श्री गुरु ग्रन्थ साहिबः

पुटः - 1045


ਗਿਆਨੀ ਧਿਆਨੀ ਆਖਿ ਸੁਣਾਏ ॥
गिआनी धिआनी आखि सुणाए ॥

अध्यात्मगुरुः ध्याताश्च एतत् उद्घोषयन्ति।

ਸਭਨਾ ਰਿਜਕੁ ਸਮਾਹੇ ਆਪੇ ਕੀਮਤਿ ਹੋਰ ਨ ਹੋਈ ਹੇ ॥੨॥
सभना रिजकु समाहे आपे कीमति होर न होई हे ॥२॥

सः एव सर्वान् पोषयति; तस्य मूल्यं अन्यः कोऽपि न अनुमानयितुं शक्नोति। ||२||

ਮਾਇਆ ਮੋਹੁ ਅੰਧੁ ਅੰਧਾਰਾ ॥
माइआ मोहु अंधु अंधारा ॥

माया प्रति प्रेम आसक्तिः च सर्वथा अन्धकारः।

ਹਉਮੈ ਮੇਰਾ ਪਸਰਿਆ ਪਾਸਾਰਾ ॥
हउमै मेरा पसरिआ पासारा ॥

अहङ्कारः स्वामित्वं च जगतः विस्तारे प्रसृतम् अस्ति ।

ਅਨਦਿਨੁ ਜਲਤ ਰਹੈ ਦਿਨੁ ਰਾਤੀ ਗੁਰ ਬਿਨੁ ਸਾਂਤਿ ਨ ਹੋਈ ਹੇ ॥੩॥
अनदिनु जलत रहै दिनु राती गुर बिनु सांति न होई हे ॥३॥

रात्रौ दिवा च दहन्ति, अहोरात्रौ; गुरुं विना शान्तिः शान्तिः वा नास्ति। ||३||

ਆਪੇ ਜੋੜਿ ਵਿਛੋੜੇ ਆਪੇ ॥
आपे जोड़ि विछोड़े आपे ॥

स्वयं संयोजयति, स्वयं च पृथक् करोति।

ਆਪੇ ਥਾਪਿ ਉਥਾਪੇ ਆਪੇ ॥
आपे थापि उथापे आपे ॥

स्वयं स्थापयति, स्वयं च विच्छेदयति।

ਸਚਾ ਹੁਕਮੁ ਸਚਾ ਪਾਸਾਰਾ ਹੋਰਨਿ ਹੁਕਮੁ ਨ ਹੋਈ ਹੇ ॥੪॥
सचा हुकमु सचा पासारा होरनि हुकमु न होई हे ॥४॥

सत्यं तस्य आज्ञायाः हुकमं सत्यं तस्य जगतः विस्तारः। अन्यः कोऽपि कञ्चन Command निर्गन्तुं न शक्नोति। ||४||

ਆਪੇ ਲਾਇ ਲਏ ਸੋ ਲਾਗੈ ॥
आपे लाइ लए सो लागै ॥

स एव सक्तो भगवते यं भगवान् आत्मनः सङ्गच्छति।

ਗੁਰਪਰਸਾਦੀ ਜਮ ਕਾ ਭਉ ਭਾਗੈ ॥
गुरपरसादी जम का भउ भागै ॥

गुरुप्रसादेन मृत्युभयं पलायते |

ਅੰਤਰਿ ਸਬਦੁ ਸਦਾ ਸੁਖਦਾਤਾ ਗੁਰਮੁਖਿ ਬੂਝੈ ਕੋਈ ਹੇ ॥੫॥
अंतरि सबदु सदा सुखदाता गुरमुखि बूझै कोई हे ॥५॥

शाबादः शान्तिदाता आत्मनः नाभिके गहने नित्यं निवसति। यः गुरमुखः अस्ति सः अवगच्छति। ||५||

ਆਪੇ ਮੇਲੇ ਮੇਲਿ ਮਿਲਾਏ ॥
आपे मेले मेलि मिलाए ॥

ईश्वरः स्वयमेव स्वसङ्घस्य एकीकृतान् एकीकरोति।

ਪੁਰਬਿ ਲਿਖਿਆ ਸੋ ਮੇਟਣਾ ਨ ਜਾਏ ॥
पुरबि लिखिआ सो मेटणा न जाए ॥

दैवेन पूर्वनिर्धारितं यदपि न मेटयितुं शक्यते।

ਅਨਦਿਨੁ ਭਗਤਿ ਕਰੇ ਦਿਨੁ ਰਾਤੀ ਗੁਰਮੁਖਿ ਸੇਵਾ ਹੋਈ ਹੇ ॥੬॥
अनदिनु भगति करे दिनु राती गुरमुखि सेवा होई हे ॥६॥

रात्रौ दिवा तस्य भक्ताः तं पूजयन्ति, अहोरात्रौ; यः गुरमुखः भवति सः तं सेवते। ||६||

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਦਾ ਸੁਖੁ ਜਾਤਾ ॥
सतिगुरु सेवि सदा सुखु जाता ॥

सच्चि गुरूं सेवन् स्थाय शान्तिः अनुभूयते।

ਆਪੇ ਆਇ ਮਿਲਿਆ ਸਭਨਾ ਕਾ ਦਾਤਾ ॥
आपे आइ मिलिआ सभना का दाता ॥

स एव सर्वस्य दाता आगत्य मां मिलितः।

ਹਉਮੈ ਮਾਰਿ ਤ੍ਰਿਸਨਾ ਅਗਨਿ ਨਿਵਾਰੀ ਸਬਦੁ ਚੀਨਿ ਸੁਖੁ ਹੋਈ ਹੇ ॥੭॥
हउमै मारि त्रिसना अगनि निवारी सबदु चीनि सुखु होई हे ॥७॥

अहङ्कारं वशं कृत्वा तृष्णायाः अग्निः निष्प्रभः; शाबादस्य वचनं चिन्तयन् शान्तिः लभ्यते। ||७||

ਕਾਇਆ ਕੁਟੰਬੁ ਮੋਹੁ ਨ ਬੂਝੈ ॥
काइआ कुटंबु मोहु न बूझै ॥

शरीरे कुटुम्बसक्तः, न अवगच्छति।

ਗੁਰਮੁਖਿ ਹੋਵੈ ਤ ਆਖੀ ਸੂਝੈ ॥
गुरमुखि होवै त आखी सूझै ॥

गुरमुखः तु यः, सः चक्षुषा भगवन्तं पश्यति।

ਅਨਦਿਨੁ ਨਾਮੁ ਰਵੈ ਦਿਨੁ ਰਾਤੀ ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਹੋਈ ਹੇ ॥੮॥
अनदिनु नामु रवै दिनु राती मिलि प्रीतम सुखु होई हे ॥८॥

रात्रौ दिवा च नाम जपति, अहोरात्रौ; प्रियेन सह मिलित्वा सः शान्तिं प्राप्नोति। ||८||

ਮਨਮੁਖ ਧਾਤੁ ਦੂਜੈ ਹੈ ਲਾਗਾ ॥
मनमुख धातु दूजै है लागा ॥

स्वेच्छा मनमुखः विक्षिप्तः द्वन्द्वसक्तः भ्रमति।

ਜਨਮਤ ਕੀ ਨ ਮੂਓ ਆਭਾਗਾ ॥
जनमत की न मूओ आभागा ॥

सः अभाग्यः कृपणः - किमर्थं न केवलं जन्ममात्रेण मृतः ?

ਆਵਤ ਜਾਤ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਇਆ ਬਿਨੁ ਗੁਰ ਮੁਕਤਿ ਨ ਹੋਈ ਹੇ ॥੯॥
आवत जात बिरथा जनमु गवाइआ बिनु गुर मुकति न होई हे ॥९॥

आगत्य गच्छन् च वृथा प्राणान् अपव्ययति। गुरुं विना मुक्तिः न लभ्यते। ||९||

ਕਾਇਆ ਕੁਸੁਧ ਹਉਮੈ ਮਲੁ ਲਾਈ ॥
काइआ कुसुध हउमै मलु लाई ॥

अहङ्कारमललिप्तं शरीरं मिथ्यामशुद्धम्।

ਜੇ ਸਉ ਧੋਵਹਿ ਤਾ ਮੈਲੁ ਨ ਜਾਈ ॥
जे सउ धोवहि ता मैलु न जाई ॥

शतवारं प्रक्षालितं स्यात् तथापि तस्य मलं न निष्कासितम् ।

ਸਬਦਿ ਧੋਪੈ ਤਾ ਹਛੀ ਹੋਵੈ ਫਿਰਿ ਮੈਲੀ ਮੂਲਿ ਨ ਹੋਈ ਹੇ ॥੧੦॥
सबदि धोपै ता हछी होवै फिरि मैली मूलि न होई हे ॥१०॥

यदि तु शबादवचनेन प्रक्षालितं भवति तर्हि सत्यमेव शुद्धं भवति, पुनः कदापि न मलिनं भविष्यति। ||१०||

ਪੰਚ ਦੂਤ ਕਾਇਆ ਸੰਘਾਰਹਿ ॥
पंच दूत काइआ संघारहि ॥

पञ्च राक्षसाः शरीरं नाशयन्ति।

ਮਰਿ ਮਰਿ ਜੰਮਹਿ ਸਬਦੁ ਨ ਵੀਚਾਰਹਿ ॥
मरि मरि जंमहि सबदु न वीचारहि ॥

पुनः म्रियते म्रियते च, पुनर्जन्ममात्रम्; सः शब्दं न चिन्तयति।

ਅੰਤਰਿ ਮਾਇਆ ਮੋਹ ਗੁਬਾਰਾ ਜਿਉ ਸੁਪਨੈ ਸੁਧਿ ਨ ਹੋਈ ਹੇ ॥੧੧॥
अंतरि माइआ मोह गुबारा जिउ सुपनै सुधि न होई हे ॥११॥

माया प्रति भावात्मकसङ्गस्य अन्धकारः तस्य अन्तःस्थः अस्ति; स्वप्ने इव न अवगच्छति। ||११||

ਇਕਿ ਪੰਚਾ ਮਾਰਿ ਸਬਦਿ ਹੈ ਲਾਗੇ ॥
इकि पंचा मारि सबदि है लागे ॥

पञ्च राक्षसान् केचित्, शाबादसक्तत्वेन।

ਸਤਿਗੁਰੁ ਆਇ ਮਿਲਿਆ ਵਡਭਾਗੇ ॥
सतिगुरु आइ मिलिआ वडभागे ॥

ते धन्याः अतीव सौभाग्यशालिनः च; सच्चः गुरुः तान् मिलितुं आगच्छति।

ਅੰਤਰਿ ਸਾਚੁ ਰਵਹਿ ਰੰਗਿ ਰਾਤੇ ਸਹਜਿ ਸਮਾਵੈ ਸੋਈ ਹੇ ॥੧੨॥
अंतरि साचु रवहि रंगि राते सहजि समावै सोई हे ॥१२॥

अन्तःकरणस्य नाभिके अन्तः सत्यं निवसन्ति; भगवतः प्रेम्णा अनुकूलाः ते सहजतया तस्मिन् विलीनाः भवन्ति। ||१२||

ਗੁਰ ਕੀ ਚਾਲ ਗੁਰੂ ਤੇ ਜਾਪੈ ॥
गुर की चाल गुरू ते जापै ॥

गुरुमार्गः गुरुद्वारा ज्ञायते।

ਪੂਰਾ ਸੇਵਕੁ ਸਬਦਿ ਸਿਞਾਪੈ ॥
पूरा सेवकु सबदि सिञापै ॥

तस्य सिद्धसेवकः शाबादद्वारा साक्षात्कारं प्राप्नोति।

ਸਦਾ ਸਬਦੁ ਰਵੈ ਘਟ ਅੰਤਰਿ ਰਸਨਾ ਰਸੁ ਚਾਖੈ ਸਚੁ ਸੋਈ ਹੇ ॥੧੩॥
सदा सबदु रवै घट अंतरि रसना रसु चाखै सचु सोई हे ॥१३॥

हृदयस्य अन्तः सः शाबादस्य उपरि सदा निवसति; सः जिह्वाया सच्चिदानन्दस्य उदात्ततत्त्वं आस्वादयति। ||१३||

ਹਉਮੈ ਮਾਰੇ ਸਬਦਿ ਨਿਵਾਰੇ ॥
हउमै मारे सबदि निवारे ॥

अहङ्कारः शाबादेन जितः वशीकृतः च |

ਹਰਿ ਕਾ ਨਾਮੁ ਰਖੈ ਉਰਿ ਧਾਰੇ ॥
हरि का नामु रखै उरि धारे ॥

भगवतः नाम हृदि निहितं मया ।

ਏਕਸੁ ਬਿਨੁ ਹਉ ਹੋਰੁ ਨ ਜਾਣਾ ਸਹਜੇ ਹੋਇ ਸੁ ਹੋਈ ਹੇ ॥੧੪॥
एकसु बिनु हउ होरु न जाणा सहजे होइ सु होई हे ॥१४॥

एकेश्वरव्यतिरिक्तं किमपि न जानामि सर्वथा । यत्किमपि भविष्यति, स्वयमेव भविष्यति। ||१४||

ਬਿਨੁ ਸਤਿਗੁਰ ਸਹਜੁ ਕਿਨੈ ਨਹੀ ਪਾਇਆ ॥
बिनु सतिगुर सहजु किनै नही पाइआ ॥

सत्यगुरुं विना कोऽपि सहजप्रज्ञां न लभते।

ਗੁਰਮੁਖਿ ਬੂਝੈ ਸਚਿ ਸਮਾਇਆ ॥
गुरमुखि बूझै सचि समाइआ ॥

गुरमुखः अवगच्छति, सत्येश्वरे च निमग्नः भवति।

ਸਚਾ ਸੇਵਿ ਸਬਦਿ ਸਚ ਰਾਤੇ ਹਉਮੈ ਸਬਦੇ ਖੋਈ ਹੇ ॥੧੫॥
सचा सेवि सबदि सच राते हउमै सबदे खोई हे ॥१५॥

सः सत्येश्वरं सेवते, सच्चे शबदस्य च अनुकूलः भवति। शबद् अहङ्कारं निर्वासयति। ||१५||

ਆਪੇ ਗੁਣਦਾਤਾ ਬੀਚਾਰੀ ॥
आपे गुणदाता बीचारी ॥

स एव गुणप्रदः चिन्तनशीलः प्रभुः।

ਗੁਰਮੁਖਿ ਦੇਵਹਿ ਪਕੀ ਸਾਰੀ ॥
गुरमुखि देवहि पकी सारी ॥

गुरमुखं जितपाशां दीयते।

ਨਾਨਕ ਨਾਮਿ ਸਮਾਵਹਿ ਸਾਚੈ ਸਾਚੇ ਤੇ ਪਤਿ ਹੋਈ ਹੇ ॥੧੬॥੨॥
नानक नामि समावहि साचै साचे ते पति होई हे ॥१६॥२॥

हे नानक मग्नः नाम भगवतः नाम, एकः सत्यः भवति; सत्येश्वरात् मानं लभ्यते। ||१६||२||

ਮਾਰੂ ਮਹਲਾ ੩ ॥
मारू महला ३ ॥

मारू, तृतीय मेहलः १.

ਜਗਜੀਵਨੁ ਸਾਚਾ ਏਕੋ ਦਾਤਾ ॥
जगजीवनु साचा एको दाता ॥

एकः सत्यः प्रभुः जगतः जीवनं महान् दाता।

ਗੁਰ ਸੇਵਾ ਤੇ ਸਬਦਿ ਪਛਾਤਾ ॥
गुर सेवा ते सबदि पछाता ॥

गुरूं सेवां कुर्वन्, शब्दवचनद्वारा, सः साक्षात्कृतः भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430