श्री गुरु ग्रन्थ साहिबः

पुटः - 1384


ਮਿਸਲ ਫਕੀਰਾਂ ਗਾਖੜੀ ਸੁ ਪਾਈਐ ਪੂਰ ਕਰੰਮਿ ॥੧੧੧॥
मिसल फकीरां गाखड़ी सु पाईऐ पूर करंमि ॥१११॥

नकलीकाराः - पवित्रसन्ताः इव भवितुं एतावत् कठिनम्; सिद्धकर्मणा एव सिद्ध्यति। ||१११||

ਪਹਿਲੈ ਪਹਰੈ ਫੁਲੜਾ ਫਲੁ ਭੀ ਪਛਾ ਰਾਤਿ ॥
पहिलै पहरै फुलड़ा फलु भी पछा राति ॥

प्रथमा प्रहरणं पुष्पं जनयति, परं रात्रौ प्रहरणं फलं जनयति ।

ਜੋ ਜਾਗੰਨਿੑ ਲਹੰਨਿ ਸੇ ਸਾਈ ਕੰਨੋ ਦਾਤਿ ॥੧੧੨॥
जो जागंनि लहंनि से साई कंनो दाति ॥११२॥

ये जागृताः जागरूकाः तिष्ठन्ति, ते भगवतः दानं प्राप्नुवन्ति। ||११२||

ਦਾਤੀ ਸਾਹਿਬ ਸੰਦੀਆ ਕਿਆ ਚਲੈ ਤਿਸੁ ਨਾਲਿ ॥
दाती साहिब संदीआ किआ चलै तिसु नालि ॥

दानानि अस्माकं प्रभुतः गुरुतः च सन्ति; कः तं प्रदातुं बाध्यं कर्तुं शक्नोति?

ਇਕਿ ਜਾਗੰਦੇ ਨਾ ਲਹਨਿੑ ਇਕਨੑਾ ਸੁਤਿਆ ਦੇਇ ਉਠਾਲਿ ॥੧੧੩॥
इकि जागंदे ना लहनि इकना सुतिआ देइ उठालि ॥११३॥

केचन जागरिताः सन्ति, न च प्राप्नुवन्ति, अन्येषां तु आशीर्वादार्थं निद्राद् जागरयति। ||११३||

ਢੂਢੇਦੀਏ ਸੁਹਾਗ ਕੂ ਤਉ ਤਨਿ ਕਾਈ ਕੋਰ ॥
ढूढेदीए सुहाग कू तउ तनि काई कोर ॥

त्वं पतिं भगवन्तं अन्वेषसे; भवतः शरीरे किञ्चित् दोषः अवश्यमेव अस्ति।

ਜਿਨੑਾ ਨਾਉ ਸੁਹਾਗਣੀ ਤਿਨੑਾ ਝਾਕ ਨ ਹੋਰ ॥੧੧੪॥
जिना नाउ सुहागणी तिना झाक न होर ॥११४॥

सुखात्मवधूः इति प्रसिद्धाः, परेषां न पश्यन्ति। ||११४||

ਸਬਰ ਮੰਝ ਕਮਾਣ ਏ ਸਬਰੁ ਕਾ ਨੀਹਣੋ ॥
सबर मंझ कमाण ए सबरु का नीहणो ॥

अन्तः धैर्यं धनुषं कुरु धैर्यं च धनुर्तारम् |

ਸਬਰ ਸੰਦਾ ਬਾਣੁ ਖਾਲਕੁ ਖਤਾ ਨ ਕਰੀ ॥੧੧੫॥
सबर संदा बाणु खालकु खता न करी ॥११५॥

धैर्यं बाणं कुरु, प्रजापतिः भवन्तं लक्ष्यं न त्यक्तुम् अददात्। ||११५||

ਸਬਰ ਅੰਦਰਿ ਸਾਬਰੀ ਤਨੁ ਏਵੈ ਜਾਲੇਨਿੑ ॥
सबर अंदरि साबरी तनु एवै जालेनि ॥

धैर्यं ये धैर्यं तिष्ठन्ति; एवं प्रकारेण ते स्वशरीराणि दहन्ति ।

ਹੋਨਿ ਨਜੀਕਿ ਖੁਦਾਇ ਦੈ ਭੇਤੁ ਨ ਕਿਸੈ ਦੇਨਿ ॥੧੧੬॥
होनि नजीकि खुदाइ दै भेतु न किसै देनि ॥११६॥

भगवतः समीपस्थाः, किन्तु तेषां रहस्यं कस्मैचित् न प्रकाशयन्ति । ||११६||

ਸਬਰੁ ਏਹੁ ਸੁਆਉ ਜੇ ਤੂੰ ਬੰਦਾ ਦਿੜੁ ਕਰਹਿ ॥
सबरु एहु सुआउ जे तूं बंदा दिड़ु करहि ॥

धैर्यं भवतः जीवनस्य उद्देश्यं भवतु; एतत् भवतः सत्तायाः अन्तः रोपयतु।

ਵਧਿ ਥੀਵਹਿ ਦਰੀਆਉ ਟੁਟਿ ਨ ਥੀਵਹਿ ਵਾਹੜਾ ॥੧੧੭॥
वधि थीवहि दरीआउ टुटि न थीवहि वाहड़ा ॥११७॥

एवं त्वं महतीं नदीं वर्धयिष्यसि; त्वं लघुधारायां न भङ्गयिष्यसि। ||११७||

ਫਰੀਦਾ ਦਰਵੇਸੀ ਗਾਖੜੀ ਚੋਪੜੀ ਪਰੀਤਿ ॥
फरीदा दरवेसी गाखड़ी चोपड़ी परीति ॥

फरीद, दरवेशः - पवित्रः संतः भवितुं कठिनम्; घृतयुक्ते रोटिकायाः प्रेम्णः सुकरः भवति।

ਇਕਨਿ ਕਿਨੈ ਚਾਲੀਐ ਦਰਵੇਸਾਵੀ ਰੀਤਿ ॥੧੧੮॥
इकनि किनै चालीऐ दरवेसावी रीति ॥११८॥

दुर्लभाः कतिचन एव सन्तानाम् मार्गं अनुसरन्ति। ||११८||

ਤਨੁ ਤਪੈ ਤਨੂਰ ਜਿਉ ਬਾਲਣੁ ਹਡ ਬਲੰਨਿੑ ॥
तनु तपै तनूर जिउ बालणु हड बलंनि ॥

मम शरीरं अण्डकोषवत् पचति; मम अस्थयः अग्निदारु इव दह्यन्ते।

ਪੈਰੀ ਥਕਾਂ ਸਿਰਿ ਜੁਲਾਂ ਜੇ ਮੂੰ ਪਿਰੀ ਮਿਲੰਨਿੑ ॥੧੧੯॥
पैरी थकां सिरि जुलां जे मूं पिरी मिलंनि ॥११९॥

यदि मे पादाः श्रान्ताः भवन्ति तर्हि अहं शिरसि चरिष्यामि, यदि मम प्रियं मिलितुं शक्नोमि। ||११९||

ਤਨੁ ਨ ਤਪਾਇ ਤਨੂਰ ਜਿਉ ਬਾਲਣੁ ਹਡ ਨ ਬਾਲਿ ॥
तनु न तपाइ तनूर जिउ बालणु हड न बालि ॥

न तप्तं कुरु तप्तमिव अस्थीनि न दहस्व दारुवत् ।

ਸਿਰਿ ਪੈਰੀ ਕਿਆ ਫੇੜਿਆ ਅੰਦਰਿ ਪਿਰੀ ਨਿਹਾਲਿ ॥੧੨੦॥
सिरि पैरी किआ फेड़िआ अंदरि पिरी निहालि ॥१२०॥

तव पादशिरसा किं हानिं कृतवन्तौ ? भवतः प्रियं भवतः अन्तः पश्यतु। ||१२०||

ਹਉ ਢੂਢੇਦੀ ਸਜਣਾ ਸਜਣੁ ਮੈਡੇ ਨਾਲਿ ॥
हउ ढूढेदी सजणा सजणु मैडे नालि ॥

अहं मम मित्रं अन्वेषयामि, परन्तु मम मित्रं मया सह पूर्वमेव अस्ति।

ਨਾਨਕ ਅਲਖੁ ਨ ਲਖੀਐ ਗੁਰਮੁਖਿ ਦੇਇ ਦਿਖਾਲਿ ॥੧੨੧॥
नानक अलखु न लखीऐ गुरमुखि देइ दिखालि ॥१२१॥

हे नानक अदृष्टेश्वरः न दृश्यते; सः केवलं गुरमुखाय एव प्रकटितः भवति। ||१२१||

ਹੰਸਾ ਦੇਖਿ ਤਰੰਦਿਆ ਬਗਾ ਆਇਆ ਚਾਉ ॥
हंसा देखि तरंदिआ बगा आइआ चाउ ॥

हंसाः तरन्तः दृष्ट्वा क्रेनाः उत्साहिताः अभवन् ।

ਡੁਬਿ ਮੁਏ ਬਗ ਬਪੁੜੇ ਸਿਰੁ ਤਲਿ ਉਪਰਿ ਪਾਉ ॥੧੨੨॥
डुबि मुए बग बपुड़े सिरु तलि उपरि पाउ ॥१२२॥

दरिद्राः क्रेनाः जलस्य अधः शिरः, उपरि बहिः पादाः च मग्नाः अभवन् । ||१२२||

ਮੈ ਜਾਣਿਆ ਵਡ ਹੰਸੁ ਹੈ ਤਾਂ ਮੈ ਕੀਤਾ ਸੰਗੁ ॥
मै जाणिआ वड हंसु है तां मै कीता संगु ॥

अहं तं महाहंसं जानामि स्म, अतः अहं तस्य सङ्गतिं कृतवान् ।

ਜੇ ਜਾਣਾ ਬਗੁ ਬਪੁੜਾ ਜਨਮਿ ਨ ਭੇੜੀ ਅੰਗੁ ॥੧੨੩॥
जे जाणा बगु बपुड़ा जनमि न भेड़ी अंगु ॥१२३॥

यदि अहं जानामि स्म यत् सः एकमात्रः कृपणः क्रेनः अस्ति तर्हि अहं मम जीवने कदापि तस्य सह मार्गं न लङ्घयिष्यामि स्म । ||१२३||

ਕਿਆ ਹੰਸੁ ਕਿਆ ਬਗੁਲਾ ਜਾ ਕਉ ਨਦਰਿ ਧਰੇ ॥
किआ हंसु किआ बगुला जा कउ नदरि धरे ॥

को हंसः, कः क्रेनः, यदि ईश्वरः तं स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति?

ਜੇ ਤਿਸੁ ਭਾਵੈ ਨਾਨਕਾ ਕਾਗਹੁ ਹੰਸੁ ਕਰੇ ॥੧੨੪॥
जे तिसु भावै नानका कागहु हंसु करे ॥१२४॥

यदि प्रीतिं करोति नानकं काकं हंसं परिवर्तयति । ||१२४||

ਸਰਵਰ ਪੰਖੀ ਹੇਕੜੋ ਫਾਹੀਵਾਲ ਪਚਾਸ ॥
सरवर पंखी हेकड़ो फाहीवाल पचास ॥

एकः एव पक्षी अस्ति ह्रदे पञ्चाशत् जालकाः ।

ਇਹੁ ਤਨੁ ਲਹਰੀ ਗਡੁ ਥਿਆ ਸਚੇ ਤੇਰੀ ਆਸ ॥੧੨੫॥
इहु तनु लहरी गडु थिआ सचे तेरी आस ॥१२५॥

इदं शरीरं कामस्य तरङ्गेषु गृह्यते। हे मम सत्येश्वराय, त्वमेव मम एकमात्रं आशा! ||१२५||

ਕਵਣੁ ਸੁ ਅਖਰੁ ਕਵਣੁ ਗੁਣੁ ਕਵਣੁ ਸੁ ਮਣੀਆ ਮੰਤੁ ॥
कवणु सु अखरु कवणु गुणु कवणु सु मणीआ मंतु ॥

किं तत् वचनं कः स गुणः कः मायामन्त्रः ।

ਕਵਣੁ ਸੁ ਵੇਸੋ ਹਉ ਕਰੀ ਜਿਤੁ ਵਸਿ ਆਵੈ ਕੰਤੁ ॥੧੨੬॥
कवणु सु वेसो हउ करी जितु वसि आवै कंतु ॥१२६॥

कानि तानि वस्त्राणि भर्तुः भगवन्तं धारयितुं शक्नोमि । ||१२६||

ਨਿਵਣੁ ਸੁ ਅਖਰੁ ਖਵਣੁ ਗੁਣੁ ਜਿਹਬਾ ਮਣੀਆ ਮੰਤੁ ॥
निवणु सु अखरु खवणु गुणु जिहबा मणीआ मंतु ॥

विनयः शब्दः क्षमा गुणः मधुरवाणी मायामन्त्रः।

ਏ ਤ੍ਰੈ ਭੈਣੇ ਵੇਸ ਕਰਿ ਤਾਂ ਵਸਿ ਆਵੀ ਕੰਤੁ ॥੧੨੭॥
ए त्रै भैणे वेस करि तां वसि आवी कंतु ॥१२७॥

एतानि वस्त्राणि त्रीणि भगिनी धारय त्वं पतिं भगवन्तं बन्धयिष्यसि । ||१२७||

ਮਤਿ ਹੋਦੀ ਹੋਇ ਇਆਣਾ ॥
मति होदी होइ इआणा ॥

यदि त्वं बुद्धिमान् असि तर्हि सरलः भव;

ਤਾਣ ਹੋਦੇ ਹੋਇ ਨਿਤਾਣਾ ॥
ताण होदे होइ निताणा ॥

यदि त्वं शक्तिशालिनः असि तर्हि दुर्बलः भव;

ਅਣਹੋਦੇ ਆਪੁ ਵੰਡਾਏ ॥
अणहोदे आपु वंडाए ॥

यदा च किमपि भागं नास्ति तदा अन्यैः सह भागं कुर्वन्तु।

ਕੋ ਐਸਾ ਭਗਤੁ ਸਦਾਏ ॥੧੨੮॥
को ऐसा भगतु सदाए ॥१२८॥

कथं दुर्लभः तादृशः भक्तः इति प्रसिद्धः। ||१२८||

ਇਕੁ ਫਿਕਾ ਨ ਗਾਲਾਇ ਸਭਨਾ ਮੈ ਸਚਾ ਧਣੀ ॥
इकु फिका न गालाइ सभना मै सचा धणी ॥

एकमपि कठोरं वचनं मा वद; तव सच्चिदानन्दः प्रभुः च सर्वेषु तिष्ठति।

ਹਿਆਉ ਨ ਕੈਹੀ ਠਾਹਿ ਮਾਣਕ ਸਭ ਅਮੋਲਵੇ ॥੧੨੯॥
हिआउ न कैही ठाहि माणक सभ अमोलवे ॥१२९॥

कस्यचित् हृदयं मा भङ्गय; एते सर्वे अमूल्यरत्नाः सन्ति। ||१२९||

ਸਭਨਾ ਮਨ ਮਾਣਿਕ ਠਾਹਣੁ ਮੂਲਿ ਮਚਾਂਗਵਾ ॥
सभना मन माणिक ठाहणु मूलि मचांगवा ॥

सर्वेषां मनः बहुमूल्यं रत्नम् इव भवति; तेषां हानिं कर्तुं सर्वथा हितकरं नास्ति।

ਜੇ ਤਉ ਪਿਰੀਆ ਦੀ ਸਿਕ ਹਿਆਉ ਨ ਠਾਹੇ ਕਹੀ ਦਾ ॥੧੩੦॥
जे तउ पिरीआ दी सिक हिआउ न ठाहे कही दा ॥१३०॥

यदि त्वं प्रियं कामयसि तर्हि कस्यचित् हृदयं मा भङ्गय। ||१३०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430