श्री गुरु ग्रन्थ साहिबः

पुटः - 107


ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਕੀਨੀ ਦਇਆ ਗੋਪਾਲ ਗੁਸਾਈ ॥
कीनी दइआ गोपाल गुसाई ॥

पृथिव्याः पोषणकर्ता जगतः जीवनं स्वस्य दयां वर्षितवान्;

ਗੁਰ ਕੇ ਚਰਣ ਵਸੇ ਮਨ ਮਾਹੀ ॥
गुर के चरण वसे मन माही ॥

गुरुपादाः मम मनसि निवसितुं आगताः।

ਅੰਗੀਕਾਰੁ ਕੀਆ ਤਿਨਿ ਕਰਤੈ ਦੁਖ ਕਾ ਡੇਰਾ ਢਾਹਿਆ ਜੀਉ ॥੧॥
अंगीकारु कीआ तिनि करतै दुख का डेरा ढाहिआ जीउ ॥१॥

प्रजापतिना मां स्वकीयं कृतवान्। तेन शोकपुरं नाशितम्। ||१||

ਮਨਿ ਤਨਿ ਵਸਿਆ ਸਚਾ ਸੋਈ ॥
मनि तनि वसिआ सचा सोई ॥

सच्चः मम मनसः शरीरस्य च अन्तः तिष्ठति;

ਬਿਖੜਾ ਥਾਨੁ ਨ ਦਿਸੈ ਕੋਈ ॥
बिखड़ा थानु न दिसै कोई ॥

न कश्चित् स्थानं मम कृते इदानीं कठिनं दृश्यते।

ਦੂਤ ਦੁਸਮਣ ਸਭਿ ਸਜਣ ਹੋਏ ਏਕੋ ਸੁਆਮੀ ਆਹਿਆ ਜੀਉ ॥੨॥
दूत दुसमण सभि सजण होए एको सुआमी आहिआ जीउ ॥२॥

अशुभकर्तृणां शत्रवः सर्वे इदानीं मम मित्राणि अभवन् । अहं केवलं मम प्रभुं गुरुं च स्पृहं करोमि। ||२||

ਜੋ ਕਿਛੁ ਕਰੇ ਸੁ ਆਪੇ ਆਪੈ ॥
जो किछु करे सु आपे आपै ॥

यत्किमपि करोति तत् सर्वं स्वयमेव करोति।

ਬੁਧਿ ਸਿਆਣਪ ਕਿਛੂ ਨ ਜਾਪੈ ॥
बुधि सिआणप किछू न जापै ॥

तस्य मार्गं कोऽपि ज्ञातुं न शक्नोति।

ਆਪਣਿਆ ਸੰਤਾ ਨੋ ਆਪਿ ਸਹਾਈ ਪ੍ਰਭਿ ਭਰਮ ਭੁਲਾਵਾ ਲਾਹਿਆ ਜੀਉ ॥੩॥
आपणिआ संता नो आपि सहाई प्रभि भरम भुलावा लाहिआ जीउ ॥३॥

सः एव स्वस्य सन्तानाम् सहायकः, आश्रयदाता च अस्ति। ईश्वरः मम संशयान् भ्रमान् च निष्कासितवान्। ||३||

ਚਰਣ ਕਮਲ ਜਨ ਕਾ ਆਧਾਰੋ ॥
चरण कमल जन का आधारो ॥

तस्य पादकमलं तस्य विनयशीलभृत्यानां आश्रयः अस्ति।

ਆਠ ਪਹਰ ਰਾਮ ਨਾਮੁ ਵਾਪਾਰੋ ॥
आठ पहर राम नामु वापारो ॥

चतुर्विंशतिघण्टाः दिने, भगवतः नाम्ना व्यवहारं कुर्वन्ति।

ਸਹਜ ਅਨੰਦ ਗਾਵਹਿ ਗੁਣ ਗੋਵਿੰਦ ਪ੍ਰਭ ਨਾਨਕ ਸਰਬ ਸਮਾਹਿਆ ਜੀਉ ॥੪॥੩੬॥੪੩॥
सहज अनंद गावहि गुण गोविंद प्रभ नानक सरब समाहिआ जीउ ॥४॥३६॥४३॥

शान्तिसुखेषु च विश्वेश्वरस्य गौरवं स्तुतिं गायन्ति । हे नानक, ईश्वरः सर्वत्र व्याप्तः अस्ति। ||४||३६||४३||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਸੋ ਸਚੁ ਮੰਦਰੁ ਜਿਤੁ ਸਚੁ ਧਿਆਈਐ ॥
सो सचु मंदरु जितु सचु धिआईऐ ॥

सत्यं तत् मन्दिरं यस्य अन्तः सत्यं भगवन्तं ध्यायति ।

ਸੋ ਰਿਦਾ ਸੁਹੇਲਾ ਜਿਤੁ ਹਰਿ ਗੁਣ ਗਾਈਐ ॥
सो रिदा सुहेला जितु हरि गुण गाईऐ ॥

धन्यं तत् हृदयं यस्य अन्तः भगवतः महिमा स्तुतिः गीयते।

ਸਾ ਧਰਤਿ ਸੁਹਾਵੀ ਜਿਤੁ ਵਸਹਿ ਹਰਿ ਜਨ ਸਚੇ ਨਾਮ ਵਿਟਹੁ ਕੁਰਬਾਣੋ ਜੀਉ ॥੧॥
सा धरति सुहावी जितु वसहि हरि जन सचे नाम विटहु कुरबाणो जीउ ॥१॥

सुन्दरी सा भूमिः यत्र भगवतः विनयशीलाः सेवकाः निवसन्ति। अहं सत्यनामस्य यज्ञः अस्मि। ||१||

ਸਚੁ ਵਡਾਈ ਕੀਮ ਨ ਪਾਈ ॥
सचु वडाई कीम न पाई ॥

सत्येश्वरस्य माहात्म्यस्य व्याप्तिः ज्ञातुं न शक्यते।

ਕੁਦਰਤਿ ਕਰਮੁ ਨ ਕਹਣਾ ਜਾਈ ॥
कुदरति करमु न कहणा जाई ॥

तस्य सृजनात्मकशक्तिः, तस्य उपहाराः च वर्णयितुं न शक्यन्ते।

ਧਿਆਇ ਧਿਆਇ ਜੀਵਹਿ ਜਨ ਤੇਰੇ ਸਚੁ ਸਬਦੁ ਮਨਿ ਮਾਣੋ ਜੀਉ ॥੨॥
धिआइ धिआइ जीवहि जन तेरे सचु सबदु मनि माणो जीउ ॥२॥

तव विनयशीलाः भृत्याः त्वां ध्यात्वा जीवन्ति, ध्यायन्ते। तेषां मनः शब्दस्य सत्यं वचनं निधिं करोति। ||२||

ਸਚੁ ਸਾਲਾਹਣੁ ਵਡਭਾਗੀ ਪਾਈਐ ॥
सचु सालाहणु वडभागी पाईऐ ॥

सत्यस्य स्तुतिः प्राप्यते महता सौभाग्येन।

ਗੁਰਪਰਸਾਦੀ ਹਰਿ ਗੁਣ ਗਾਈਐ ॥
गुरपरसादी हरि गुण गाईऐ ॥

गुरुप्रसादेन भगवतः महिमा स्तुतिः गीयते।

ਰੰਗਿ ਰਤੇ ਤੇਰੈ ਤੁਧੁ ਭਾਵਹਿ ਸਚੁ ਨਾਮੁ ਨੀਸਾਣੋ ਜੀਉ ॥੩॥
रंगि रते तेरै तुधु भावहि सचु नामु नीसाणो जीउ ॥३॥

ये तव प्रेम्णा ओतप्रोताः ते तव प्रियाः । सत्यं नाम तेषां ध्वजं चिह्नं च अस्ति। ||३||

ਸਚੇ ਅੰਤੁ ਨ ਜਾਣੈ ਕੋਈ ॥
सचे अंतु न जाणै कोई ॥

सत्येश्वरस्य सीमां न कश्चित् जानाति।

ਥਾਨਿ ਥਨੰਤਰਿ ਸਚਾ ਸੋਈ ॥
थानि थनंतरि सचा सोई ॥

सर्वेषु स्थानान्तरेषु च सत्यः व्याप्तः अस्ति ।

ਨਾਨਕ ਸਚੁ ਧਿਆਈਐ ਸਦ ਹੀ ਅੰਤਰਜਾਮੀ ਜਾਣੋ ਜੀਉ ॥੪॥੩੭॥੪੪॥
नानक सचु धिआईऐ सद ही अंतरजामी जाणो जीउ ॥४॥३७॥४४॥

हृदयान्वेषकं सर्वज्ञं सदा ध्याय नानक। ||४||३७||४४||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਰੈਣਿ ਸੁਹਾਵੜੀ ਦਿਨਸੁ ਸੁਹੇਲਾ ॥
रैणि सुहावड़ी दिनसु सुहेला ॥

सुन्दरं रात्रिं सुन्दरं च दिवसम्,

ਜਪਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਸੰਤਸੰਗਿ ਮੇਲਾ ॥
जपि अंम्रित नामु संतसंगि मेला ॥

यदा कश्चित् सन्तसङ्घे सम्मिलितः भूत्वा अम्ब्रोसियलनाम जपति।

ਘੜੀ ਮੂਰਤ ਸਿਮਰਤ ਪਲ ਵੰਞਹਿ ਜੀਵਣੁ ਸਫਲੁ ਤਿਥਾਈ ਜੀਉ ॥੧॥
घड़ी मूरत सिमरत पल वंञहि जीवणु सफलु तिथाई जीउ ॥१॥

यदि त्वं क्षणमपि ध्यानेन भगवन्तं स्मरसि, तदा तव जीवनं फलप्रदं समृद्धं च भविष्यति । ||१||

ਸਿਮਰਤ ਨਾਮੁ ਦੋਖ ਸਭਿ ਲਾਥੇ ॥
सिमरत नामु दोख सभि लाथे ॥

नाम भगवतः नाम स्मृत्वा सर्वाणि पापदोषाः मेट्यन्ते।

ਅੰਤਰਿ ਬਾਹਰਿ ਹਰਿ ਪ੍ਰਭੁ ਸਾਥੇ ॥
अंतरि बाहरि हरि प्रभु साथे ॥

अन्तः बहिश्च भगवान् ईश्वरः अस्माभिः सह सर्वदा अस्ति।

ਭੈ ਭਉ ਭਰਮੁ ਖੋਇਆ ਗੁਰਿ ਪੂਰੈ ਦੇਖਾ ਸਭਨੀ ਜਾਈ ਜੀਉ ॥੨॥
भै भउ भरमु खोइआ गुरि पूरै देखा सभनी जाई जीउ ॥२॥

भयं भयं संशयं च सिद्धगुरुना निरस्तं कृतम्; अधुना, अहं सर्वत्र ईश्वरं पश्यामि। ||२||

ਪ੍ਰਭੁ ਸਮਰਥੁ ਵਡ ਊਚ ਅਪਾਰਾ ॥
प्रभु समरथु वड ऊच अपारा ॥

ईश्वरः सर्वशक्तिमान् विशालः, उदात्तः, अनन्तः च अस्ति।

ਨਉ ਨਿਧਿ ਨਾਮੁ ਭਰੇ ਭੰਡਾਰਾ ॥
नउ निधि नामु भरे भंडारा ॥

नाम नवनिधिभिः आक्रान्तः अस्ति।

ਆਦਿ ਅੰਤਿ ਮਧਿ ਪ੍ਰਭੁ ਸੋਈ ਦੂਜਾ ਲਵੈ ਨ ਲਾਈ ਜੀਉ ॥੩॥
आदि अंति मधि प्रभु सोई दूजा लवै न लाई जीउ ॥३॥

आदौ मध्ये च अन्ते च ईश्वरः अस्ति। तस्य समीपम् अपि अन्यत् किमपि न आगच्छति। ||३||

ਕਰਿ ਕਿਰਪਾ ਮੇਰੇ ਦੀਨ ਦਇਆਲਾ ॥
करि किरपा मेरे दीन दइआला ॥

कृपां कुरु मे भगवन् नम्रेषु दयालुः |

ਜਾਚਿਕੁ ਜਾਚੈ ਸਾਧ ਰਵਾਲਾ ॥
जाचिकु जाचै साध रवाला ॥

अहं याचकः, पवित्रस्य पादस्य रजः याचमानः अस्मि।

ਦੇਹਿ ਦਾਨੁ ਨਾਨਕੁ ਜਨੁ ਮਾਗੈ ਸਦਾ ਸਦਾ ਹਰਿ ਧਿਆਈ ਜੀਉ ॥੪॥੩੮॥੪੫॥
देहि दानु नानकु जनु मागै सदा सदा हरि धिआई जीउ ॥४॥३८॥४५॥

सेवकः नानकः एतत् दानं याचते- अहं भगवन्तं ध्यायामि, नित्यं नित्यं। ||४||३८||४५||

ਮਾਝ ਮਹਲਾ ੫ ॥
माझ महला ५ ॥

माझ, पंचम मेहलः १.

ਐਥੈ ਤੂੰਹੈ ਆਗੈ ਆਪੇ ॥
ऐथै तूंहै आगै आपे ॥

त्वम् अत्र असि, त्वं च परतः।

ਜੀਅ ਜੰਤ੍ਰ ਸਭਿ ਤੇਰੇ ਥਾਪੇ ॥
जीअ जंत्र सभि तेरे थापे ॥

सर्वाणि भूतानि प्राणिश्च त्वया निर्मिताः ।

ਤੁਧੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਕਰਤੇ ਮੈ ਧਰ ਓਟ ਤੁਮਾਰੀ ਜੀਉ ॥੧॥
तुधु बिनु अवरु न कोई करते मै धर ओट तुमारी जीउ ॥१॥

त्वया विना अन्यः नास्ति प्रजापति । त्वं मम समर्थनं मम रक्षणं च असि। ||१||

ਰਸਨਾ ਜਪਿ ਜਪਿ ਜੀਵੈ ਸੁਆਮੀ ॥
रसना जपि जपि जीवै सुआमी ॥

जिह्वा जीवति भगवतः नाम जपं ध्यायन् च।

ਪਾਰਬ੍ਰਹਮ ਪ੍ਰਭ ਅੰਤਰਜਾਮੀ ॥
पारब्रहम प्रभ अंतरजामी ॥

परमेश्वरः परमेश्वरः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।

ਜਿਨਿ ਸੇਵਿਆ ਤਿਨ ਹੀ ਸੁਖੁ ਪਾਇਆ ਸੋ ਜਨਮੁ ਨ ਜੂਐ ਹਾਰੀ ਜੀਉ ॥੨॥
जिनि सेविआ तिन ही सुखु पाइआ सो जनमु न जूऐ हारी जीउ ॥२॥

ये भगवतः सेवां कुर्वन्ति ते शान्तिं प्राप्नुवन्ति; द्यूते प्राणान् न हास्यन्ति। ||२||

ਨਾਮੁ ਅਵਖਧੁ ਜਿਨਿ ਜਨ ਤੇਰੈ ਪਾਇਆ ॥
नामु अवखधु जिनि जन तेरै पाइआ ॥

नाम औषधं लभते तव विनयशीलः भृत्यः ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430