भगवतः नाम अध्ययनं कुरुत, भगवतः नाम च अवगच्छतु; गुरुशिक्षां अनुसृत्य नामद्वारा भवन्तः मोक्षं प्राप्नुयुः।
सिद्धाः सिद्धगुरुस्य उपदेशाः; शब्दस्य सिद्धवचनस्य चिन्तनं कुर्वन्तु।
भगवतः नाम अष्टषष्टिः तीर्थानि तीर्थानि, पापनिर्मूलनं च। ||२||
अन्धोऽविद्या मर्त्यः जलं क्षोभयति, मथयति च घृतं प्राप्तुम् इच्छन् ।
गुरुशिक्षां अनुसृत्य क्रीममथनं कृत्वा अम्ब्रोसियलनामस्य निधिः प्राप्यते।
स्वेच्छा मनमुखः पशुः; न जानाति यथार्थस्य तत्त्वं यत् आत्मनः अन्तः समाहितम् अस्ति। ||३||
अहङ्कार-आत्म-अभिमानयोः म्रियमाणः म्रियते, पुनः पुनः म्रियते, केवलं पुनः पुनः पुनर्जन्मः भवति।
यदा तु गुरुशब्दवचने म्रियते तदा सः न म्रियते, पुनः कदापि।
यदा सः गुरुशिक्षां अनुसृत्य, जगतः जीवनं भगवन्तं मनसि निहितं करोति तदा सः सर्वान् जनान् मोचयति। ||४||
नाम भगवतः नाम सत्यं वस्तु सत्यं वस्तु ।
नाम एव अस्मिन् जगति सच्चिदानन्दः लाभः। गुरुशिक्षां अनुसृत्य, तस्य चिन्तनं कुर्वन्तु।
द्वैतप्रेमेण कार्यं कर्तुं, अस्मिन् संसारे नित्यं हानिम् आनयति। ||५||
सत्यं सङ्गतिः, सत्यं स्थानं,
सत्यं च स्वस्य अग्निकुण्डं गृहं च, यदा नामस्य आश्रयः भवति।
गुरुबनिसत्यवचनं, शब्दस्य च सत्यवचनं चिन्तयन् सन्तुष्टः भवति। ||६||
राजपुत्रभोगान् भुक्त्वा दुःखसुखेषु विनश्येत्।
महत्त्वनाम स्वीकृत्य कण्ठे गुरुपापानि तारयति ।
मानवजातिः दानं दातुं न शक्नोति; त्वमेव सर्वस्य दाता । ||७||
त्वं दुर्गमः अगाह्यः च असि; अक्षयोऽसि भगवन् अनन्तोऽसि ।
गुरुशब्दवचनद्वारा भगवतः द्वारं अन्वेष्य मुक्तिनिधिं प्राप्नोति।
न भग्नमिदं संयोगं नानक यदि सत्यस्य वाणिज्यम्। ||८||१||
मारू, प्रथम मेहल : १.
नौका पापभ्रष्टाचारभारिता समुद्रे प्रक्षेपिता।
अस्मिन् पार्श्वे तीरं न दृश्यते, परे तीरे न च ।
न पलवः, न च नौकाः, भयानकं जगत्-सागरं लङ्घयितुं। ||१||
हे बाबा जगं महापाशं गृह्यते |
गुरुप्रसादेन त्राता भवन्ति सत्यनामचिन्तयन्। ||१||विराम||
सच्चो गुरुः नौका; शब्दवचनं तान् पारं वहति।
न वातो न वह्निस्तत्र जलं न रूपम्।
सत्यं भगवतः सत्यं नाम तत्र अस्ति; भयङ्करं जगत्-समुद्रं पारं वहति। ||२||
गुरमुखाः परं तीरं प्राप्नुवन्ति, प्रेम्णा सच्चिदानन्दं प्रति ध्यानं दत्त्वा।
तेषां आगमनगमनं समाप्तं भवति, तेषां प्रकाशः प्रकाशे विलीयते।
गुरुशिक्षां अनुसृत्य तेषां अन्तः सहजशान्तिः प्रवहति, ते च सच्चे भगवते विलीनाः तिष्ठन्ति। ||३||
सर्पः टोपले निरुद्धः स्यात्, परन्तु सः अद्यापि विषः एव, तस्य मनसः अन्तः क्रोधः अपि तिष्ठति ।
पूर्वोक्तं लभते; किमर्थं सः अन्येषां दोषं करोति?
यदि कश्चित् गुर्मुखत्वेन नाम विषविरुद्धं आकर्षणं शृणोति विश्वासं करोति चेत् तस्य मनः सन्तुष्टः भवति। ||४||
ग्राहः हुकं रेखा च गृह्यते;
दुष्टचित्तजाले गृहीतः पश्चात्तापं करोति च पुनः पुनः।
जन्ममरणं न अवगच्छति; पूर्वकर्मणां शिलालेखः न मेटयितुं शक्यते। ||५||
अहङ्कारस्य विषं प्रविश्य जगत् निर्मितम्; अन्तः निहितं शबदं विषं निवर्तते।
जरा न पीडयितुं शक्नोति सच्चे भगवते प्रेम्णा लीनः तिष्ठति ।
स एव जीवन्-मिक्तः इति उच्यते, जीविते एव मुक्तः, यस्मात् अन्तः अहंकारः निर्मूलितः भवति। ||६||