कामक्रोधः अहङ्कारः ईर्ष्या वासना च भगवन्नामजपेन निवर्तन्ते ।
स्नान-दान-तपस्य-शुद्धि-सत्कर्म-शुद्धि-पुण्यं, ईश्वरस्य पाद-कमल-हृदय-अन्तर्गतं निषेधं कृत्वा प्राप्यते।
भगवान् मम मित्रं, मम अत्यन्तं परममित्रं, सहचरः, बान्धवः च अस्ति। ईश्वरः आत्मानः पोषणः, जीवनस्य प्राणस्य आश्रयः अस्ति।
मया मम सर्वशक्तिमान् भगवतः स्वामिनः च आश्रयः आश्रयः च गृहीतः; दास नानकं तस्य सदा यज्ञः | ||९||
शस्त्राणि न छिनन्ति तं पुरुषं यः भगवतः पादकमलप्रेमेण रमते।
यस्य मनः भगवतः मार्गदर्शनेन विद्धं भवति तस्य पाशैः बद्धुं न शक्यते।
अग्निः तं न दहति भगवतः विनयसेवकस्य पादरजः ।
यस्य पादाः भगवतः मार्गे गच्छन्ति तस्य जलं मज्जयितुं न शक्नोति।
नानक व्याधिदोषाः पापदोषाः भावसङ्गः च नाम बाणेन विद्धः भवति। ||१||१०||
जनाः सर्वविधप्रयत्नेषु प्रवृत्ताः सन्ति; षट्शास्त्राणां विविधान् पक्षान् चिन्तयन्ति।
सर्वशरीरेषु भस्मं मर्दयन्तः तीर्थयात्रायाः विभिन्नेषु पवित्रेषु तीर्थेषु भ्रमन्ति; ते यावत् शरीरं कृशं न भवति तावत् उपवासं कुर्वन्ति, केशान् च उलझितान् अव्यवस्थितान् वेष्टयन्ति।
भगवतः भक्तिपूजां विना सर्वे स्वप्रेमस्य उलझितजाले गृहीताः दुःखं प्राप्नुवन्ति ।
ते पूजां कुर्वन्ति, शरीरे संस्कारचिह्नानि आकर्षयन्ति, कट्टरतापूर्वकं स्वस्य भोजनं पचन्ति, सर्वविधरूपेण स्वस्य आडम्बरपूर्णं प्रदर्शनं कुर्वन्ति च ||२||११||२०||
प्रथम मेहलस्य प्रशंसायां स्वैयाः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आशीर्वादप्रदं प्राइमल भगवान् ईश्वरं एकचित्ततया ध्यायन्तु।
सः सन्तानाम् सहायकः समर्थकः च, सदा प्रकटितः।
तस्य पादौ गृहीत्वा हृदये निक्षिपतु।
अथ, परम उच्छ्रितगुरुनानकस्य गौरवपूर्णस्तुतिं गायामः। ||१||
अहं शान्तिसागरस्य पापनिर्मूलनस्य शाबादस्य पवित्रकुण्डस्य ईश्वरस्य वचनस्य महिमामयी स्तुतिं गायामि।
गभीराः अगाधबोधसत्त्वाः प्रज्ञासागराः तस्य गायन्ति; तं ध्यायन्ति योगिनोऽवचराः सन्यासीः |
इन्द्रश्च प्रह्लाददयः भक्ताः प्राणानन्दविदः तस्य गायन्ति।
KAL कविः ध्यानस्य सफलतायाः च योगस्य राजयोगस्य निपुणतां प्राप्य गुरुनानकस्य उदात्तस्तुतिं गायति। ||२||
राजा जनकः भगवतः मार्गस्य महान् योगवीराः च भगवतः उदात्ततत्त्वेन पूर्णाः सर्वशक्तिमान् आदिभूतस्य स्तुतिं गायन्ति।
सनकब्रह्मपुत्राः साधुसिद्धाः मौनऋषयः विनयशीलाः भगवतः सेवकाः महावञ्चकेन न वञ्चितस्य गुरुनानकस्य स्तुतिं गायन्ति।
धोमः द्रष्टा ध्रुवः च अचलक्षेत्रं च प्रेम्णा भक्तिपूजायाः आनन्दं ज्ञातस्य गुरुनानकस्य गौरवपूर्णस्तुतिं गायन्ति।
KAL कविः राजयोगे निपुणतां प्राप्य गुरुनानकस्य उदात्तस्तुतिं गायति। ||३||
कपिलश्च अन्ये योगिनः गुरुनानकं गायन्ति। स अवतारोऽनन्तेश्वरावतारः |
जमदगनसुतः पराश्रमः रघुवीरेण हृताः परशुशक्तयः, तस्य गायन्ति।
उधो, अक्रूर, बिदुर च गुरुनानकस्य गौरवं स्तुतिं गायन्ति, यः सर्वात्मनः भगवन्तं जानाति।
KAL कविः राजयोगे निपुणतां प्राप्य गुरुनानकस्य उदात्तस्तुतिं गायति। ||४||