श्री गुरु ग्रन्थ साहिबः

पुटः - 1389


ਕਾਮ ਕ੍ਰੋਧ ਮਦ ਮਤਸਰ ਤ੍ਰਿਸਨਾ ਬਿਨਸਿ ਜਾਹਿ ਹਰਿ ਨਾਮੁ ਉਚਾਰੀ ॥
काम क्रोध मद मतसर त्रिसना बिनसि जाहि हरि नामु उचारी ॥

कामक्रोधः अहङ्कारः ईर्ष्या वासना च भगवन्नामजपेन निवर्तन्ते ।

ਇਸਨਾਨ ਦਾਨ ਤਾਪਨ ਸੁਚਿ ਕਿਰਿਆ ਚਰਣ ਕਮਲ ਹਿਰਦੈ ਪ੍ਰਭ ਧਾਰੀ ॥
इसनान दान तापन सुचि किरिआ चरण कमल हिरदै प्रभ धारी ॥

स्नान-दान-तपस्य-शुद्धि-सत्कर्म-शुद्धि-पुण्यं, ईश्वरस्य पाद-कमल-हृदय-अन्तर्गतं निषेधं कृत्वा प्राप्यते।

ਸਾਜਨ ਮੀਤ ਸਖਾ ਹਰਿ ਬੰਧਪ ਜੀਅ ਧਾਨ ਪ੍ਰਭ ਪ੍ਰਾਨ ਅਧਾਰੀ ॥
साजन मीत सखा हरि बंधप जीअ धान प्रभ प्रान अधारी ॥

भगवान् मम मित्रं, मम अत्यन्तं परममित्रं, सहचरः, बान्धवः च अस्ति। ईश्वरः आत्मानः पोषणः, जीवनस्य प्राणस्य आश्रयः अस्ति।

ਓਟ ਗਹੀ ਸੁਆਮੀ ਸਮਰਥਹ ਨਾਨਕ ਦਾਸ ਸਦਾ ਬਲਿਹਾਰੀ ॥੯॥
ओट गही सुआमी समरथह नानक दास सदा बलिहारी ॥९॥

मया मम सर्वशक्तिमान् भगवतः स्वामिनः च आश्रयः आश्रयः च गृहीतः; दास नानकं तस्य सदा यज्ञः | ||९||

ਆਵਧ ਕਟਿਓ ਨ ਜਾਤ ਪ੍ਰੇਮ ਰਸ ਚਰਨ ਕਮਲ ਸੰਗਿ ॥
आवध कटिओ न जात प्रेम रस चरन कमल संगि ॥

शस्त्राणि न छिनन्ति तं पुरुषं यः भगवतः पादकमलप्रेमेण रमते।

ਦਾਵਨਿ ਬੰਧਿਓ ਨ ਜਾਤ ਬਿਧੇ ਮਨ ਦਰਸ ਮਗਿ ॥
दावनि बंधिओ न जात बिधे मन दरस मगि ॥

यस्य मनः भगवतः मार्गदर्शनेन विद्धं भवति तस्य पाशैः बद्धुं न शक्यते।

ਪਾਵਕ ਜਰਿਓ ਨ ਜਾਤ ਰਹਿਓ ਜਨ ਧੂਰਿ ਲਗਿ ॥
पावक जरिओ न जात रहिओ जन धूरि लगि ॥

अग्निः तं न दहति भगवतः विनयसेवकस्य पादरजः ।

ਨੀਰੁ ਨ ਸਾਕਸਿ ਬੋਰਿ ਚਲਹਿ ਹਰਿ ਪੰਥਿ ਪਗਿ ॥
नीरु न साकसि बोरि चलहि हरि पंथि पगि ॥

यस्य पादाः भगवतः मार्गे गच्छन्ति तस्य जलं मज्जयितुं न शक्नोति।

ਨਾਨਕ ਰੋਗ ਦੋਖ ਅਘ ਮੋਹ ਛਿਦੇ ਹਰਿ ਨਾਮ ਖਗਿ ॥੧॥੧੦॥
नानक रोग दोख अघ मोह छिदे हरि नाम खगि ॥१॥१०॥

नानक व्याधिदोषाः पापदोषाः भावसङ्गः च नाम बाणेन विद्धः भवति। ||१||१०||

ਉਦਮੁ ਕਰਿ ਲਾਗੇ ਬਹੁ ਭਾਤੀ ਬਿਚਰਹਿ ਅਨਿਕ ਸਾਸਤ੍ਰ ਬਹੁ ਖਟੂਆ ॥
उदमु करि लागे बहु भाती बिचरहि अनिक सासत्र बहु खटूआ ॥

जनाः सर्वविधप्रयत्नेषु प्रवृत्ताः सन्ति; षट्शास्त्राणां विविधान् पक्षान् चिन्तयन्ति।

ਭਸਮ ਲਗਾਇ ਤੀਰਥ ਬਹੁ ਭ੍ਰਮਤੇ ਸੂਖਮ ਦੇਹ ਬੰਧਹਿ ਬਹੁ ਜਟੂਆ ॥
भसम लगाइ तीरथ बहु भ्रमते सूखम देह बंधहि बहु जटूआ ॥

सर्वशरीरेषु भस्मं मर्दयन्तः तीर्थयात्रायाः विभिन्नेषु पवित्रेषु तीर्थेषु भ्रमन्ति; ते यावत् शरीरं कृशं न भवति तावत् उपवासं कुर्वन्ति, केशान् च उलझितान् अव्यवस्थितान् वेष्टयन्ति।

ਬਿਨੁ ਹਰਿ ਭਜਨ ਸਗਲ ਦੁਖ ਪਾਵਤ ਜਿਉ ਪ੍ਰੇਮ ਬਢਾਇ ਸੂਤ ਕੇ ਹਟੂਆ ॥
बिनु हरि भजन सगल दुख पावत जिउ प्रेम बढाइ सूत के हटूआ ॥

भगवतः भक्तिपूजां विना सर्वे स्वप्रेमस्य उलझितजाले गृहीताः दुःखं प्राप्नुवन्ति ।

ਪੂਜਾ ਚਕ੍ਰ ਕਰਤ ਸੋਮਪਾਕਾ ਅਨਿਕ ਭਾਂਤਿ ਥਾਟਹਿ ਕਰਿ ਥਟੂਆ ॥੨॥੧੧॥੨੦॥
पूजा चक्र करत सोमपाका अनिक भांति थाटहि करि थटूआ ॥२॥११॥२०॥

ते पूजां कुर्वन्ति, शरीरे संस्कारचिह्नानि आकर्षयन्ति, कट्टरतापूर्वकं स्वस्य भोजनं पचन्ति, सर्वविधरूपेण स्वस्य आडम्बरपूर्णं प्रदर्शनं कुर्वन्ति च ||२||११||२०||

ਸਵਈਏ ਮਹਲੇ ਪਹਿਲੇ ਕੇ ੧ ॥
सवईए महले पहिले के १ ॥

प्रथम मेहलस्य प्रशंसायां स्वैयाः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਇਕ ਮਨਿ ਪੁਰਖੁ ਧਿਆਇ ਬਰਦਾਤਾ ॥
इक मनि पुरखु धिआइ बरदाता ॥

आशीर्वादप्रदं प्राइमल भगवान् ईश्वरं एकचित्ततया ध्यायन्तु।

ਸੰਤ ਸਹਾਰੁ ਸਦਾ ਬਿਖਿਆਤਾ ॥
संत सहारु सदा बिखिआता ॥

सः सन्तानाम् सहायकः समर्थकः च, सदा प्रकटितः।

ਤਾਸੁ ਚਰਨ ਲੇ ਰਿਦੈ ਬਸਾਵਉ ॥
तासु चरन ले रिदै बसावउ ॥

तस्य पादौ गृहीत्वा हृदये निक्षिपतु।

ਤਉ ਪਰਮ ਗੁਰੂ ਨਾਨਕ ਗੁਨ ਗਾਵਉ ॥੧॥
तउ परम गुरू नानक गुन गावउ ॥१॥

अथ, परम उच्छ्रितगुरुनानकस्य गौरवपूर्णस्तुतिं गायामः। ||१||

ਗਾਵਉ ਗੁਨ ਪਰਮ ਗੁਰੂ ਸੁਖ ਸਾਗਰ ਦੁਰਤ ਨਿਵਾਰਣ ਸਬਦ ਸਰੇ ॥
गावउ गुन परम गुरू सुख सागर दुरत निवारण सबद सरे ॥

अहं शान्तिसागरस्य पापनिर्मूलनस्य शाबादस्य पवित्रकुण्डस्य ईश्वरस्य वचनस्य महिमामयी स्तुतिं गायामि।

ਗਾਵਹਿ ਗੰਭੀਰ ਧੀਰ ਮਤਿ ਸਾਗਰ ਜੋਗੀ ਜੰਗਮ ਧਿਆਨੁ ਧਰੇ ॥
गावहि गंभीर धीर मति सागर जोगी जंगम धिआनु धरे ॥

गभीराः अगाधबोधसत्त्वाः प्रज्ञासागराः तस्य गायन्ति; तं ध्यायन्ति योगिनोऽवचराः सन्यासीः |

ਗਾਵਹਿ ਇੰਦ੍ਰਾਦਿ ਭਗਤ ਪ੍ਰਹਿਲਾਦਿਕ ਆਤਮ ਰਸੁ ਜਿਨਿ ਜਾਣਿਓ ॥
गावहि इंद्रादि भगत प्रहिलादिक आतम रसु जिनि जाणिओ ॥

इन्द्रश्च प्रह्लाददयः भक्ताः प्राणानन्दविदः तस्य गायन्ति।

ਕਬਿ ਕਲ ਸੁਜਸੁ ਗਾਵਉ ਗੁਰ ਨਾਨਕ ਰਾਜੁ ਜੋਗੁ ਜਿਨਿ ਮਾਣਿਓ ॥੨॥
कबि कल सुजसु गावउ गुर नानक राजु जोगु जिनि माणिओ ॥२॥

KAL कविः ध्यानस्य सफलतायाः च योगस्य राजयोगस्य निपुणतां प्राप्य गुरुनानकस्य उदात्तस्तुतिं गायति। ||२||

ਗਾਵਹਿ ਜਨਕਾਦਿ ਜੁਗਤਿ ਜੋਗੇਸੁਰ ਹਰਿ ਰਸ ਪੂਰਨ ਸਰਬ ਕਲਾ ॥
गावहि जनकादि जुगति जोगेसुर हरि रस पूरन सरब कला ॥

राजा जनकः भगवतः मार्गस्य महान् योगवीराः च भगवतः उदात्ततत्त्वेन पूर्णाः सर्वशक्तिमान् आदिभूतस्य स्तुतिं गायन्ति।

ਗਾਵਹਿ ਸਨਕਾਦਿ ਸਾਧ ਸਿਧਾਦਿਕ ਮੁਨਿ ਜਨ ਗਾਵਹਿ ਅਛਲ ਛਲਾ ॥
गावहि सनकादि साध सिधादिक मुनि जन गावहि अछल छला ॥

सनकब्रह्मपुत्राः साधुसिद्धाः मौनऋषयः विनयशीलाः भगवतः सेवकाः महावञ्चकेन न वञ्चितस्य गुरुनानकस्य स्तुतिं गायन्ति।

ਗਾਵੈ ਗੁਣ ਧੋਮੁ ਅਟਲ ਮੰਡਲਵੈ ਭਗਤਿ ਭਾਇ ਰਸੁ ਜਾਣਿਓ ॥
गावै गुण धोमु अटल मंडलवै भगति भाइ रसु जाणिओ ॥

धोमः द्रष्टा ध्रुवः च अचलक्षेत्रं च प्रेम्णा भक्तिपूजायाः आनन्दं ज्ञातस्य गुरुनानकस्य गौरवपूर्णस्तुतिं गायन्ति।

ਕਬਿ ਕਲ ਸੁਜਸੁ ਗਾਵਉ ਗੁਰ ਨਾਨਕ ਰਾਜੁ ਜੋਗੁ ਜਿਨਿ ਮਾਣਿਓ ॥੩॥
कबि कल सुजसु गावउ गुर नानक राजु जोगु जिनि माणिओ ॥३॥

KAL कविः राजयोगे निपुणतां प्राप्य गुरुनानकस्य उदात्तस्तुतिं गायति। ||३||

ਗਾਵਹਿ ਕਪਿਲਾਦਿ ਆਦਿ ਜੋਗੇਸੁਰ ਅਪਰੰਪਰ ਅਵਤਾਰ ਵਰੋ ॥
गावहि कपिलादि आदि जोगेसुर अपरंपर अवतार वरो ॥

कपिलश्च अन्ये योगिनः गुरुनानकं गायन्ति। स अवतारोऽनन्तेश्वरावतारः |

ਗਾਵੈ ਜਮਦਗਨਿ ਪਰਸਰਾਮੇਸੁਰ ਕਰ ਕੁਠਾਰੁ ਰਘੁ ਤੇਜੁ ਹਰਿਓ ॥
गावै जमदगनि परसरामेसुर कर कुठारु रघु तेजु हरिओ ॥

जमदगनसुतः पराश्रमः रघुवीरेण हृताः परशुशक्तयः, तस्य गायन्ति।

ਉਧੌ ਅਕ੍ਰੂਰੁ ਬਿਦਰੁ ਗੁਣ ਗਾਵੈ ਸਰਬਾਤਮੁ ਜਿਨਿ ਜਾਣਿਓ ॥
उधौ अक्रूरु बिदरु गुण गावै सरबातमु जिनि जाणिओ ॥

उधो, अक्रूर, बिदुर च गुरुनानकस्य गौरवं स्तुतिं गायन्ति, यः सर्वात्मनः भगवन्तं जानाति।

ਕਬਿ ਕਲ ਸੁਜਸੁ ਗਾਵਉ ਗੁਰ ਨਾਨਕ ਰਾਜੁ ਜੋਗੁ ਜਿਨਿ ਮਾਣਿਓ ॥੪॥
कबि कल सुजसु गावउ गुर नानक राजु जोगु जिनि माणिओ ॥४॥

KAL कविः राजयोगे निपुणतां प्राप्य गुरुनानकस्य उदात्तस्तुतिं गायति। ||४||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430