नकलीकाराः - पवित्रसन्ताः इव भवितुं एतावत् कठिनम्; सिद्धकर्मणा एव सिद्ध्यति। ||१११||
प्रथमा प्रहरणं पुष्पं जनयति, परं रात्रौ प्रहरणं फलं जनयति ।
ये जागृताः जागरूकाः तिष्ठन्ति, ते भगवतः दानं प्राप्नुवन्ति। ||११२||
दानानि अस्माकं प्रभुतः गुरुतः च सन्ति; कः तं प्रदातुं बाध्यं कर्तुं शक्नोति?
केचन जागरिताः सन्ति, न च प्राप्नुवन्ति, अन्येषां तु आशीर्वादार्थं निद्राद् जागरयति। ||११३||
त्वं पतिं भगवन्तं अन्वेषसे; भवतः शरीरे किञ्चित् दोषः अवश्यमेव अस्ति।
सुखात्मवधूः इति प्रसिद्धाः, परेषां न पश्यन्ति। ||११४||
अन्तः धैर्यं धनुषं कुरु धैर्यं च धनुर्तारम् |
धैर्यं बाणं कुरु, प्रजापतिः भवन्तं लक्ष्यं न त्यक्तुम् अददात्। ||११५||
धैर्यं ये धैर्यं तिष्ठन्ति; एवं प्रकारेण ते स्वशरीराणि दहन्ति ।
भगवतः समीपस्थाः, किन्तु तेषां रहस्यं कस्मैचित् न प्रकाशयन्ति । ||११६||
धैर्यं भवतः जीवनस्य उद्देश्यं भवतु; एतत् भवतः सत्तायाः अन्तः रोपयतु।
एवं त्वं महतीं नदीं वर्धयिष्यसि; त्वं लघुधारायां न भङ्गयिष्यसि। ||११७||
फरीद, दरवेशः - पवित्रः संतः भवितुं कठिनम्; घृतयुक्ते रोटिकायाः प्रेम्णः सुकरः भवति।
दुर्लभाः कतिचन एव सन्तानाम् मार्गं अनुसरन्ति। ||११८||
मम शरीरं अण्डकोषवत् पचति; मम अस्थयः अग्निदारु इव दह्यन्ते।
यदि मे पादाः श्रान्ताः भवन्ति तर्हि अहं शिरसि चरिष्यामि, यदि मम प्रियं मिलितुं शक्नोमि। ||११९||
न तप्तं कुरु तप्तमिव अस्थीनि न दहस्व दारुवत् ।
तव पादशिरसा किं हानिं कृतवन्तौ ? भवतः प्रियं भवतः अन्तः पश्यतु। ||१२०||
अहं मम मित्रं अन्वेषयामि, परन्तु मम मित्रं मया सह पूर्वमेव अस्ति।
हे नानक अदृष्टेश्वरः न दृश्यते; सः केवलं गुरमुखाय एव प्रकटितः भवति। ||१२१||
हंसाः तरन्तः दृष्ट्वा क्रेनाः उत्साहिताः अभवन् ।
दरिद्राः क्रेनाः जलस्य अधः शिरः, उपरि बहिः पादाः च मग्नाः अभवन् । ||१२२||
अहं तं महाहंसं जानामि स्म, अतः अहं तस्य सङ्गतिं कृतवान् ।
यदि अहं जानामि स्म यत् सः एकमात्रः कृपणः क्रेनः अस्ति तर्हि अहं मम जीवने कदापि तस्य सह मार्गं न लङ्घयिष्यामि स्म । ||१२३||
को हंसः, कः क्रेनः, यदि ईश्वरः तं स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति?
यदि प्रीतिं करोति नानकं काकं हंसं परिवर्तयति । ||१२४||
एकः एव पक्षी अस्ति ह्रदे पञ्चाशत् जालकाः ।
इदं शरीरं कामस्य तरङ्गेषु गृह्यते। हे मम सत्येश्वराय, त्वमेव मम एकमात्रं आशा! ||१२५||
किं तत् वचनं कः स गुणः कः मायामन्त्रः ।
कानि तानि वस्त्राणि भर्तुः भगवन्तं धारयितुं शक्नोमि । ||१२६||
विनयः शब्दः क्षमा गुणः मधुरवाणी मायामन्त्रः।
एतानि वस्त्राणि त्रीणि भगिनी धारय त्वं पतिं भगवन्तं बन्धयिष्यसि । ||१२७||
यदि त्वं बुद्धिमान् असि तर्हि सरलः भव;
यदि त्वं शक्तिशालिनः असि तर्हि दुर्बलः भव;
यदा च किमपि भागं नास्ति तदा अन्यैः सह भागं कुर्वन्तु।
कथं दुर्लभः तादृशः भक्तः इति प्रसिद्धः। ||१२८||
एकमपि कठोरं वचनं मा वद; तव सच्चिदानन्दः प्रभुः च सर्वेषु तिष्ठति।
कस्यचित् हृदयं मा भङ्गय; एते सर्वे अमूल्यरत्नाः सन्ति। ||१२९||
सर्वेषां मनः बहुमूल्यं रत्नम् इव भवति; तेषां हानिं कर्तुं सर्वथा हितकरं नास्ति।
यदि त्वं प्रियं कामयसि तर्हि कस्यचित् हृदयं मा भङ्गय। ||१३०||