प्रसादेन भक्तान् प्रसादयसि करुणेश्वर ।
दुःखं दुःखं घोरं रोगं माया च न पीडयन्ति।
इति भक्तानां समर्थनम्, यत् ते विश्वेश्वरस्य गौरवं स्तुतिं गायन्ति।
नित्यं नित्यं दिवा रात्रौ ध्यायन्ति एकैकं भगवतः।
नाम भगवतः नाम अम्ब्रोसियल अमृतं पिबन्तः तस्य विनयशीलाः सेवकाः नामेन तृप्ताः तिष्ठन्ति। ||१४||
सलोक, पञ्चम मेहलः १.
विघ्नाः कोटिशो नाम विस्मरति तस्य मार्गे तिष्ठन्ति।
निर्जनगृहे काकवत् क्रन्दति नानक निशादिनम् | ||१||
पञ्चमः मेहलः १.
सुन्दरः स ऋतुः, यदा अहं मम प्रियेन सह संयुक्तः अस्मि।
क्षणं वा क्षणं वा तं न विस्मरामि; तं नानक सततं चिन्तयामि । ||२||
पौरी : १.
शूरा अपि महाबलाः अपि शक्तिशालिनः सहितुं न शक्नुवन्ति
आक्रान्तं च सेना या पञ्च रागाः सङ्गृहीताः।
दश संवेदनाङ्गाः विरक्ताः अपि संन्यासाः इन्द्रियसुखेषु।
ते तान् जितुम् अभिभूतुं च प्रयतन्ते, एवं तेषां अनुसरणं वर्धयन्ति।
त्रयाणां प्रवृत्तीनां जगत् तेषां प्रभावे वर्तते; तेषां विरुद्धं कोऽपि स्थातुं न शक्नोति।
अतः कथयतु - कथं संशयदुर्गं माया खादं च विभवेत् ?
सिद्धगुरुं पूजयन्तीदं भयानकं बलं वशीकृतम् |
तस्य पुरतः तिष्ठामि दिवारात्रौ तालौ संपीडितः । ||१५||
सलोक, पञ्चम मेहलः १.
सर्वाणि पापानि प्रक्षाल्यन्ते, नित्यं भगवतः महिमा गायनेन।
क्लेशाः कोटिशो जायते नानक विस्मृते नाम। ||१||
पञ्चमः मेहलः १.
सत्यगुरुं मिलित्वा नानक सम्यक् मार्गं ज्ञायते।
हसन् क्रीडन् वेषं खादन् मुक्तः भवति । ||२||
पौरी : १.
धन्यः धन्यः सच्चिद्गुरुः संशयदुर्गविध्वंसकः |
वाहो ! वाहो ! - सभागृह! सभागृह! भगवता सह मां संयोजितस्य सत्यगुरुं प्रति |
गुरुणा मे भेषजं दत्तं नाम अव्ययनिधिम् |
महादारुणं व्याधिं तेन निर्वासितम्।
नामधनस्य महानिधिं मया लब्धम् |
स्वात्मानं ज्ञात्वा मया अनादिजीवनं प्राप्तम्।
सर्वशक्तिमान् दिव्यगुरुस्य महिमा वर्णयितुं न शक्यते।
गुरुः परमेश्वरः, परमेश्वरः, अनन्तः, अदृष्टः, अज्ञेयः च। ||१६||
सलोक, पञ्चम मेहलः १.
प्रयत्नं कुरु, त्वं जीविष्यसि; अभ्यासं कृत्वा शान्तिं भोक्ष्यसि।
ध्यात्वा देवं मिलिष्यसि नानक तव चिन्ता विलुप्तं भविष्यति। ||१||
पञ्चमः मेहलः १.
उदात्तविचारैः विश्वेश्वर, पवित्रसङ्घस्य निर्मले साधसंगतस्य चिन्तनैः च आशीर्वादं ददातु।
हे नानक क्षणमपि न विस्मरामि नाम भगवतः नाम; कृपां कुरु मे भगवन्। ||२||
पौरी : १.
यत्किमपि भवतः इच्छानुसारं भवति, अतः अहं किमर्थं भीतः अस्मि ।
मिलित्वा नाम ध्यायामि - तस्मै आत्मानं समर्पयामि।
अनन्तेश्वरस्य मनसि यदा आगच्छति तदा मुग्धः भवति ।
यस्य पार्श्वे निराकारः प्रभुः कः स्पृशति ।
सर्वं तस्य वशं वर्तते; न कश्चित् तस्मात् परः।
स सत्येश्वरः स्वभक्तानां मनसि वसति ।
तव दासाः त्वां ध्यायन्ति; त्वं त्राता रक्षकः प्रभुः।