श्री गुरु ग्रन्थ साहिबः

पुटः - 813


ਦੀਨ ਦਇਆਲ ਕ੍ਰਿਪਾ ਨਿਧੇ ਸਾਸਿ ਸਾਸਿ ਸਮੑਾਰੈ ॥੨॥
दीन दइआल क्रिपा निधे सासि सासि समारै ॥२॥

नम्रेषु दयालुः दयायाः निधिः सः अस्मान् एकैकेन निःश्वासेन स्मरति, रक्षति च। ||२||

ਕਰਣਹਾਰੁ ਜੋ ਕਰਿ ਰਹਿਆ ਸਾਈ ਵਡਿਆਈ ॥
करणहारु जो करि रहिआ साई वडिआई ॥

प्रजापतिः प्रभुः यत् करोति तत् महिमामहत् |

ਗੁਰਿ ਪੂਰੈ ਉਪਦੇਸਿਆ ਸੁਖੁ ਖਸਮ ਰਜਾਈ ॥੩॥
गुरि पूरै उपदेसिआ सुखु खसम रजाई ॥३॥

सिद्धगुरुः मां निर्देशितवान्, यत् अस्माकं भगवतः गुरुस्य च इच्छायाः कारणेन शान्तिः आगच्छति। ||३||

ਚਿੰਤ ਅੰਦੇਸਾ ਗਣਤ ਤਜਿ ਜਨਿ ਹੁਕਮੁ ਪਛਾਤਾ ॥
चिंत अंदेसा गणत तजि जनि हुकमु पछाता ॥

चिन्ताः, चिन्ताः, गणनाः च निरस्ताः भवन्ति; भगवतः विनयशीलः सेवकः स्वस्य आज्ञायाः हुकं स्वीकुर्वति।

ਨਹ ਬਿਨਸੈ ਨਹ ਛੋਡਿ ਜਾਇ ਨਾਨਕ ਰੰਗਿ ਰਾਤਾ ॥੪॥੧੮॥੪੮॥
नह बिनसै नह छोडि जाइ नानक रंगि राता ॥४॥१८॥४८॥

न म्रियते, न च गच्छति; नानकः स्वप्रेमस्य अनुकूलः अस्ति। ||४||१८||४८||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਮਹਾ ਤਪਤਿ ਤੇ ਭਈ ਸਾਂਤਿ ਪਰਸਤ ਪਾਪ ਨਾਠੇ ॥
महा तपति ते भई सांति परसत पाप नाठे ॥

महान् अग्निः निष्प्रभः शीतलः च भवति; गुरुणा सह मिलित्वा पापानि पलायन्ते।

ਅੰਧ ਕੂਪ ਮਹਿ ਗਲਤ ਥੇ ਕਾਢੇ ਦੇ ਹਾਥੇ ॥੧॥
अंध कूप महि गलत थे काढे दे हाथे ॥१॥

अहं गहने अन्धकारगर्ते पतितः; मम हस्तं दत्त्वा सः मां बहिः आकर्षितवान्। ||१||

ਓਇ ਹਮਾਰੇ ਸਾਜਨਾ ਹਮ ਉਨ ਕੀ ਰੇਨ ॥
ओइ हमारे साजना हम उन की रेन ॥

सः मम मित्रम् अस्ति; अहं तस्य पादस्य रजः अस्मि।

ਜਿਨ ਭੇਟਤ ਹੋਵਤ ਸੁਖੀ ਜੀਅ ਦਾਨੁ ਦੇਨ ॥੧॥ ਰਹਾਉ ॥
जिन भेटत होवत सुखी जीअ दानु देन ॥१॥ रहाउ ॥

तेन सह मिलित्वा अहं शान्तिं प्राप्नोमि; आत्मानदानेन मां आशीर्वादं ददाति। ||१||विराम||

ਪਰਾ ਪੂਰਬਲਾ ਲੀਖਿਆ ਮਿਲਿਆ ਅਬ ਆਇ ॥
परा पूरबला लीखिआ मिलिआ अब आइ ॥

मया इदानीं पूर्वनिर्धारितं दैवं प्राप्तम्।

ਬਸਤ ਸੰਗਿ ਹਰਿ ਸਾਧ ਕੈ ਪੂਰਨ ਆਸਾਇ ॥੨॥
बसत संगि हरि साध कै पूरन आसाइ ॥२॥

भगवतः पवित्रसन्तैः सह निवसन् मम आशाः पूर्णाः भवन्ति। ||२||

ਭੈ ਬਿਨਸੇ ਤਿਹੁ ਲੋਕ ਕੇ ਪਾਏ ਸੁਖ ਥਾਨ ॥
भै बिनसे तिहु लोक के पाए सुख थान ॥

त्रैलोक्यभयं निवर्तते, अहं विश्रामं शान्तिं च स्थानं प्राप्तवान् ।

ਦਇਆ ਕਰੀ ਸਮਰਥ ਗੁਰਿ ਬਸਿਆ ਮਨਿ ਨਾਮ ॥੩॥
दइआ करी समरथ गुरि बसिआ मनि नाम ॥३॥

सर्वशक्तिमान् गुरुः मयि दयां कृतवान्, नाम मम मनसि वसितुं आगतः। ||३||

ਨਾਨਕ ਕੀ ਤੂ ਟੇਕ ਪ੍ਰਭ ਤੇਰਾ ਆਧਾਰ ॥
नानक की तू टेक प्रभ तेरा आधार ॥

हे देव त्वं नानकस्य लंगरः आश्रयः च असि।

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਪ੍ਰਭ ਹਰਿ ਅਗਮ ਅਪਾਰ ॥੪॥੧੯॥੪੯॥
करण कारण समरथ प्रभ हरि अगम अपार ॥४॥१९॥४९॥

स कर्ता, कारणानां कारणम्; सर्वशक्तिमान् भगवान् ईश्वरः दुर्गमः अनन्तश्च। ||४||१९||४९||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਸੋਈ ਮਲੀਨੁ ਦੀਨੁ ਹੀਨੁ ਜਿਸੁ ਪ੍ਰਭੁ ਬਿਸਰਾਨਾ ॥
सोई मलीनु दीनु हीनु जिसु प्रभु बिसराना ॥

यः ईश्वरं विस्मरति सः मलिनः, दरिद्रः, नीचः च भवति।

ਕਰਨੈਹਾਰੁ ਨ ਬੂਝਈ ਆਪੁ ਗਨੈ ਬਿਗਾਨਾ ॥੧॥
करनैहारु न बूझई आपु गनै बिगाना ॥१॥

मूर्खः प्रजापतिं प्रभुं न अवगच्छति; अपि तु सः स्वयमेव कर्ता इति मन्यते। ||१||

ਦੂਖੁ ਤਦੇ ਜਦਿ ਵੀਸਰੈ ਸੁਖੁ ਪ੍ਰਭ ਚਿਤਿ ਆਏ ॥
दूखु तदे जदि वीसरै सुखु प्रभ चिति आए ॥

वेदना आगच्छति, यदा तं विस्मरति। यदा ईश्वरं स्मर्यते तदा शान्तिः भवति।

ਸੰਤਨ ਕੈ ਆਨੰਦੁ ਏਹੁ ਨਿਤ ਹਰਿ ਗੁਣ ਗਾਏ ॥੧॥ ਰਹਾਉ ॥
संतन कै आनंदु एहु नित हरि गुण गाए ॥१॥ रहाउ ॥

एवं सन्तः आनन्दे सन्ति - ते भगवतः गौरवं स्तुतिं निरन्तरं गायन्ति। ||१||विराम||

ਊਚੇ ਤੇ ਨੀਚਾ ਕਰੈ ਨੀਚ ਖਿਨ ਮਹਿ ਥਾਪੈ ॥
ऊचे ते नीचा करै नीच खिन महि थापै ॥

उच्चं, नीचं करोति, नीचं च क्षणेन उन्नयति।

ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਈਐ ਠਾਕੁਰ ਪਰਤਾਪੈ ॥੨॥
कीमति कही न जाईऐ ठाकुर परतापै ॥२॥

अस्माकं भगवतः स्वामिनः च महिमा मूल्यं न अनुमानयितुं शक्यते। ||२||

ਪੇਖਤ ਲੀਲਾ ਰੰਗ ਰੂਪ ਚਲਨੈ ਦਿਨੁ ਆਇਆ ॥
पेखत लीला रंग रूप चलनै दिनु आइआ ॥

सुन्दराणि नाटकानि नाटकानि च पश्यन् तस्य प्रस्थानदिवसः प्रदोषः भवति ।

ਸੁਪਨੇ ਕਾ ਸੁਪਨਾ ਭਇਆ ਸੰਗਿ ਚਲਿਆ ਕਮਾਇਆ ॥੩॥
सुपने का सुपना भइआ संगि चलिआ कमाइआ ॥३॥

स्वप्नः स्वप्नः भवति, तस्य कर्म न तेन सह गच्छन्ति। ||३||

ਕਰਣ ਕਾਰਣ ਸਮਰਥ ਪ੍ਰਭ ਤੇਰੀ ਸਰਣਾਈ ॥
करण कारण समरथ प्रभ तेरी सरणाई ॥

ईश्वरः सर्वशक्तिमान्, कारणानां कारणम्; अहं भवतः अभयारण्यम् अन्वेषयामि।

ਹਰਿ ਦਿਨਸੁ ਰੈਣਿ ਨਾਨਕੁ ਜਪੈ ਸਦ ਸਦ ਬਲਿ ਜਾਈ ॥੪॥੨੦॥੫੦॥
हरि दिनसु रैणि नानकु जपै सद सद बलि जाई ॥४॥२०॥५०॥

दिवारात्रौ नानकः भगवन्तं ध्यायति; सदा नित्यं स यज्ञः। ||४||२०||५०||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਜਲੁ ਢੋਵਉ ਇਹ ਸੀਸ ਕਰਿ ਕਰ ਪਗ ਪਖਲਾਵਉ ॥
जलु ढोवउ इह सीस करि कर पग पखलावउ ॥

शिरसि जलं वहामि हस्तेन तेषां पादौ प्रक्षालयामि ।

ਬਾਰਿ ਜਾਉ ਲਖ ਬੇਰੀਆ ਦਰਸੁ ਪੇਖਿ ਜੀਵਾਵਉ ॥੧॥
बारि जाउ लख बेरीआ दरसु पेखि जीवावउ ॥१॥

दशसहस्राणि, अहं तेषां यज्ञः अस्मि; तेषां दर्शनस्य भगवन्तं दर्शनं पश्यन् जीवामि। ||१||

ਕਰਉ ਮਨੋਰਥ ਮਨੈ ਮਾਹਿ ਅਪਨੇ ਪ੍ਰਭ ਤੇ ਪਾਵਉ ॥
करउ मनोरथ मनै माहि अपने प्रभ ते पावउ ॥

ये आशाः अहं मनसि पोषयामि - मम ईश्वरः तान् सर्वान् पूरयति।

ਦੇਉ ਸੂਹਨੀ ਸਾਧ ਕੈ ਬੀਜਨੁ ਢੋਲਾਵਉ ॥੧॥ ਰਹਾਉ ॥
देउ सूहनी साध कै बीजनु ढोलावउ ॥१॥ रहाउ ॥

अहं झाडूना पवित्रसन्तानाम् गृहाणि स्वीकृत्य, तेषां उपरि व्यजनं क्षोभयामि। ||१||विराम||

ਅੰਮ੍ਰਿਤ ਗੁਣ ਸੰਤ ਬੋਲਤੇ ਸੁਣਿ ਮਨਹਿ ਪੀਲਾਵਉ ॥
अंम्रित गुण संत बोलते सुणि मनहि पीलावउ ॥

सन्ताः भगवतः अम्ब्रोसियल स्तुतिं जपन्ति; शृणोमि, मम मनः तत् पिबति।

ਉਆ ਰਸ ਮਹਿ ਸਾਂਤਿ ਤ੍ਰਿਪਤਿ ਹੋਇ ਬਿਖੈ ਜਲਨਿ ਬੁਝਾਵਉ ॥੨॥
उआ रस महि सांति त्रिपति होइ बिखै जलनि बुझावउ ॥२॥

स उदात्ततत्त्वं मां शान्तयति शान्तयति च, पापभ्रष्टाग्निं च निवारयति। ||२||

ਜਬ ਭਗਤਿ ਕਰਹਿ ਸੰਤ ਮੰਡਲੀ ਤਿਨੑ ਮਿਲਿ ਹਰਿ ਗਾਵਉ ॥
जब भगति करहि संत मंडली तिन मिलि हरि गावउ ॥

यदा सन्तानाम् आकाशगङ्गा भगवन्तं भक्तिपूर्वकं भजति तदा अहं तेषां सह भगवतः गौरवं स्तुतिं गायन् अस्मि।

ਕਰਉ ਨਮਸਕਾਰ ਭਗਤ ਜਨ ਧੂਰਿ ਮੁਖਿ ਲਾਵਉ ॥੩॥
करउ नमसकार भगत जन धूरि मुखि लावउ ॥३॥

विनयेन भक्तानाम् आदरपूर्वकं नमामि, तेषां पादरजः मुखं प्रति प्रयोजयामि। ||३||

ਊਠਤ ਬੈਠਤ ਜਪਉ ਨਾਮੁ ਇਹੁ ਕਰਮੁ ਕਮਾਵਉ ॥
ऊठत बैठत जपउ नामु इहु करमु कमावउ ॥

उपविश्य उत्तिष्ठन् नाम भगवतः नाम जपेम्; एतत् अहं करोमि।

ਨਾਨਕ ਕੀ ਪ੍ਰਭ ਬੇਨਤੀ ਹਰਿ ਸਰਨਿ ਸਮਾਵਉ ॥੪॥੨੧॥੫੧॥
नानक की प्रभ बेनती हरि सरनि समावउ ॥४॥२१॥५१॥

एषा नानकस्य ईश्वरस्य प्रार्थना, यत् सः भगवतः अभयारण्ये विलीनः भवेत्। ||४||२१||५१||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਇਹੁ ਸਾਗਰੁ ਸੋਈ ਤਰੈ ਜੋ ਹਰਿ ਗੁਣ ਗਾਏ ॥
इहु सागरु सोई तरै जो हरि गुण गाए ॥

स एव लङ्घयति लोकाब्धिं यः भगवतः महिमा स्तुतिं गायति।

ਸਾਧਸੰਗਤਿ ਕੈ ਸੰਗਿ ਵਸੈ ਵਡਭਾਗੀ ਪਾਏ ॥੧॥
साधसंगति कै संगि वसै वडभागी पाए ॥१॥

सः पवित्रसङ्घस्य साधसंगतस्य सह निवसति; महता सौभाग्येन भगवन्तं विन्दति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430