आध्यात्मिक अज्ञानं निर्मूलितं भवति, गुरुस्य अमूल्यरत्नेन।
सच्चा गुरुः आध्यात्मिकप्रज्ञायाः विलक्षणरूपेण बहुमूल्यं रत्नम् अस्ति; ईश्वरस्य दयायाः धन्यः, शान्तिः लभ्यते। ||१०||
गुरमुखः नाम प्राप्नोति, तस्य सुकीर्तिः वर्धते।
चतुर्षु युगेषु सः शुद्धः सत्पुरुषः स्मृतः ।
नाम भगवतः नाम ओतप्तः शान्तिं लभते। सः प्रेम्णा नाम केन्द्रितः तिष्ठति। ||११||
गुरमुखः नाम प्राप्नोति।
सहजशान्तिं जागर्ति, सहजशान्तिं च निद्रां करोति।