एतेन मानवशरीरेण त्वं धन्यः असि।
एषः भवतः जगतः प्रभुं मिलितुं अवसरः अस्ति।
अन्ये प्रयत्नाः भवतः कृते किमपि प्रयोजनं न कुर्वन्ति।
साध संगत, पवित्रसङ्गा सह मिलित्वा, भगवतः नाम नाम स्पन्दनं ध्यानं च कुर्वन्तु। ||१||
प्रयासं कुरुत, भयानकं जगत्सागरं च लङ्घयन्तु।
इदं मानवजीवनं व्यर्थं गच्छति, मायाप्रेमेण। ||१||विराम||
न मया ध्यानं न तपः आत्मसंयमं न धर्मजीवनं च कृतम्;
न मया सेवितं पवित्रसन्तं न जानामि भगवन्तं मम राजानम् ।
कथयति नानकः मम कर्म नीचः घृणितः च;
हे भगवन् तव अभयारण्यम् अन्वेषयामि - कृपया, मम मानं रक्षतु। ||२||२९||
आसा, पञ्चम मेहलः १.
त्वां विना मम अन्यः नास्ति; त्वमेव मम मनसि असि।
त्वं मम मित्रं सहचरं च देव; मम आत्मा किमर्थं भीतः भवेत् ? ||१||
त्वं मम समर्थनं, त्वं मम आशा।
उपविश्य स्थिते वा सुप्ते जागरणे वा प्रत्येकं निःश्वासेन अन्नखण्डेन च त्वां कदापि न विस्मरामि । ||१||विराम||
रक्ष मां, रक्ष मां देव; अहं तव अभयारण्यम् आगतः; अग्निसागरः एतावत् घोरः अस्ति।
सच्चा गुरुः नानकस्य शान्तिदाता अस्ति; अहं तव बालकः जगत्पते | ||२||३०||
आसा, पञ्चम मेहलः १.
भगवता ईश्वरः मां स्वस्य दासस्य उद्धारं कृतवान्।
मम मनः मम प्रियाय समर्पितं; मम ज्वरः विषं गृहीत्वा मृतः अस्ति। ||१||विराम||
शीतोष्णश्च मां सर्वथा न स्पृशति, यदा अहं भगवतः महिमा स्तुतिं गायामि।
मम चैतन्यं डाकिनीया न प्रभावितं भवति, माया; अहं भगवतः चरणकमलस्य अभयारण्यम् आनयामि। ||१||
सन्तप्रसादेन भगवता मयि कृपा कृता; सः एव मम साहाय्यं, समर्थनं च अस्ति।
नानकः नित्यं भगवतः स्तुतिं गायति, उत्कृष्टनिधिः; तस्य संशयाः, दुःखानि च निवृत्तानि भवन्ति। ||२||३१||
आसा, पञ्चम मेहलः १.
भगवन्नामस्य औषधं मया गृहीतम्।
मया प्राप्ता शान्तिः, दुःखपीठः अपहृतः। ||१||
ज्वरः भग्नः, सिद्धगुरुशिक्षणैः।
अहं आनन्दितोऽस्मि, मम सर्वे दुःखानि निवृत्तानि। ||१||विराम||
सर्वे भूताः प्राणिनः च शान्तिं लभन्ते,
परमेश्वरं ध्यात्वा नानक। ||२||३२||
आसा, पञ्चम मेहलः १.
स कालः यं मर्त्यः न कामयते स अन्ते आगच्छति।
भगवतः आज्ञां विना कथं बोधः ज्ञायते? ||१||
शरीरं जलेन, अग्निना, पृथिव्याः च भक्ष्यते।
आत्मा तु न युवा न वृद्धः हे दैवभ्रातरः। ||१||विराम||
सेवकः नानकः पवित्रस्य अभयारण्ये प्रविष्टः अस्ति।
गुरुप्रसादेन तेन मृत्युभयं कम्पितम् | ||२||३३||
आसा, पञ्चम मेहलः १.
नित्यं नित्यं आत्मा प्रकाशते;
पवित्रसङ्घस्य साधसंगते भगवतः पादयोः निवसति। ||१||
एकैकं नित्यं भगवतः नाम जपस्व मनसि |
भवन्तः शान्तिं सन्तोषं शान्तिं च प्राप्नुयुः, सर्वाणि पापानि च गमिष्यन्ति। ||१||विराम||
वदति नानकः सम्यक् सुकर्मणा धन्यः ।
सत्यगुरुं मिलित्वा, सिद्धं परमेश्वरं लभते। ||२||३४||
द्वितीयसदने चतुर्त्रिंशत् शब्दाः। ||
आसा, पञ्चम मेहलः १.
यस्याः मित्रं भगवतः ईश्वरः अस्ति