श्री गुरु ग्रन्थ साहिबः

पुटः - 378


ਭਈ ਪਰਾਪਤਿ ਮਾਨੁਖ ਦੇਹੁਰੀਆ ॥
भई परापति मानुख देहुरीआ ॥

एतेन मानवशरीरेण त्वं धन्यः असि।

ਗੋਬਿੰਦ ਮਿਲਣ ਕੀ ਇਹ ਤੇਰੀ ਬਰੀਆ ॥
गोबिंद मिलण की इह तेरी बरीआ ॥

एषः भवतः जगतः प्रभुं मिलितुं अवसरः अस्ति।

ਅਵਰਿ ਕਾਜ ਤੇਰੈ ਕਿਤੈ ਨ ਕਾਮ ॥
अवरि काज तेरै कितै न काम ॥

अन्ये प्रयत्नाः भवतः कृते किमपि प्रयोजनं न कुर्वन्ति।

ਮਿਲੁ ਸਾਧਸੰਗਤਿ ਭਜੁ ਕੇਵਲ ਨਾਮ ॥੧॥
मिलु साधसंगति भजु केवल नाम ॥१॥

साध संगत, पवित्रसङ्गा सह मिलित्वा, भगवतः नाम नाम स्पन्दनं ध्यानं च कुर्वन्तु। ||१||

ਸਰੰਜਾਮਿ ਲਾਗੁ ਭਵਜਲ ਤਰਨ ਕੈ ॥
सरंजामि लागु भवजल तरन कै ॥

प्रयासं कुरुत, भयानकं जगत्सागरं च लङ्घयन्तु।

ਜਨਮੁ ਬ੍ਰਿਥਾ ਜਾਤ ਰੰਗਿ ਮਾਇਆ ਕੈ ॥੧॥ ਰਹਾਉ ॥
जनमु ब्रिथा जात रंगि माइआ कै ॥१॥ रहाउ ॥

इदं मानवजीवनं व्यर्थं गच्छति, मायाप्रेमेण। ||१||विराम||

ਜਪੁ ਤਪੁ ਸੰਜਮੁ ਧਰਮੁ ਨ ਕਮਾਇਆ ॥
जपु तपु संजमु धरमु न कमाइआ ॥

न मया ध्यानं न तपः आत्मसंयमं न धर्मजीवनं च कृतम्;

ਸੇਵਾ ਸਾਧ ਨ ਜਾਨਿਆ ਹਰਿ ਰਾਇਆ ॥
सेवा साध न जानिआ हरि राइआ ॥

न मया सेवितं पवित्रसन्तं न जानामि भगवन्तं मम राजानम् ।

ਕਹੁ ਨਾਨਕ ਹਮ ਨੀਚ ਕਰੰਮਾ ॥
कहु नानक हम नीच करंमा ॥

कथयति नानकः मम कर्म नीचः घृणितः च;

ਸਰਣਿ ਪਰੇ ਕੀ ਰਾਖਹੁ ਸਰਮਾ ॥੨॥੨੯॥
सरणि परे की राखहु सरमा ॥२॥२९॥

हे भगवन् तव अभयारण्यम् अन्वेषयामि - कृपया, मम मानं रक्षतु। ||२||२९||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਤੁਝ ਬਿਨੁ ਅਵਰੁ ਨਾਹੀ ਮੈ ਦੂਜਾ ਤੂੰ ਮੇਰੇ ਮਨ ਮਾਹੀ ॥
तुझ बिनु अवरु नाही मै दूजा तूं मेरे मन माही ॥

त्वां विना मम अन्यः नास्ति; त्वमेव मम मनसि असि।

ਤੂੰ ਸਾਜਨੁ ਸੰਗੀ ਪ੍ਰਭੁ ਮੇਰਾ ਕਾਹੇ ਜੀਅ ਡਰਾਹੀ ॥੧॥
तूं साजनु संगी प्रभु मेरा काहे जीअ डराही ॥१॥

त्वं मम मित्रं सहचरं च देव; मम आत्मा किमर्थं भीतः भवेत् ? ||१||

ਤੁਮਰੀ ਓਟ ਤੁਮਾਰੀ ਆਸਾ ॥
तुमरी ओट तुमारी आसा ॥

त्वं मम समर्थनं, त्वं मम आशा।

ਬੈਠਤ ਊਠਤ ਸੋਵਤ ਜਾਗਤ ਵਿਸਰੁ ਨਾਹੀ ਤੂੰ ਸਾਸ ਗਿਰਾਸਾ ॥੧॥ ਰਹਾਉ ॥
बैठत ऊठत सोवत जागत विसरु नाही तूं सास गिरासा ॥१॥ रहाउ ॥

उपविश्य स्थिते वा सुप्ते जागरणे वा प्रत्येकं निःश्वासेन अन्नखण्डेन च त्वां कदापि न विस्मरामि । ||१||विराम||

ਰਾਖੁ ਰਾਖੁ ਸਰਣਿ ਪ੍ਰਭ ਅਪਨੀ ਅਗਨਿ ਸਾਗਰ ਵਿਕਰਾਲਾ ॥
राखु राखु सरणि प्रभ अपनी अगनि सागर विकराला ॥

रक्ष मां, रक्ष मां देव; अहं तव अभयारण्यम् आगतः; अग्निसागरः एतावत् घोरः अस्ति।

ਨਾਨਕ ਕੇ ਸੁਖਦਾਤੇ ਸਤਿਗੁਰ ਹਮ ਤੁਮਰੇ ਬਾਲ ਗੁਪਾਲਾ ॥੨॥੩੦॥
नानक के सुखदाते सतिगुर हम तुमरे बाल गुपाला ॥२॥३०॥

सच्चा गुरुः नानकस्य शान्तिदाता अस्ति; अहं तव बालकः जगत्पते | ||२||३०||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਹਰਿ ਜਨ ਲੀਨੇ ਪ੍ਰਭੂ ਛਡਾਇ ॥
हरि जन लीने प्रभू छडाइ ॥

भगवता ईश्वरः मां स्वस्य दासस्य उद्धारं कृतवान्।

ਪ੍ਰੀਤਮ ਸਿਉ ਮੇਰੋ ਮਨੁ ਮਾਨਿਆ ਤਾਪੁ ਮੁਆ ਬਿਖੁ ਖਾਇ ॥੧॥ ਰਹਾਉ ॥
प्रीतम सिउ मेरो मनु मानिआ तापु मुआ बिखु खाइ ॥१॥ रहाउ ॥

मम मनः मम प्रियाय समर्पितं; मम ज्वरः विषं गृहीत्वा मृतः अस्ति। ||१||विराम||

ਪਾਲਾ ਤਾਊ ਕਛੂ ਨ ਬਿਆਪੈ ਰਾਮ ਨਾਮ ਗੁਨ ਗਾਇ ॥
पाला ताऊ कछू न बिआपै राम नाम गुन गाइ ॥

शीतोष्णश्च मां सर्वथा न स्पृशति, यदा अहं भगवतः महिमा स्तुतिं गायामि।

ਡਾਕੀ ਕੋ ਚਿਤਿ ਕਛੂ ਨ ਲਾਗੈ ਚਰਨ ਕਮਲ ਸਰਨਾਇ ॥੧॥
डाकी को चिति कछू न लागै चरन कमल सरनाइ ॥१॥

मम चैतन्यं डाकिनीया न प्रभावितं भवति, माया; अहं भगवतः चरणकमलस्य अभयारण्यम् आनयामि। ||१||

ਸੰਤ ਪ੍ਰਸਾਦਿ ਭਏ ਕਿਰਪਾਲਾ ਹੋਏ ਆਪਿ ਸਹਾਇ ॥
संत प्रसादि भए किरपाला होए आपि सहाइ ॥

सन्तप्रसादेन भगवता मयि कृपा कृता; सः एव मम साहाय्यं, समर्थनं च अस्ति।

ਗੁਨ ਨਿਧਾਨ ਨਿਤਿ ਗਾਵੈ ਨਾਨਕੁ ਸਹਸਾ ਦੁਖੁ ਮਿਟਾਇ ॥੨॥੩੧॥
गुन निधान निति गावै नानकु सहसा दुखु मिटाइ ॥२॥३१॥

नानकः नित्यं भगवतः स्तुतिं गायति, उत्कृष्टनिधिः; तस्य संशयाः, दुःखानि च निवृत्तानि भवन्ति। ||२||३१||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅਉਖਧੁ ਖਾਇਓ ਹਰਿ ਕੋ ਨਾਉ ॥
अउखधु खाइओ हरि को नाउ ॥

भगवन्नामस्य औषधं मया गृहीतम्।

ਸੁਖ ਪਾਏ ਦੁਖ ਬਿਨਸਿਆ ਥਾਉ ॥੧॥
सुख पाए दुख बिनसिआ थाउ ॥१॥

मया प्राप्ता शान्तिः, दुःखपीठः अपहृतः। ||१||

ਤਾਪੁ ਗਇਆ ਬਚਨਿ ਗੁਰ ਪੂਰੇ ॥
तापु गइआ बचनि गुर पूरे ॥

ज्वरः भग्नः, सिद्धगुरुशिक्षणैः।

ਅਨਦੁ ਭਇਆ ਸਭਿ ਮਿਟੇ ਵਿਸੂਰੇ ॥੧॥ ਰਹਾਉ ॥
अनदु भइआ सभि मिटे विसूरे ॥१॥ रहाउ ॥

अहं आनन्दितोऽस्मि, मम सर्वे दुःखानि निवृत्तानि। ||१||विराम||

ਜੀਅ ਜੰਤ ਸਗਲ ਸੁਖੁ ਪਾਇਆ ॥
जीअ जंत सगल सुखु पाइआ ॥

सर्वे भूताः प्राणिनः च शान्तिं लभन्ते,

ਪਾਰਬ੍ਰਹਮੁ ਨਾਨਕ ਮਨਿ ਧਿਆਇਆ ॥੨॥੩੨॥
पारब्रहमु नानक मनि धिआइआ ॥२॥३२॥

परमेश्वरं ध्यात्वा नानक। ||२||३२||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਬਾਂਛਤ ਨਾਹੀ ਸੁ ਬੇਲਾ ਆਈ ॥
बांछत नाही सु बेला आई ॥

स कालः यं मर्त्यः न कामयते स अन्ते आगच्छति।

ਬਿਨੁ ਹੁਕਮੈ ਕਿਉ ਬੁਝੈ ਬੁਝਾਈ ॥੧॥
बिनु हुकमै किउ बुझै बुझाई ॥१॥

भगवतः आज्ञां विना कथं बोधः ज्ञायते? ||१||

ਠੰਢੀ ਤਾਤੀ ਮਿਟੀ ਖਾਈ ॥
ठंढी ताती मिटी खाई ॥

शरीरं जलेन, अग्निना, पृथिव्याः च भक्ष्यते।

ਓਹੁ ਨ ਬਾਲਾ ਬੂਢਾ ਭਾਈ ॥੧॥ ਰਹਾਉ ॥
ओहु न बाला बूढा भाई ॥१॥ रहाउ ॥

आत्मा तु न युवा न वृद्धः हे दैवभ्रातरः। ||१||विराम||

ਨਾਨਕ ਦਾਸ ਸਾਧ ਸਰਣਾਈ ॥
नानक दास साध सरणाई ॥

सेवकः नानकः पवित्रस्य अभयारण्ये प्रविष्टः अस्ति।

ਗੁਰਪ੍ਰਸਾਦਿ ਭਉ ਪਾਰਿ ਪਰਾਈ ॥੨॥੩੩॥
गुरप्रसादि भउ पारि पराई ॥२॥३३॥

गुरुप्रसादेन तेन मृत्युभयं कम्पितम् | ||२||३३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਸਦਾ ਸਦਾ ਆਤਮ ਪਰਗਾਸੁ ॥
सदा सदा आतम परगासु ॥

नित्यं नित्यं आत्मा प्रकाशते;

ਸਾਧਸੰਗਤਿ ਹਰਿ ਚਰਣ ਨਿਵਾਸੁ ॥੧॥
साधसंगति हरि चरण निवासु ॥१॥

पवित्रसङ्घस्य साधसंगते भगवतः पादयोः निवसति। ||१||

ਰਾਮ ਨਾਮ ਨਿਤਿ ਜਪਿ ਮਨ ਮੇਰੇ ॥
राम नाम निति जपि मन मेरे ॥

एकैकं नित्यं भगवतः नाम जपस्व मनसि |

ਸੀਤਲ ਸਾਂਤਿ ਸਦਾ ਸੁਖ ਪਾਵਹਿ ਕਿਲਵਿਖ ਜਾਹਿ ਸਭੇ ਮਨ ਤੇਰੇ ॥੧॥ ਰਹਾਉ ॥
सीतल सांति सदा सुख पावहि किलविख जाहि सभे मन तेरे ॥१॥ रहाउ ॥

भवन्तः शान्तिं सन्तोषं शान्तिं च प्राप्नुयुः, सर्वाणि पापानि च गमिष्यन्ति। ||१||विराम||

ਕਹੁ ਨਾਨਕ ਜਾ ਕੇ ਪੂਰਨ ਕਰਮ ॥
कहु नानक जा के पूरन करम ॥

वदति नानकः सम्यक् सुकर्मणा धन्यः ।

ਸਤਿਗੁਰ ਭੇਟੇ ਪੂਰਨ ਪਾਰਬ੍ਰਹਮ ॥੨॥੩੪॥
सतिगुर भेटे पूरन पारब्रहम ॥२॥३४॥

सत्यगुरुं मिलित्वा, सिद्धं परमेश्वरं लभते। ||२||३४||

ਦੂਜੇ ਘਰ ਕੇ ਚਉਤੀਸ ॥
दूजे घर के चउतीस ॥

द्वितीयसदने चतुर्त्रिंशत् शब्दाः। ||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜਾ ਕਾ ਹਰਿ ਸੁਆਮੀ ਪ੍ਰਭੁ ਬੇਲੀ ॥
जा का हरि सुआमी प्रभु बेली ॥

यस्याः मित्रं भगवतः ईश्वरः अस्ति


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430