कानरा, पञ्चम मेहलः १.
कथं भवद्दर्शनस्य भगवन्तं दर्शनं प्राप्नुयाम्? ||१||विराम||
आशासे तृष्णा च तव इच्छापूर्तिप्रतिबिम्बस्य; मम हृदयं त्वां स्पृहति, स्पृहति च। ||१||
नम्राः विनयशीलाः सन्तः तृषिताः मत्स्याः इव सन्ति; भगवतः सन्ताः तस्मिन् लीनाः भवन्ति।
अहं भगवतः सन्तानाम् पादानां रजः अस्मि।
अहं तेभ्यः हृदयं समर्पयामि।
ईश्वरः मयि दयालुः अभवत्।
अभिमानं परित्यज्य भावसङ्गं त्यक्त्वा नानक प्रियेश्वरेण सह मिलति। ||२||२||३५||
कानरा, पञ्चम मेहलः १.
लीला भगवान् सर्वान् स्वप्रेमवर्णेन ओतप्रोतयति।
पिपीलिकातः गजपर्यन्तं सर्वव्याप्य व्याप्तः। ||१||विराम||
केचन उपवासं कुर्वन्ति, व्रताः कुर्वन्ति, गङ्गायाः पुण्यतीर्थयात्राः च कुर्वन्ति ।
जले नग्नाः तिष्ठन्ति क्षुधां दारिद्र्यं च सहन्ते।
उपविष्टाः पादाभ्यां पूजां कुर्वन्ति सुकृतं च कुर्वन्ति।
धर्मचिह्नानि शरीरे, अङ्गेषु च विधिचिह्नानि प्रयोजयन्ति ।
ते शास्त्राणां माध्यमेन पठन्ति, परन्तु ते सत्संगतस्य सत्यसङ्घस्य सदस्यतां न प्राप्नुवन्ति। ||१||
शिरसि स्थिताः संस्कारमुद्रा हठाः ।
अहङ्काररोगेण पीडिताः दोषा न प्रच्छादिताः ।
मैथुनकुण्ठायाः, अनवधानक्रोधस्य, बाध्यकामस्य च अग्निना दहन्ति।
स एव मुक्तो नानक सच्चे गुरुः सत्। ||२||३||३६||
कानरा, पंचम मेहल, सप्तम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
पवित्रेण सह मिलित्वा मम तृष्णा शमिता।
पञ्च चोराः पलायिताः, अहं च शान्तिः, शान्तिः च अस्मि; गायन्, गायन्, भगवतः स्तुतिं महिमा गायन्, अहं मम प्रियस्य भगवतः दर्शनं प्राप्नोमि। ||१||विराम||
यत् ईश्वरेण मम कृते कृतम् - अहं प्रतिफलरूपेण तस्य कृते तत् कथं करिष्यामि?
हृदयं यज्ञं यज्ञं यज्ञं यज्ञं यज्ञं त्वां करोमि। ||१||
प्रथमं सन्तपादयोः पतति; अहं ध्यायामि, ध्यायामि, प्रेम्णा भवतः अनुकूलः।
देव कुत्र तत् स्थानं यत्र त्वं सर्वाणि भूतानि चिन्तयसि ।
असंख्यदासाः तव स्तुतिं गायन्ति।
स एव त्वां मिलति तव इच्छाप्रियम् । सेवकः नानकः स्वामिनः स्वामिनः च लीनः तिष्ठति।
त्वं त्वं त्वमेव भगवन् । ||२||१||३७||
कानरा, पंचम मेहल, अष्टम सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
अभिमानं स्वाभिमानं च त्यजतु; प्रेमी दयालुः प्रभुः सर्वान् पश्यति। हे मनः तस्य पादस्य रजः भव। ||१||विराम||
भगवतः संतानां मन्त्रस्य माध्यमेन जगतः प्रभुस्य आध्यात्मिकं प्रज्ञां ध्यानं च अनुभवन्तु। ||१||
हृदयस्य अन्तः जगतः भगवतः स्तुतिं गायन्तु, तस्य पादकमलस्य प्रेम्णा सङ्गताः भवन्तु । स मनोहरः प्रभुः नम्रानां विनयानां च दयालुः।
अनुग्रहेण करुणेन च मां देहि करुणेश्वर ।
नानकः याचते नाम दानं भगवतः नाम।
भावात्मकसङ्गं संशयं च सर्वाहङ्कारगर्वं त्यक्तवान्। ||२||१||३८||
कानरा, पञ्चम मेहलः १.
ईश्वरस्य विषये वदन् मलं प्रदूषणं च दग्धं भवति; एतत् गुरुसमागमात् आगच्छति, न तु अन्येन प्रयत्नेन। ||१||विराम||