अध्यात्मगुरुः ध्याताश्च एतत् उद्घोषयन्ति।
सः एव सर्वान् पोषयति; तस्य मूल्यं अन्यः कोऽपि न अनुमानयितुं शक्नोति। ||२||
माया प्रति प्रेम आसक्तिः च सर्वथा अन्धकारः।
अहङ्कारः स्वामित्वं च जगतः विस्तारे प्रसृतम् अस्ति ।
रात्रौ दिवा च दहन्ति, अहोरात्रौ; गुरुं विना शान्तिः शान्तिः वा नास्ति। ||३||
स्वयं संयोजयति, स्वयं च पृथक् करोति।
स्वयं स्थापयति, स्वयं च विच्छेदयति।
सत्यं तस्य आज्ञायाः हुकमं सत्यं तस्य जगतः विस्तारः। अन्यः कोऽपि कञ्चन Command निर्गन्तुं न शक्नोति। ||४||
स एव सक्तो भगवते यं भगवान् आत्मनः सङ्गच्छति।
गुरुप्रसादेन मृत्युभयं पलायते |
शाबादः शान्तिदाता आत्मनः नाभिके गहने नित्यं निवसति। यः गुरमुखः अस्ति सः अवगच्छति। ||५||
ईश्वरः स्वयमेव स्वसङ्घस्य एकीकृतान् एकीकरोति।
दैवेन पूर्वनिर्धारितं यदपि न मेटयितुं शक्यते।
रात्रौ दिवा तस्य भक्ताः तं पूजयन्ति, अहोरात्रौ; यः गुरमुखः भवति सः तं सेवते। ||६||
सच्चि गुरूं सेवन् स्थाय शान्तिः अनुभूयते।
स एव सर्वस्य दाता आगत्य मां मिलितः।
अहङ्कारं वशं कृत्वा तृष्णायाः अग्निः निष्प्रभः; शाबादस्य वचनं चिन्तयन् शान्तिः लभ्यते। ||७||
शरीरे कुटुम्बसक्तः, न अवगच्छति।
गुरमुखः तु यः, सः चक्षुषा भगवन्तं पश्यति।
रात्रौ दिवा च नाम जपति, अहोरात्रौ; प्रियेन सह मिलित्वा सः शान्तिं प्राप्नोति। ||८||
स्वेच्छा मनमुखः विक्षिप्तः द्वन्द्वसक्तः भ्रमति।
सः अभाग्यः कृपणः - किमर्थं न केवलं जन्ममात्रेण मृतः ?
आगत्य गच्छन् च वृथा प्राणान् अपव्ययति। गुरुं विना मुक्तिः न लभ्यते। ||९||
अहङ्कारमललिप्तं शरीरं मिथ्यामशुद्धम्।
शतवारं प्रक्षालितं स्यात् तथापि तस्य मलं न निष्कासितम् ।
यदि तु शबादवचनेन प्रक्षालितं भवति तर्हि सत्यमेव शुद्धं भवति, पुनः कदापि न मलिनं भविष्यति। ||१०||
पञ्च राक्षसाः शरीरं नाशयन्ति।
पुनः म्रियते म्रियते च, पुनर्जन्ममात्रम्; सः शब्दं न चिन्तयति।
माया प्रति भावात्मकसङ्गस्य अन्धकारः तस्य अन्तःस्थः अस्ति; स्वप्ने इव न अवगच्छति। ||११||
पञ्च राक्षसान् केचित्, शाबादसक्तत्वेन।
ते धन्याः अतीव सौभाग्यशालिनः च; सच्चः गुरुः तान् मिलितुं आगच्छति।
अन्तःकरणस्य नाभिके अन्तः सत्यं निवसन्ति; भगवतः प्रेम्णा अनुकूलाः ते सहजतया तस्मिन् विलीनाः भवन्ति। ||१२||
गुरुमार्गः गुरुद्वारा ज्ञायते।
तस्य सिद्धसेवकः शाबादद्वारा साक्षात्कारं प्राप्नोति।
हृदयस्य अन्तः सः शाबादस्य उपरि सदा निवसति; सः जिह्वाया सच्चिदानन्दस्य उदात्ततत्त्वं आस्वादयति। ||१३||
अहङ्कारः शाबादेन जितः वशीकृतः च |
भगवतः नाम हृदि निहितं मया ।
एकेश्वरव्यतिरिक्तं किमपि न जानामि सर्वथा । यत्किमपि भविष्यति, स्वयमेव भविष्यति। ||१४||
सत्यगुरुं विना कोऽपि सहजप्रज्ञां न लभते।
गुरमुखः अवगच्छति, सत्येश्वरे च निमग्नः भवति।
सः सत्येश्वरं सेवते, सच्चे शबदस्य च अनुकूलः भवति। शबद् अहङ्कारं निर्वासयति। ||१५||
स एव गुणप्रदः चिन्तनशीलः प्रभुः।
गुरमुखं जितपाशां दीयते।
हे नानक मग्नः नाम भगवतः नाम, एकः सत्यः भवति; सत्येश्वरात् मानं लभ्यते। ||१६||२||
मारू, तृतीय मेहलः १.
एकः सत्यः प्रभुः जगतः जीवनं महान् दाता।
गुरूं सेवां कुर्वन्, शब्दवचनद्वारा, सः साक्षात्कृतः भवति।