श्री गुरु ग्रन्थ साहिबः

पुटः - 1305


ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਐਸੀ ਕਉਨ ਬਿਧੇ ਦਰਸਨ ਪਰਸਨਾ ॥੧॥ ਰਹਾਉ ॥
ऐसी कउन बिधे दरसन परसना ॥१॥ रहाउ ॥

कथं भवद्दर्शनस्य भगवन्तं दर्शनं प्राप्नुयाम्? ||१||विराम||

ਆਸ ਪਿਆਸ ਸਫਲ ਮੂਰਤਿ ਉਮਗਿ ਹੀਉ ਤਰਸਨਾ ॥੧॥
आस पिआस सफल मूरति उमगि हीउ तरसना ॥१॥

आशासे तृष्णा च तव इच्छापूर्तिप्रतिबिम्बस्य; मम हृदयं त्वां स्पृहति, स्पृहति च। ||१||

ਦੀਨ ਲੀਨ ਪਿਆਸ ਮੀਨ ਸੰਤਨਾ ਹਰਿ ਸੰਤਨਾ ॥
दीन लीन पिआस मीन संतना हरि संतना ॥

नम्राः विनयशीलाः सन्तः तृषिताः मत्स्याः इव सन्ति; भगवतः सन्ताः तस्मिन् लीनाः भवन्ति।

ਹਰਿ ਸੰਤਨਾ ਕੀ ਰੇਨ ॥
हरि संतना की रेन ॥

अहं भगवतः सन्तानाम् पादानां रजः अस्मि।

ਹੀਉ ਅਰਪਿ ਦੇਨ ॥
हीउ अरपि देन ॥

अहं तेभ्यः हृदयं समर्पयामि।

ਪ੍ਰਭ ਭਏ ਹੈ ਕਿਰਪੇਨ ॥
प्रभ भए है किरपेन ॥

ईश्वरः मयि दयालुः अभवत्।

ਮਾਨੁ ਮੋਹੁ ਤਿਆਗਿ ਛੋਡਿਓ ਤਉ ਨਾਨਕ ਹਰਿ ਜੀਉ ਭੇਟਨਾ ॥੨॥੨॥੩੫॥
मानु मोहु तिआगि छोडिओ तउ नानक हरि जीउ भेटना ॥२॥२॥३५॥

अभिमानं परित्यज्य भावसङ्गं त्यक्त्वा नानक प्रियेश्वरेण सह मिलति। ||२||२||३५||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਰੰਗਾ ਰੰਗ ਰੰਗਨ ਕੇ ਰੰਗਾ ॥
रंगा रंग रंगन के रंगा ॥

लीला भगवान् सर्वान् स्वप्रेमवर्णेन ओतप्रोतयति।

ਕੀਟ ਹਸਤ ਪੂਰਨ ਸਭ ਸੰਗਾ ॥੧॥ ਰਹਾਉ ॥
कीट हसत पूरन सभ संगा ॥१॥ रहाउ ॥

पिपीलिकातः गजपर्यन्तं सर्वव्याप्य व्याप्तः। ||१||विराम||

ਬਰਤ ਨੇਮ ਤੀਰਥ ਸਹਿਤ ਗੰਗਾ ॥
बरत नेम तीरथ सहित गंगा ॥

केचन उपवासं कुर्वन्ति, व्रताः कुर्वन्ति, गङ्गायाः पुण्यतीर्थयात्राः च कुर्वन्ति ।

ਜਲੁ ਹੇਵਤ ਭੂਖ ਅਰੁ ਨੰਗਾ ॥
जलु हेवत भूख अरु नंगा ॥

जले नग्नाः तिष्ठन्ति क्षुधां दारिद्र्यं च सहन्ते।

ਪੂਜਾਚਾਰ ਕਰਤ ਮੇਲੰਗਾ ॥
पूजाचार करत मेलंगा ॥

उपविष्टाः पादाभ्यां पूजां कुर्वन्ति सुकृतं च कुर्वन्ति।

ਚਕ੍ਰ ਕਰਮ ਤਿਲਕ ਖਾਟੰਗਾ ॥
चक्र करम तिलक खाटंगा ॥

धर्मचिह्नानि शरीरे, अङ्गेषु च विधिचिह्नानि प्रयोजयन्ति ।

ਦਰਸਨੁ ਭੇਟੇ ਬਿਨੁ ਸਤਸੰਗਾ ॥੧॥
दरसनु भेटे बिनु सतसंगा ॥१॥

ते शास्त्राणां माध्यमेन पठन्ति, परन्तु ते सत्संगतस्य सत्यसङ्घस्य सदस्यतां न प्राप्नुवन्ति। ||१||

ਹਠਿ ਨਿਗ੍ਰਹਿ ਅਤਿ ਰਹਤ ਬਿਟੰਗਾ ॥
हठि निग्रहि अति रहत बिटंगा ॥

शिरसि स्थिताः संस्कारमुद्रा हठाः ।

ਹਉ ਰੋਗੁ ਬਿਆਪੈ ਚੁਕੈ ਨ ਭੰਗਾ ॥
हउ रोगु बिआपै चुकै न भंगा ॥

अहङ्काररोगेण पीडिताः दोषा न प्रच्छादिताः ।

ਕਾਮ ਕ੍ਰੋਧ ਅਤਿ ਤ੍ਰਿਸਨ ਜਰੰਗਾ ॥
काम क्रोध अति त्रिसन जरंगा ॥

मैथुनकुण्ठायाः, अनवधानक्रोधस्य, बाध्यकामस्य च अग्निना दहन्ति।

ਸੋ ਮੁਕਤੁ ਨਾਨਕ ਜਿਸੁ ਸਤਿਗੁਰੁ ਚੰਗਾ ॥੨॥੩॥੩੬॥
सो मुकतु नानक जिसु सतिगुरु चंगा ॥२॥३॥३६॥

स एव मुक्तो नानक सच्चे गुरुः सत्। ||२||३||३६||

ਕਾਨੜਾ ਮਹਲਾ ੫ ਘਰੁ ੭ ॥
कानड़ा महला ५ घरु ७ ॥

कानरा, पंचम मेहल, सप्तम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤਿਖ ਬੂਝਿ ਗਈ ਗਈ ਮਿਲਿ ਸਾਧ ਜਨਾ ॥
तिख बूझि गई गई मिलि साध जना ॥

पवित्रेण सह मिलित्वा मम तृष्णा शमिता।

ਪੰਚ ਭਾਗੇ ਚੋਰ ਸਹਜੇ ਸੁਖੈਨੋ ਹਰੇ ਗੁਨ ਗਾਵਤੀ ਗਾਵਤੀ ਗਾਵਤੀ ਦਰਸ ਪਿਆਰਿ ॥੧॥ ਰਹਾਉ ॥
पंच भागे चोर सहजे सुखैनो हरे गुन गावती गावती गावती दरस पिआरि ॥१॥ रहाउ ॥

पञ्च चोराः पलायिताः, अहं च शान्तिः, शान्तिः च अस्मि; गायन्, गायन्, भगवतः स्तुतिं महिमा गायन्, अहं मम प्रियस्य भगवतः दर्शनं प्राप्नोमि। ||१||विराम||

ਜੈਸੀ ਕਰੀ ਪ੍ਰਭ ਮੋ ਸਿਉ ਮੋ ਸਿਉ ਐਸੀ ਹਉ ਕੈਸੇ ਕਰਉ ॥
जैसी करी प्रभ मो सिउ मो सिउ ऐसी हउ कैसे करउ ॥

यत् ईश्वरेण मम कृते कृतम् - अहं प्रतिफलरूपेण तस्य कृते तत् कथं करिष्यामि?

ਹੀਉ ਤੁਮੑਾਰੇ ਬਲਿ ਬਲੇ ਬਲਿ ਬਲੇ ਬਲਿ ਗਈ ॥੧॥
हीउ तुमारे बलि बले बलि बले बलि गई ॥१॥

हृदयं यज्ञं यज्ञं यज्ञं यज्ञं यज्ञं त्वां करोमि। ||१||

ਪਹਿਲੇ ਪੈ ਸੰਤ ਪਾਇ ਧਿਆਇ ਧਿਆਇ ਪ੍ਰੀਤਿ ਲਾਇ ॥
पहिले पै संत पाइ धिआइ धिआइ प्रीति लाइ ॥

प्रथमं सन्तपादयोः पतति; अहं ध्यायामि, ध्यायामि, प्रेम्णा भवतः अनुकूलः।

ਪ੍ਰਭ ਥਾਨੁ ਤੇਰੋ ਕੇਹਰੋ ਜਿਤੁ ਜੰਤਨ ਕਰਿ ਬੀਚਾਰੁ ॥
प्रभ थानु तेरो केहरो जितु जंतन करि बीचारु ॥

देव कुत्र तत् स्थानं यत्र त्वं सर्वाणि भूतानि चिन्तयसि ।

ਅਨਿਕ ਦਾਸ ਕੀਰਤਿ ਕਰਹਿ ਤੁਹਾਰੀ ॥
अनिक दास कीरति करहि तुहारी ॥

असंख्यदासाः तव स्तुतिं गायन्ति।

ਸੋਈ ਮਿਲਿਓ ਜੋ ਭਾਵਤੋ ਜਨ ਨਾਨਕ ਠਾਕੁਰ ਰਹਿਓ ਸਮਾਇ ॥
सोई मिलिओ जो भावतो जन नानक ठाकुर रहिओ समाइ ॥

स एव त्वां मिलति तव इच्छाप्रियम् । सेवकः नानकः स्वामिनः स्वामिनः च लीनः तिष्ठति।

ਏਕ ਤੂਹੀ ਤੂਹੀ ਤੂਹੀ ॥੨॥੧॥੩੭॥
एक तूही तूही तूही ॥२॥१॥३७॥

त्वं त्वं त्वमेव भगवन् । ||२||१||३७||

ਕਾਨੜਾ ਮਹਲਾ ੫ ਘਰੁ ੮ ॥
कानड़ा महला ५ घरु ८ ॥

कानरा, पंचम मेहल, अष्टम सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਤਿਆਗੀਐ ਗੁਮਾਨੁ ਮਾਨੁ ਪੇਖਤਾ ਦਇਆਲ ਲਾਲ ਹਾਂ ਹਾਂ ਮਨ ਚਰਨ ਰੇਨ ॥੧॥ ਰਹਾਉ ॥
तिआगीऐ गुमानु मानु पेखता दइआल लाल हां हां मन चरन रेन ॥१॥ रहाउ ॥

अभिमानं स्वाभिमानं च त्यजतु; प्रेमी दयालुः प्रभुः सर्वान् पश्यति। हे मनः तस्य पादस्य रजः भव। ||१||विराम||

ਹਰਿ ਸੰਤ ਮੰਤ ਗੁਪਾਲ ਗਿਆਨ ਧਿਆਨ ॥੧॥
हरि संत मंत गुपाल गिआन धिआन ॥१॥

भगवतः संतानां मन्त्रस्य माध्यमेन जगतः प्रभुस्य आध्यात्मिकं प्रज्ञां ध्यानं च अनुभवन्तु। ||१||

ਹਿਰਦੈ ਗੋਬਿੰਦ ਗਾਇ ਚਰਨ ਕਮਲ ਪ੍ਰੀਤਿ ਲਾਇ ਦੀਨ ਦਇਆਲ ਮੋਹਨਾ ॥
हिरदै गोबिंद गाइ चरन कमल प्रीति लाइ दीन दइआल मोहना ॥

हृदयस्य अन्तः जगतः भगवतः स्तुतिं गायन्तु, तस्य पादकमलस्य प्रेम्णा सङ्गताः भवन्तु । स मनोहरः प्रभुः नम्रानां विनयानां च दयालुः।

ਕ੍ਰਿਪਾਲ ਦਇਆ ਮਇਆ ਧਾਰਿ ॥
क्रिपाल दइआ मइआ धारि ॥

अनुग्रहेण करुणेन च मां देहि करुणेश्वर ।

ਨਾਨਕੁ ਮਾਗੈ ਨਾਮੁ ਦਾਨੁ ॥
नानकु मागै नामु दानु ॥

नानकः याचते नाम दानं भगवतः नाम।

ਤਜਿ ਮੋਹੁ ਭਰਮੁ ਸਗਲ ਅਭਿਮਾਨੁ ॥੨॥੧॥੩੮॥
तजि मोहु भरमु सगल अभिमानु ॥२॥१॥३८॥

भावात्मकसङ्गं संशयं च सर्वाहङ्कारगर्वं त्यक्तवान्। ||२||१||३८||

ਕਾਨੜਾ ਮਹਲਾ ੫ ॥
कानड़ा महला ५ ॥

कानरा, पञ्चम मेहलः १.

ਪ੍ਰਭ ਕਹਨ ਮਲਨ ਦਹਨ ਲਹਨ ਗੁਰ ਮਿਲੇ ਆਨ ਨਹੀ ਉਪਾਉ ॥੧॥ ਰਹਾਉ ॥
प्रभ कहन मलन दहन लहन गुर मिले आन नही उपाउ ॥१॥ रहाउ ॥

ईश्वरस्य विषये वदन् मलं प्रदूषणं च दग्धं भवति; एतत् गुरुसमागमात् आगच्छति, न तु अन्येन प्रयत्नेन। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430