श्री गुरु ग्रन्थ साहिबः

पुटः - 1009


ਹਰਿ ਪੜੀਐ ਹਰਿ ਬੁਝੀਐ ਗੁਰਮਤੀ ਨਾਮਿ ਉਧਾਰਾ ॥
हरि पड़ीऐ हरि बुझीऐ गुरमती नामि उधारा ॥

भगवतः नाम अध्ययनं कुरुत, भगवतः नाम च अवगच्छतु; गुरुशिक्षां अनुसृत्य नामद्वारा भवन्तः मोक्षं प्राप्नुयुः।

ਗੁਰਿ ਪੂਰੈ ਪੂਰੀ ਮਤਿ ਹੈ ਪੂਰੈ ਸਬਦਿ ਬੀਚਾਰਾ ॥
गुरि पूरै पूरी मति है पूरै सबदि बीचारा ॥

सिद्धाः सिद्धगुरुस्य उपदेशाः; शब्दस्य सिद्धवचनस्य चिन्तनं कुर्वन्तु।

ਅਠਸਠਿ ਤੀਰਥ ਹਰਿ ਨਾਮੁ ਹੈ ਕਿਲਵਿਖ ਕਾਟਣਹਾਰਾ ॥੨॥
अठसठि तीरथ हरि नामु है किलविख काटणहारा ॥२॥

भगवतः नाम अष्टषष्टिः तीर्थानि तीर्थानि, पापनिर्मूलनं च। ||२||

ਜਲੁ ਬਿਲੋਵੈ ਜਲੁ ਮਥੈ ਤਤੁ ਲੋੜੈ ਅੰਧੁ ਅਗਿਆਨਾ ॥
जलु बिलोवै जलु मथै ततु लोड़ै अंधु अगिआना ॥

अन्धोऽविद्या मर्त्यः जलं क्षोभयति, मथयति च घृतं प्राप्तुम् इच्छन् ।

ਗੁਰਮਤੀ ਦਧਿ ਮਥੀਐ ਅੰਮ੍ਰਿਤੁ ਪਾਈਐ ਨਾਮੁ ਨਿਧਾਨਾ ॥
गुरमती दधि मथीऐ अंम्रितु पाईऐ नामु निधाना ॥

गुरुशिक्षां अनुसृत्य क्रीममथनं कृत्वा अम्ब्रोसियलनामस्य निधिः प्राप्यते।

ਮਨਮੁਖ ਤਤੁ ਨ ਜਾਣਨੀ ਪਸੂ ਮਾਹਿ ਸਮਾਨਾ ॥੩॥
मनमुख ततु न जाणनी पसू माहि समाना ॥३॥

स्वेच्छा मनमुखः पशुः; न जानाति यथार्थस्य तत्त्वं यत् आत्मनः अन्तः समाहितम् अस्ति। ||३||

ਹਉਮੈ ਮੇਰਾ ਮਰੀ ਮਰੁ ਮਰਿ ਜੰਮੈ ਵਾਰੋ ਵਾਰ ॥
हउमै मेरा मरी मरु मरि जंमै वारो वार ॥

अहङ्कार-आत्म-अभिमानयोः म्रियमाणः म्रियते, पुनः पुनः म्रियते, केवलं पुनः पुनः पुनर्जन्मः भवति।

ਗੁਰ ਕੈ ਸਬਦੇ ਜੇ ਮਰੈ ਫਿਰਿ ਮਰੈ ਨ ਦੂਜੀ ਵਾਰ ॥
गुर कै सबदे जे मरै फिरि मरै न दूजी वार ॥

यदा तु गुरुशब्दवचने म्रियते तदा सः न म्रियते, पुनः कदापि।

ਗੁਰਮਤੀ ਜਗਜੀਵਨੁ ਮਨਿ ਵਸੈ ਸਭਿ ਕੁਲ ਉਧਾਰਣਹਾਰ ॥੪॥
गुरमती जगजीवनु मनि वसै सभि कुल उधारणहार ॥४॥

यदा सः गुरुशिक्षां अनुसृत्य, जगतः जीवनं भगवन्तं मनसि निहितं करोति तदा सः सर्वान् जनान् मोचयति। ||४||

ਸਚਾ ਵਖਰੁ ਨਾਮੁ ਹੈ ਸਚਾ ਵਾਪਾਰਾ ॥
सचा वखरु नामु है सचा वापारा ॥

नाम भगवतः नाम सत्यं वस्तु सत्यं वस्तु ।

ਲਾਹਾ ਨਾਮੁ ਸੰਸਾਰਿ ਹੈ ਗੁਰਮਤੀ ਵੀਚਾਰਾ ॥
लाहा नामु संसारि है गुरमती वीचारा ॥

नाम एव अस्मिन् जगति सच्चिदानन्दः लाभः। गुरुशिक्षां अनुसृत्य, तस्य चिन्तनं कुर्वन्तु।

ਦੂਜੈ ਭਾਇ ਕਾਰ ਕਮਾਵਣੀ ਨਿਤ ਤੋਟਾ ਸੈਸਾਰਾ ॥੫॥
दूजै भाइ कार कमावणी नित तोटा सैसारा ॥५॥

द्वैतप्रेमेण कार्यं कर्तुं, अस्मिन् संसारे नित्यं हानिम् आनयति। ||५||

ਸਾਚੀ ਸੰਗਤਿ ਥਾਨੁ ਸਚੁ ਸਚੇ ਘਰ ਬਾਰਾ ॥
साची संगति थानु सचु सचे घर बारा ॥

सत्यं सङ्गतिः, सत्यं स्थानं,

ਸਚਾ ਭੋਜਨੁ ਭਾਉ ਸਚੁ ਸਚੁ ਨਾਮੁ ਅਧਾਰਾ ॥
सचा भोजनु भाउ सचु सचु नामु अधारा ॥

सत्यं च स्वस्य अग्निकुण्डं गृहं च, यदा नामस्य आश्रयः भवति।

ਸਚੀ ਬਾਣੀ ਸੰਤੋਖਿਆ ਸਚਾ ਸਬਦੁ ਵੀਚਾਰਾ ॥੬॥
सची बाणी संतोखिआ सचा सबदु वीचारा ॥६॥

गुरुबनिसत्यवचनं, शब्दस्य च सत्यवचनं चिन्तयन् सन्तुष्टः भवति। ||६||

ਰਸ ਭੋਗਣ ਪਾਤਿਸਾਹੀਆ ਦੁਖ ਸੁਖ ਸੰਘਾਰਾ ॥
रस भोगण पातिसाहीआ दुख सुख संघारा ॥

राजपुत्रभोगान् भुक्त्वा दुःखसुखेषु विनश्येत्।

ਮੋਟਾ ਨਾਉ ਧਰਾਈਐ ਗਲਿ ਅਉਗਣ ਭਾਰਾ ॥
मोटा नाउ धराईऐ गलि अउगण भारा ॥

महत्त्वनाम स्वीकृत्य कण्ठे गुरुपापानि तारयति ।

ਮਾਣਸ ਦਾਤਿ ਨ ਹੋਵਈ ਤੂ ਦਾਤਾ ਸਾਰਾ ॥੭॥
माणस दाति न होवई तू दाता सारा ॥७॥

मानवजातिः दानं दातुं न शक्नोति; त्वमेव सर्वस्य दाता । ||७||

ਅਗਮ ਅਗੋਚਰੁ ਤੂ ਧਣੀ ਅਵਿਗਤੁ ਅਪਾਰਾ ॥
अगम अगोचरु तू धणी अविगतु अपारा ॥

त्वं दुर्गमः अगाह्यः च असि; अक्षयोऽसि भगवन् अनन्तोऽसि ।

ਗੁਰਸਬਦੀ ਦਰੁ ਜੋਈਐ ਮੁਕਤੇ ਭੰਡਾਰਾ ॥
गुरसबदी दरु जोईऐ मुकते भंडारा ॥

गुरुशब्दवचनद्वारा भगवतः द्वारं अन्वेष्य मुक्तिनिधिं प्राप्नोति।

ਨਾਨਕ ਮੇਲੁ ਨ ਚੂਕਈ ਸਾਚੇ ਵਾਪਾਰਾ ॥੮॥੧॥
नानक मेलु न चूकई साचे वापारा ॥८॥१॥

न भग्नमिदं संयोगं नानक यदि सत्यस्य वाणिज्यम्। ||८||१||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਬਿਖੁ ਬੋਹਿਥਾ ਲਾਦਿਆ ਦੀਆ ਸਮੁੰਦ ਮੰਝਾਰਿ ॥
बिखु बोहिथा लादिआ दीआ समुंद मंझारि ॥

नौका पापभ्रष्टाचारभारिता समुद्रे प्रक्षेपिता।

ਕੰਧੀ ਦਿਸਿ ਨ ਆਵਈ ਨਾ ਉਰਵਾਰੁ ਨ ਪਾਰੁ ॥
कंधी दिसि न आवई ना उरवारु न पारु ॥

अस्मिन् पार्श्वे तीरं न दृश्यते, परे तीरे न च ।

ਵੰਝੀ ਹਾਥਿ ਨ ਖੇਵਟੂ ਜਲੁ ਸਾਗਰੁ ਅਸਰਾਲੁ ॥੧॥
वंझी हाथि न खेवटू जलु सागरु असरालु ॥१॥

न पलवः, न च नौकाः, भयानकं जगत्-सागरं लङ्घयितुं। ||१||

ਬਾਬਾ ਜਗੁ ਫਾਥਾ ਮਹਾ ਜਾਲਿ ॥
बाबा जगु फाथा महा जालि ॥

हे बाबा जगं महापाशं गृह्यते |

ਗੁਰਪਰਸਾਦੀ ਉਬਰੇ ਸਚਾ ਨਾਮੁ ਸਮਾਲਿ ॥੧॥ ਰਹਾਉ ॥
गुरपरसादी उबरे सचा नामु समालि ॥१॥ रहाउ ॥

गुरुप्रसादेन त्राता भवन्ति सत्यनामचिन्तयन्। ||१||विराम||

ਸਤਿਗੁਰੂ ਹੈ ਬੋਹਿਥਾ ਸਬਦਿ ਲੰਘਾਵਣਹਾਰੁ ॥
सतिगुरू है बोहिथा सबदि लंघावणहारु ॥

सच्चो गुरुः नौका; शब्दवचनं तान् पारं वहति।

ਤਿਥੈ ਪਵਣੁ ਨ ਪਾਵਕੋ ਨਾ ਜਲੁ ਨਾ ਆਕਾਰੁ ॥
तिथै पवणु न पावको ना जलु ना आकारु ॥

न वातो न वह्निस्तत्र जलं न रूपम्।

ਤਿਥੈ ਸਚਾ ਸਚਿ ਨਾਇ ਭਵਜਲ ਤਾਰਣਹਾਰੁ ॥੨॥
तिथै सचा सचि नाइ भवजल तारणहारु ॥२॥

सत्यं भगवतः सत्यं नाम तत्र अस्ति; भयङ्करं जगत्-समुद्रं पारं वहति। ||२||

ਗੁਰਮੁਖਿ ਲੰਘੇ ਸੇ ਪਾਰਿ ਪਏ ਸਚੇ ਸਿਉ ਲਿਵ ਲਾਇ ॥
गुरमुखि लंघे से पारि पए सचे सिउ लिव लाइ ॥

गुरमुखाः परं तीरं प्राप्नुवन्ति, प्रेम्णा सच्चिदानन्दं प्रति ध्यानं दत्त्वा।

ਆਵਾ ਗਉਣੁ ਨਿਵਾਰਿਆ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਇ ॥
आवा गउणु निवारिआ जोती जोति मिलाइ ॥

तेषां आगमनगमनं समाप्तं भवति, तेषां प्रकाशः प्रकाशे विलीयते।

ਗੁਰਮਤੀ ਸਹਜੁ ਊਪਜੈ ਸਚੇ ਰਹੈ ਸਮਾਇ ॥੩॥
गुरमती सहजु ऊपजै सचे रहै समाइ ॥३॥

गुरुशिक्षां अनुसृत्य तेषां अन्तः सहजशान्तिः प्रवहति, ते च सच्चे भगवते विलीनाः तिष्ठन्ति। ||३||

ਸਪੁ ਪਿੜਾਈ ਪਾਈਐ ਬਿਖੁ ਅੰਤਰਿ ਮਨਿ ਰੋਸੁ ॥
सपु पिड़ाई पाईऐ बिखु अंतरि मनि रोसु ॥

सर्पः टोपले निरुद्धः स्यात्, परन्तु सः अद्यापि विषः एव, तस्य मनसः अन्तः क्रोधः अपि तिष्ठति ।

ਪੂਰਬਿ ਲਿਖਿਆ ਪਾਈਐ ਕਿਸ ਨੋ ਦੀਜੈ ਦੋਸੁ ॥
पूरबि लिखिआ पाईऐ किस नो दीजै दोसु ॥

पूर्वोक्तं लभते; किमर्थं सः अन्येषां दोषं करोति?

ਗੁਰਮੁਖਿ ਗਾਰੜੁ ਜੇ ਸੁਣੇ ਮੰਨੇ ਨਾਉ ਸੰਤੋਸੁ ॥੪॥
गुरमुखि गारड़ु जे सुणे मंने नाउ संतोसु ॥४॥

यदि कश्चित् गुर्मुखत्वेन नाम विषविरुद्धं आकर्षणं शृणोति विश्वासं करोति चेत् तस्य मनः सन्तुष्टः भवति। ||४||

ਮਾਗਰਮਛੁ ਫਹਾਈਐ ਕੁੰਡੀ ਜਾਲੁ ਵਤਾਇ ॥
मागरमछु फहाईऐ कुंडी जालु वताइ ॥

ग्राहः हुकं रेखा च गृह्यते;

ਦੁਰਮਤਿ ਫਾਥਾ ਫਾਹੀਐ ਫਿਰਿ ਫਿਰਿ ਪਛੋਤਾਇ ॥
दुरमति फाथा फाहीऐ फिरि फिरि पछोताइ ॥

दुष्टचित्तजाले गृहीतः पश्चात्तापं करोति च पुनः पुनः।

ਜੰਮਣ ਮਰਣੁ ਨ ਸੁਝਈ ਕਿਰਤੁ ਨ ਮੇਟਿਆ ਜਾਇ ॥੫॥
जंमण मरणु न सुझई किरतु न मेटिआ जाइ ॥५॥

जन्ममरणं न अवगच्छति; पूर्वकर्मणां शिलालेखः न मेटयितुं शक्यते। ||५||

ਹਉਮੈ ਬਿਖੁ ਪਾਇ ਜਗਤੁ ਉਪਾਇਆ ਸਬਦੁ ਵਸੈ ਬਿਖੁ ਜਾਇ ॥
हउमै बिखु पाइ जगतु उपाइआ सबदु वसै बिखु जाइ ॥

अहङ्कारस्य विषं प्रविश्य जगत् निर्मितम्; अन्तः निहितं शबदं विषं निवर्तते।

ਜਰਾ ਜੋਹਿ ਨ ਸਕਈ ਸਚਿ ਰਹੈ ਲਿਵ ਲਾਇ ॥
जरा जोहि न सकई सचि रहै लिव लाइ ॥

जरा न पीडयितुं शक्नोति सच्चे भगवते प्रेम्णा लीनः तिष्ठति ।

ਜੀਵਨ ਮੁਕਤੁ ਸੋ ਆਖੀਐ ਜਿਸੁ ਵਿਚਹੁ ਹਉਮੈ ਜਾਇ ॥੬॥
जीवन मुकतु सो आखीऐ जिसु विचहु हउमै जाइ ॥६॥

स एव जीवन्-मिक्तः इति उच्यते, जीविते एव मुक्तः, यस्मात् अन्तः अहंकारः निर्मूलितः भवति। ||६||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430