माझ, पंचम मेहलः १.
पृथिव्याः पोषणकर्ता जगतः जीवनं स्वस्य दयां वर्षितवान्;
गुरुपादाः मम मनसि निवसितुं आगताः।
प्रजापतिना मां स्वकीयं कृतवान्। तेन शोकपुरं नाशितम्। ||१||
सच्चः मम मनसः शरीरस्य च अन्तः तिष्ठति;
न कश्चित् स्थानं मम कृते इदानीं कठिनं दृश्यते।
अशुभकर्तृणां शत्रवः सर्वे इदानीं मम मित्राणि अभवन् । अहं केवलं मम प्रभुं गुरुं च स्पृहं करोमि। ||२||
यत्किमपि करोति तत् सर्वं स्वयमेव करोति।
तस्य मार्गं कोऽपि ज्ञातुं न शक्नोति।
सः एव स्वस्य सन्तानाम् सहायकः, आश्रयदाता च अस्ति। ईश्वरः मम संशयान् भ्रमान् च निष्कासितवान्। ||३||
तस्य पादकमलं तस्य विनयशीलभृत्यानां आश्रयः अस्ति।
चतुर्विंशतिघण्टाः दिने, भगवतः नाम्ना व्यवहारं कुर्वन्ति।
शान्तिसुखेषु च विश्वेश्वरस्य गौरवं स्तुतिं गायन्ति । हे नानक, ईश्वरः सर्वत्र व्याप्तः अस्ति। ||४||३६||४३||
माझ, पंचम मेहलः १.
सत्यं तत् मन्दिरं यस्य अन्तः सत्यं भगवन्तं ध्यायति ।
धन्यं तत् हृदयं यस्य अन्तः भगवतः महिमा स्तुतिः गीयते।
सुन्दरी सा भूमिः यत्र भगवतः विनयशीलाः सेवकाः निवसन्ति। अहं सत्यनामस्य यज्ञः अस्मि। ||१||
सत्येश्वरस्य माहात्म्यस्य व्याप्तिः ज्ञातुं न शक्यते।
तस्य सृजनात्मकशक्तिः, तस्य उपहाराः च वर्णयितुं न शक्यन्ते।
तव विनयशीलाः भृत्याः त्वां ध्यात्वा जीवन्ति, ध्यायन्ते। तेषां मनः शब्दस्य सत्यं वचनं निधिं करोति। ||२||
सत्यस्य स्तुतिः प्राप्यते महता सौभाग्येन।
गुरुप्रसादेन भगवतः महिमा स्तुतिः गीयते।
ये तव प्रेम्णा ओतप्रोताः ते तव प्रियाः । सत्यं नाम तेषां ध्वजं चिह्नं च अस्ति। ||३||
सत्येश्वरस्य सीमां न कश्चित् जानाति।
सर्वेषु स्थानान्तरेषु च सत्यः व्याप्तः अस्ति ।
हृदयान्वेषकं सर्वज्ञं सदा ध्याय नानक। ||४||३७||४४||
माझ, पंचम मेहलः १.
सुन्दरं रात्रिं सुन्दरं च दिवसम्,
यदा कश्चित् सन्तसङ्घे सम्मिलितः भूत्वा अम्ब्रोसियलनाम जपति।
यदि त्वं क्षणमपि ध्यानेन भगवन्तं स्मरसि, तदा तव जीवनं फलप्रदं समृद्धं च भविष्यति । ||१||
नाम भगवतः नाम स्मृत्वा सर्वाणि पापदोषाः मेट्यन्ते।
अन्तः बहिश्च भगवान् ईश्वरः अस्माभिः सह सर्वदा अस्ति।
भयं भयं संशयं च सिद्धगुरुना निरस्तं कृतम्; अधुना, अहं सर्वत्र ईश्वरं पश्यामि। ||२||
ईश्वरः सर्वशक्तिमान् विशालः, उदात्तः, अनन्तः च अस्ति।
नाम नवनिधिभिः आक्रान्तः अस्ति।
आदौ मध्ये च अन्ते च ईश्वरः अस्ति। तस्य समीपम् अपि अन्यत् किमपि न आगच्छति। ||३||
कृपां कुरु मे भगवन् नम्रेषु दयालुः |
अहं याचकः, पवित्रस्य पादस्य रजः याचमानः अस्मि।
सेवकः नानकः एतत् दानं याचते- अहं भगवन्तं ध्यायामि, नित्यं नित्यं। ||४||३८||४५||
माझ, पंचम मेहलः १.
त्वम् अत्र असि, त्वं च परतः।
सर्वाणि भूतानि प्राणिश्च त्वया निर्मिताः ।
त्वया विना अन्यः नास्ति प्रजापति । त्वं मम समर्थनं मम रक्षणं च असि। ||१||
जिह्वा जीवति भगवतः नाम जपं ध्यायन् च।
परमेश्वरः परमेश्वरः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।
ये भगवतः सेवां कुर्वन्ति ते शान्तिं प्राप्नुवन्ति; द्यूते प्राणान् न हास्यन्ति। ||२||
नाम औषधं लभते तव विनयशीलः भृत्यः ।